संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
परब्रह्मस्तुतिः ।

स्तुतिः - परब्रह्मस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


अनन्त नामधेयाय सर्वाकारविधायिने ॥

समस्तमंत्रवाच्याय विश्वैकपतये नमः ॥१॥

कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् ॥

भेदिष्विभेदि यत्तस्मै परस्मै महसे नमः ॥२॥

नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने ॥

त्रिगुणाष्टगुनानन्तगुननिर्गुणमूर्तये ॥३॥

यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः ॥

योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमो नमः ॥४॥

चराचरजगत्स्फारस्फुरत्तामात्रधर्मिणे ॥

दुर्विज्ञेयरहस्याय युक्तैरप्यात्मने नमः ॥५॥

इति परब्रह्मस्तुतिः समाप्ता ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP