संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
योऽन्तः प्रविश्य मम वाचमि...

भगवत्स्तुतिः - योऽन्तः प्रविश्य मम वाचमि...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्ताम्
सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमॊ भगवते पुरुषाय तुभ्यम् ॥१॥
एकस्त्वमेव भगवन्निदमात्मशक्त्या
मायाख्ययोरुगुणया महादाद्यशेषम् ।
सृष्ट्वानुविश्य पुरुषस्तदसद्गुणॆषु
नानेव दारुषु विभावसुवद्विभासि ॥२॥
त्वद्दत्तया वयुनयेदमचष्ट विश्वम्
सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।
तस्यापवर्ग्यशरणं तव पादमूलम्
विस्मर्यते कृतविदा कथमार्तबन्धॊ ॥३॥
नूनं विमुष्टमतयस्तव मायया ते
ये त्वां भवाप्ययविमॊक्षणमन्यहेतॊः ।
अर्चन्ति कल्पकतरुं कुणपॊपभॊग्य-
मिच्छन्ति यत्स्पर्शजं निरयेऽपि नृणाम् ॥४॥
या निर्वृतिस्तनुभृतां तव पादपद्म-
ध्यानात् भवज्जनकथाश्रवणॆन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासि लुलितात् पततां विमानात् ॥५॥
भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो
भूयादनन्त महताममलाशयानाम् ।
येनाञ्जसॊल्बणमुरुव्यसनं भवाब्धिम्
नेष्ये भवद्गुणकथामृतपानमत्तः ॥६॥
ते न स्मरन्त्यतितरां प्रियमीश मर्त्यम्
ये चान्वदः सुतसुहृद्गृहवित्तदाराः ।
ते त्वब्जनाभ भवदीय पदारविन्द-
सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥७॥
तिर्यङ्नगद्विजसरीसृपदेवदैत्य-
मर्त्यादिभिः परिचितं सदसद्विशेषम् ।
रूपं स्थविष्ठमज ते महदाद्यनेकम्
नातः परं परम वेद्मि न यत्र वादः ॥८॥
कल्पान्त एतदखिलं जठरेण गृह्णन्
शेते पुमान् स्वदृगनन्तसखस्तदङ्के ।
यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म-
गर्भॆ द्युमान् भगवते प्रणतोऽस्मि तस्मै ॥९॥
त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा
कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः ।
यद्बुध्यवस्थितिमखण्डितया स्वदृष्ट्या
द्रष्टा स्थितावधिमखॊ व्यतिरिक्त आस्से ॥१०॥
यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति
विद्यादयो विविध शक्तयः आनुपूर्व्यात् ।
तत् ब्रह्म विश्वभवमेकमनन्तमाद्यम्
आन्दमात्रमविकारमहं प्रपद्ये ॥११॥
सत्याशिषो हि भगवंस्तव पादप्द्म-
माशीस्तथानुभजतः पुरुषार्थमूर्तेः ।
अप्येवमर्य भगवान् परिपाति दीनान्
वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥१२॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP