संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
मत्स्यावतारस्तुतिः ।

स्तुतिः - मत्स्यावतारस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


मग्ने मेरौ पतति तपने तोयबिन्दाविवेन्दावन्तर्लीने जलधिसलिले व्याकुले देवलोके ।

मात्स्यं रूपं मुखपुटतटाकृष्टनिर्मुक्तवर्धि श्रीकान्तस्य स्थलजलगतं वेत्यलक्ष्यं पुनातु ॥१॥

मायामीनतनोस्तनोतु भवतां पुण्यानि पङ्कस्थितिः पुच्छाच्छोटसमुच्छलज्जलगुरुप्राग्भाररिक्तोदधेः ।

पातालावटमध्यसंकटतया पर्याप्तकष्टस्थितेर्वेदोद्वारपरायणस्य सततं नारायणस्य प्रभोः ॥२॥

इति मत्स्यावतारस्तोत्रम्

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP