संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
मानातीतप्रथितविभवां मङ्गल...

श्रीस्तुतिः - मानातीतप्रथितविभवां मङ्गल...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


मानातीतप्रथितविभवां मङ्गलं मङ्गलानां
वक्षःपीठीं मधुविजयिनॊ भूषयन्तीं स्वकान्त्या ।
प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानां
श्रेयोमूर्तिं श्रियमशरणः त्वां शरण्यां प्रपद्ये ॥१॥
आविर्भावः कलशजलधावध्वरे वापि यस्याः
स्थानं यस्याः सरसिजवनं विष्णुवक्षस्थलं वा ।
भूमा यस्या भुवनमखिलं देवि दिव्यं पदं वा
स्तोकप्रज्ञैरनवधिगुणा स्तूयसे सा कथं त्वम् ॥२॥
स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना
तामेव त्वामनितरगतिः स्तोतुमाशंसमानः ।
सिद्धारम्भः सकलभुवनश्लाघनीयो भवेयं
सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥३॥
यत् सङ्कल्पात् भवति कमले यत्र देहिन्यमीषां
जन्मस्थॆमप्रलयरचना जङ्गमाजङ्गमानाम् ।
तत् कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ
पूर्णं तेजः स्फुरति भवती पादलाक्षारसाङ्कम् ॥४॥
निष्प्रत्यूहप्रणयघटितं देवि नित्यानपायं
विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्यलक्ष्यम् ।
शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां
संपद्यन्ते विहरणविधौ यस्य शय्याविशेषाः ॥५॥
उद्देश्यत्वं जननि भजतॊरुझितॊपाधिगन्धं
प्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात् ।
पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो
नावच्छॆदं भजति महिमा नर्तयन् मानसं नः ॥६॥
पश्यन्तीषु श्रुतिषु परितः सूरिबृन्देनसार्धं
मध्येकृत्य त्रिगुणफलकं निर्मितस्थानभॆदम् ।
विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ
ब्रह्मेशाद्या दधति युवयोरक्षशार प्रचारम् ॥७॥
अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरेति ।
यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तॊ
नावर्तन्ते दुरितपवनप्रेरिते जन्मचक्रे ॥८॥
त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं
किंतैरन्तःकलहमलिनैः किञ्चिदुत्तीर्यमग्नैः ।
त्वत्‌संप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां
भावारूढौ भगवति युवां दैवतं दंपती नः ॥९॥
आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णोः
आचख्युस्त्वां प्रियसहचरीमैकमत्योपपन्नां ।
प्रादुर्भावैरपि समतनुः प्राक्तमन्वीयसेत्वम्
दूरेक्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः ॥१०॥
धत्ते शोभां हरिमरकते तावकीमूर्तिराद्या
तन्वी तुङ्गस्तनभरनता तप्तजांबूनदाभा ।
यस्यां गच्छत्युदयविलयैर्नित्यमानन्दसिन्धा-
विच्छावेगोल्लसितलहरी विभ्रमं व्यक्तयस्ते ॥११॥
आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः
यद्भ्रूभङ्गात् कुसुमधनुषः किङ्करो मेरुधन्वा ।
यस्यां नित्यं नयनशतकैरेकलक्ष्यो महेन्द्रः
पद्मे तासां परिणतिरसौ भावलेशैस्त्वदीयैः ॥१२॥
अग्रे भर्तुः सरसिजमये भद्रपीठे निषण्णां
अम्भॊराशेरधिगतसुधासंप्लवादुत्थितां त्वाम् ।
पुष्पासार स्थगितभुवनैः पुष्कलावर्तकाद्यैः
कॢप्तारम्भाः कनककलशैरभ्यषिञ्चन् गजॆन्द्राः ॥१३॥
आलोक्य त्वाममृतसहजॆ विष्णुवक्षस्थलस्थाम्
शापाक्रान्ताः शरणमगमन् सावरोधाः सुरेन्द्राः ।
लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत् कटाक्षैः
सर्वाकारस्थिरसमुदयां संपदं निर्विशन्ति ॥१४॥
आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहैः
अम्भॊजानामुषसिमिषतामन्तरंगैरपांगैः ।
यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया
तस्यां तस्यामहमहमिकां तन्वते संपदोघाः ॥१५॥
योगारम्भत्वरितमनसॊ युष्मदैकान्त्ययुक्तं
धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् ।
तेषां भूमेर्धनपतिगृहादंबरादंबुधॆर्वा
धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥१६॥
श्रेयस्कामा कमलनिलये चित्रमाम्नायवाचां
चूडापीडं तव पदयुगं चेतसा धारयन्तः ।
छत्रछाया सुभगशिरसश्चामरस्मेरपार्श्वाः
श्लाघाशब्दश्रवणमुदिताः स्रग्विणः सञ्चरन्ति ॥१७॥
ऊरीकर्तुं कुशलमखिलं जॆतुमादीनरातीन्
दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् ।
अंब स्तंबावधिक जननग्रामसीमान्तरेखां
आलंबन्ते विमलमनसॊ विष्णुकान्ते दयां ते ॥१८॥
जाताकाङ्क्षा जननि युवयोरेकसेवाधिकारे
मायालीढं विभवमखिलं मन्यमानास्तृणाय ।
प्रीत्यै विष्णोस्तवच कृतिनः प्रीतिमन्तॊ भजन्ते
वेलाभङ्गप्रशमनफलं वैदिकं धर्मसेतुम् ॥१९॥
सेवे देवि त्रिदशमहिलामौलिमालार्चितं ते
सिद्धिक्षॆत्रं शमितविपदां संपदां पादपद्मम् ।
यस्मिन्नीषन्नमितशिरसॊयापयित्वा शरीरं
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥२०॥
सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धैः
अंब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः ।
घर्मे तापत्रयविरचिते गाढतप्तं क्षणं मां
आकिञ्चन्यग्लपितमनघैरार्द्रयेथाः कटाक्षैः ॥२१॥
संपद्यन्ते भवभयतमॊभानवस्त्वत् प्रसादात्
भावाः सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः ।
याचे किं त्वामहमिह यतः शीतलोदारशीला
भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥२२॥
माता देवि त्वमसि भगवान् वासुदेवः पिता मे
जातः सॊहं जननि युवयोरेकलक्ष्यं दयायाः ।
दत्तॊ युष्मत् परिजनतया देशिकैरप्यतस्त्वं
किं ते भूयः प्रियमिति किल स्मेरवक्त्रा विभासि ॥२३॥
कल्याणानामविकलनिधिः कापि कारुण्यसीमा
नित्यामॊदा निगमवचसां मौलिमन्दारमाला ।
संपद्दिव्या मधुविजयिनः सन्निधत्तां सदा मे
सैषा देवी सकलभुवनप्रार्थना कामधॆनुः ॥२४॥
उपचितगुरुभक्तेरुत्थितं वेङ्कटॆशात्
कलिकलुषनिवृत्यै कल्प्यमानं प्रजानाम् ।
सरसिजनिलयायाः स्तोत्रमेतत् पठन्तः
सकलकुशलसीमाः सर्वभौमा भवन्ति ॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP