संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
गौरीश्वरस्तुतिः ।

स्तुतिः - गौरीश्वरस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


दिव्य वारिं कथं यतः सुरधुनी मौलौ कथं पावको दिव्यं तद्धि विलोचनं कथमहिर्दिव्यं स चाङ्गे तव ॥

तस्माद्‌द्यूतविधौ त्वयाऽद्य मुषितो हारः परित्यज्यतामित्थं शैलभुवा विहस्य लपितः शम्भुः शिवायास्तु वः ॥१॥

श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदा रोहिणी ज्येष्ठा भाद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता ॥

दिश्यादक्षतहस्तमूलघटिताषाढा मघालंकृता श्रेयो वै श्रवणान्विता भगवतो नक्षत्रपालीव वः ॥२॥

एषा ते हर का सुग्रात्रि कतमा मुर्ध्नि स्थिता किं जटा हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते ॥

मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरंगायते एवं यो विनिगूहते त्रिपथगां पायात्स वः शंकरः ३॥

इति गौरीश्वरस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP