संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
सन्ध्यास्तुतिः ।

स्तुतिः - सन्ध्यास्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


विप्रो वृक्षस्तस्य मूलं च संध्या वेदाः शाखा धर्मकर्माभिपत्रे ॥

तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव शाखा न पत्रम् ॥१॥

ॐकारप्रौढमूलः क्रमपदसहितश्छंदविस्तीर्णशाखो ऋक्पत्रः सामपुष्पो यजुरधिक फलोऽथर्वगंधं दधानः ॥

यज्ञच्छायासमेतो द्विजमधुपगणैः सेव्यमानः प्रभाते मध्ये सायं त्रिकालं सुचरितचरितः पातु वो वेदवृक्षः ॥२॥

स्वकाले सेविता नित्यं सन्ध्या कामदुधा भवेत् ।

अकाले सेविता या च सन्ध्या वन्ध्यायवधूरिव ॥३॥

इति सन्ध्यास्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP