संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
श्रीमान् वेङ्कटनाथार्यः क...

श्री भूस्तुतिः - श्रीमान् वेङ्कटनाथार्यः क...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
सङ्कल्पकल्पलतिकामवधिं क्षमायाः ।
स्वेच्छावराहमहिषीं सुलभानुकम्पाम् ।
विश्वस्य मातरमकिञ्चनकामधेनुं
विश्वंभरामशरणः शरणं प्रपद्ये ॥१॥
त्वं व्याहृतिः प्रथमतः प्रणवः प्रियस्ते
संवेदयत्यखिलमन्त्रगणस्तमेव ।
इत्थं प्रतीतविभवामितरेष्विदानीं
स्तोतुं यथावदवने क इवार्हति त्वाम् ॥२॥
नित्यं हिताहित विपर्यय बद्धभावे
त्वद्वीक्षणैकविनिवर्त्य बहुव्यपाये ।
मुग्धाक्षरैरखिलधारिणि मोदमाना
मातः स्तनन्धय धियं मयि वर्तयेथाः ॥३॥
सङ्कल्पकिङ्करचराचरचक्रवालं
सर्वातिशायिनमनन्तशयस्य पुंसः ।
भूमानमात्मविभवैः पुनरुक्तयन्ती
वाचामभूमिरपि भूमिरसि त्वमेका ॥४॥
वेधस्तृणावधि विहारपरिच्छदं ते
विश्वं चराचरतया व्यतिभिद्यमानम् ।
अम्ब त्वदाश्रिततया परिपोषयन्ती
विश्वंभरस्य दयिताऽसि तदेकनामा ॥५॥
सर्वंसहेत्यवनिरित्यचलेति मातः
चिश्वंभरेति विपुलेति वसुन्धरेति ।
अन्यानि चान्यविमुखान्यभिधानवृत्त्या
नामान्यमूनि कथयन्ति तवानुभावम् ॥६॥
तापान् क्षिपन् प्रसविता सुमनोगणानां
प्रच्छायशीतलतलः प्रदिशन् फलानि ।
त्वत्सङ्गमात्भवति माधवि लब्धपोषः
शाखाशतैरधिगतो हरिचन्दनोऽसौ ॥७॥
स्मेरेणवर्धितरसस्य मुखेन्दुना ते
निस्पन्दतां विजहतो निजया प्रकृत्याः ।
विश्रान्तिभूमिरसि तत्त्वतरङ्गपङ्क्तेः
वेलेव विष्णुजलधेरपृथक्भवन्ती ॥८॥
स्वाभाविके वसुमति श्रुतिभिर्विभाव्ये
पत्युर्महिम्नि भवतीं प्रतिपन्न वासाम् ।
शङ्के विमानवहनप्रतिमा समानाः
स्तम्बेरमप्रभृतयोऽपि वहन्ति सत्त्वाः ॥९॥
संभावयन्मधुरिपुः प्रणयानुरोधात्
वक्षःस्थलेन वरुणालयराजकन्याम् ।
विशंभरे बहुमुखप्रतिपन्नभोगः
शेषात्मना तु भवतीं शिरसा दधाति ॥१०॥
क्रीडावराहदयिते कृतिनः क्षितीन्द्राः
सङ्क्रन्दनस्तदितरेऽपि दिशामधीशाः ।
आमोदयन्ति भुवनान्यलिकाश्रितानां
अम्ब त्वदङ्घ्रिरजसां परिणामभेदैः ॥११॥
भूतेषु यत् त्वदभिमानविशेषपात्रं
पोषं तदेव भजतीति विभावयन्तः ।
भूतं प्रभूतगुणपञ्चकमाद्यमेतत्
प्रायो निदर्शनतया प्रतिपादयन्ति ॥१२॥
कान्तस्तवैष करुणाजलधिः प्रजानां
आज्ञातिलङ्घनवशादुपजातरोषः ।
अह्नाय विश्वजननि क्षमया भवत्या
सर्वावगाहनसहामुपयात्यवस्थाम् ॥१३॥
आश्वासनाय जगतां पुरुषे परस्मिन्
आपन्नरक्षणदशामभिनेतुकामे ।
अन्तर्हितेतर गुणादबला स्वभावात्
औदन्वते पयसि मज्जनम्भ्यनैषीः ॥१४॥
पूर्वं वराहवपुषा पुरुषोत्तमेन
प्रीतेन भोगिसदने समुदीक्षितायाः ।
पादाहताः प्रलयवारिधयस्तवासन्
उद्वाहमङ्गलविधेरुचिता मृदङ्गाः ॥१५॥
व्योमातिलङ्घिनि विभोः प्रलयाम्बुराशौ
वेशन्त लेश इव मातुमशक्यमूर्तेः ।
सद्यः समुद्रवसने सरसैरकार्षीः
आनन्दसागरमपारमपाङ्गपातैः ॥१६॥
दंष्ट्राविदारितमहासुरशोणिताङ्कैः
अङ्गैः प्रियस्तव दधे परिरम्भ लीलाम् ।
सा ते पयोधिजलकेलिसमुत्थितायाः
सैरन्ध्रिकेव विदधे नवमङ्गरागम् ॥१७॥
अन्योन्यसंवलनजृंभिततूर्यघोषैः
संवर्तसिन्धुसलिलैर्विहिताभिषेका ।
एकातपत्रयसि विश्वमिदं गुणैः स्वैः
अध्यास्य भर्तुरधिकोत्तममंसपीठम् ॥१८॥
भर्तुस्तमालरुचिरे भुजमध्यभागे
पर्यायमौक्तिकवती पृषतैः पयोधेः ।
तापानुबन्धशमनी जगतां त्रयाणां
तारापथे स्फुरसि तारकिता निशेव ॥१९॥
आसक्त वासवशरासन पल्लवैस्त्वां
संवृद्धये शुभतटिद्गुणजालरम्यैः ।
देवेशदिव्यमहिषीं धृतसिन्धुतोयैः
जीमूतरत्नकलशैरभिषिञ्चति द्यौः ॥२०॥
आविर्मदैरमरदन्तिभिरुह्यमानां
रत्नाकरेण रुचिरां रशनागुणेन ।
मातस्त्रिलोकजननीं वनमालिनीं त्वां
मायावराहमहिषीमवयन्ति सन्तः ॥२१॥
निष्कण्टकप्रशमयोगनिषेवणीयां
छायाविशेषपरिभूतसमस्ततापाम् ।
स्वर्गापवर्गसरणिं भवतीमुशन्ति
स्वच्छन्दसूकरवधूमवधूतपङ्काम् ॥२२॥
गण्डोज्ज्वलां गहनकुन्तलदर्शनीयां
शैलस्तनीं तरलनिर्झरलम्बहाराम् ।
श्यामां स्वतस्त्रियुगसूकरगेहिनि त्वं
व्यक्तिं समुद्रवसनामुभयीं बिभर्षि ॥२३॥
निस्संशयैर्निगमसीमनि विष्णुपत्नि
प्रख्यापितं भृगुमुखैर्मुनिभिः प्रतीतैः ।
पश्यन्त्यनन्यपरधी रस संस्कृतेन
सन्तस्समाधिनयनेन तवानुभावम् ॥२४॥
सञ्चोदिता करुणया चतुरः पुमर्थान्
व्यातन्वती विविधमन्त्रगणोपगीता ।
सञ्चिन्त्यसे वसुमति स्थिरभक्तिबन्धैः
अन्तर्बहिश्च बहुधा प्रणिधानदक्षैः ॥२५॥
क्रीडागृहीत कमलादि विशेषचिह्नां
विश्राणिताभयकरां वसुधे सभूतिम् ।
दौर्गत्यदुर्विषविनाशसुधानदीं त्वां
सञ्चितयन् हि लभते धनदाधिकारम् ॥२६॥
उद्वेलकल्मषपरम्परितादमर्षात्
उत्तंसितेन हरिमञ्जलिनाऽप्यधृष्यम् ।
आकस्मिकोऽयमधिगम्ययति प्रजानां
अम्ब त्वदीय करुणा परिणाम एव ॥२७॥
प्रत्येकमब्दनियुतैरपि दुर्व्यपोहात्
प्राप्ते विपाकसमये जनितानुतापात् ।
नित्यापराधनिवहाच्चकितस्य जन्तोः
गन्तुं मुकुन्दचरणौ शरणं क्षमे त्वम् ॥२८॥
त्राणाभिसन्धिसुभगेऽपि सदा मुकुन्दे
संसारतन्त्रवहनेन विलम्बमाने ।
रक्षाविधौ तनुभृतामनघानुकम्पा
मातः स्वयं वितनुषे महतीमपेक्षाम् ॥२९॥
धर्मद्रुहं सकलदुष्कृतिसार्वभौमं
आत्मानभिज्ञमनुतापलवोज्झितं माम् ।
वैतानसूकरपतेश्चरणारविन्दे
सर्वंसहे ननु समर्पयितुं क्षमा त्वम् ॥३०॥
तापत्रयीं निरवधिं भवती दयार्द्राः
संसारघर्मजनितां सपदि क्षिपन्तः ।
मातर्भजन्तु मधुरामृतवर्षमैत्रीं
मायावराहदयिते मयि ते कटाक्षाः ॥३१॥
पत्युर्दक्षिणपाणिपङ्कजपुटे विन्यस्तपादाम्बुजा
वामं पान्नगसार्वभौमसदृशं पर्यंकयन्ती भुजम् ।
पोत्रस्पर्शलसत्कपोलफलका फुल्लारविन्देक्षणा
सा मे पुष्यतु मङ्गलान्यनुदिनं सर्वाणि सर्वंसहा ॥३२॥
अस्येशाना जगत इति या श्रूयते विष्णुपत्नी
तस्याः स्तोत्रं विरचितमिदं वेङ्कटेशेन भक्त्या ।
श्रद्धाभक्तिप्रचयगुरुणा चेतसा संस्तुवानः
यद्यद्काम्यं सपदि लभते तत्र तत्र प्रतिष्ठाम् ॥३३॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP