संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
जाड्यवारिधिनिमग्नसुबुद्धे...

श्रीवाणीपाण्यवलम्बस्तुतिः - जाड्यवारिधिनिमग्नसुबुद्धे...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


जाड्यवारिधिनिमग्नसुबुद्धेर्जातरूपसदृशच्छविकाये ।
वासवादिदिविषद्प्रवरेड्ये वाणि देहि मम पाण्यवलम्बम् ॥१॥
पाणिनिर्जितसरोरुहगर्वे पारदे विविधदुःखपयोधेः ।
वासनाविरहितैर्लघुलभ्ये वाणि देहि मम पाण्यवलम्बम् ॥२॥
शृङ्गशैलशिखरादृतवासेऽनङ्गगर्वहरशंभुसगर्भ्ये ।
तुङ्गमङ्गलनिदानकटाक्षे वाणि देहि मम पाण्यवलम्बम् ॥३॥
शारदाभ्रसदृशाम्बरवीते नारदादिमुनिचिन्तितपादे ।
नीलनीरदसदृक्कचभारे वाणि देहि मम पाण्यवलम्बम् ॥४॥
यत्पदाम्बुरुहपूजकवक्त्रादाशु निःसरति वागनवद्या ।
स्वर्धुनी हिमगिरेरिव सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥५॥
जातुचित्प्रणमतोऽपि पदाब्जे देवराजसदृशान्प्रकरोषि ।
यत्तदम्ब चरणौ तव वन्दे वाणि देहि मम पाण्यवलम्बम् ॥६॥
शान्तिदान्तिमुखसाधनयुक्तैर्वेदशीर्षपरिशीलनसक्तैः ।
आदरादहरहःपरिसेव्ये वाणि देहि मम पाण्यवलम्बम् ॥७॥
कोशपञ्चकनिषेधनपूर्वंक्लेशपञ्चकमपि प्रविहाय ।
यां प्रपश्यति यतिर्हृदि सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥८॥
वन्द्यमानचरणे सुरबृन्दैर्गीयमानचरिते तुरगास्यैः ।
जप्यमाननिजनाम्नि मुनीन्द्रैर्वाणि देहि मम पाण्यवलम्बम् ॥९॥
संनिरीक्ष्य कमलानि यदङ्घ्रीसाम्यमाप्तुमनयोस्तपसाम्भः ।
कण्ठदघ्नमधिजग्मुरसौ सा वाणि देहि मम पाण्यवलम्बम् ॥१०॥
पुण्यमम्ब न कृतं मतिपूर्वं पापमेव रचितं त्वतियत्नात् ।
तेन तप्तमनिशं हृदयाब्जं वाणि देहि मम पाण्यवलम्बम् ॥११॥
नाहमम्ब सरसां च सुवर्णामातनोमि कवितां विविधार्थाम् ।
केन पूजयति मां भुवि लोको वाणि देहि मम पाण्यवलम्बम् ॥१२॥
अक्षपादकणभुक्फणिनाथैर्देवहूतिसुतजैमिनिमुख्यैः ।
प्रोक्तशास्त्रनिचये न हि बुद्धिर्वाणि देहि मम पाण्यवलम्बम् ॥१३॥
नैव पादसरसीरुहयोस्ते पूजनं प्रतिदिनं प्रकरोमि ।
हेतुशून्यकरुणाजनिभूमे वाणि देहि मम पाण्यवलम्बम् ॥१४॥
संनिरुध्य हृदयाम्बुजमध्ये स्वान्तमम्ब तव सुन्दरमूर्तेः ।
ध्यानमप्यनुदिनं न हि कुर्वे वाणि देहि मम पाण्यवलम्बम् ॥१५॥
दुःखजन्मवसुधा विषया इत्यादरेण श्रुतिभिः श्रुतिशीर्षैः ।
बोधितोऽपि न हि यामि विरक्तिं वाणि देहि मम पाण्यवलम्बम् ॥१६॥
पुत्रमित्रगृहदारजनन्यो भ्रातृबन्धुधनभृत्यमुखा वा ।
नैव कालवशगस्य सहाया वाणि देहि मम पाण्यवलम्बम् ॥१७॥
एकमेवसदबाधितमन्यत्तुच्छमित्यसकृदागमशीर्षम् ।
वक्त्यथापि न निवृत्तिरनित्याद्वाणि देहि मम पाण्यवलम्बम् ॥१८॥
जन्ममृत्युभयनीरधिमध्ये मज्जतो विविधरुङ्मकराढ्ये ।
पश्यतोऽपि न हि भीतिरनेकान्वाणि देहि मम पाण्यवलम्बम् ॥१९॥
त्वत्पदाम्बुरुहयुग्ममपास्य प्राक्तनाघपरिमार्जनदक्षं ।
नास्ति तारणविधानसमर्थं वाणि देहि मम पाण्यवलम्बम् ॥२०॥
बालचन्द्रपरिचुम्बितशीर्षे बाहुसक्तकनकाङ्गदरम्ये ।
कण्ठलोलवरमौक्तिकहारे वाणि देहि मम पाण्यवलम्बम् ॥२१॥
आननेन चरणेन कटाक्षैर्नीरजासनमनोहरकान्ते ।
चन्द्रमम्बुजमलिं च हसन्ती वाणि देहि मम पाण्यवलम्बम् ॥२२॥
मध्यनिर्जितमृगाधिपगर्वे मत्तवारणसदृग्गतिशीले ।
मञ्जुशिञ्जितमहाभरणाढ्ये वाणि देहि मम पाण्यवलम्बम् ॥२३॥
तापमम्ब विनिवार्य समस्तं पापमप्यहरहःकृतमाशु ।
चित्तशुद्धिमचिरात्कुरुमातर्वाणि देहि मम पाण्यवलम्बम् ॥२४॥
पादपद्मयुगमर्दनरूपा पात्रवस्त्रपरिशुद्धिमुखा वा ।
श्रीगुरोर्न हि कृता बत सेवा वाणि देहि मम पाण्यवलम्बम् ॥२५॥
मन्त्रराजलयपूर्वकयोगान्योगिनीहृदयमुख्यसुतन्त्रान् ।
नैव वेद्मि करुणामृतराशे वाणि देहि मम पाण्यवलम्बम् ॥२६॥
कामलोभमदपूरितचेतःप्राणिदूरनिजपादपयोजे ।
कामनिर्मथनदक्षसगर्भ्ये वाणि देहि मम पाण्यवलम्बम् ॥२७॥
अङ्गयष्टिरुचिनिर्जितभर्मे कुम्भिकुम्भपरिपन्थिकुचाढ्ये ।
भृङ्गनीलचिकुरे तनुमध्ये वाणि देहि मम पाण्यवलम्बम् ॥२८॥
स्वाङ्घ्रिसेवनसमागतकाष्ठाकान्तदारकरमर्दितपादे ।
स्वामिनि त्रिजगतां धृतवीणे वाणि देहि मम पाण्यवलम्बम् ॥२९॥
नीलनागनिवहा विविशुर्यद्वेणिकां मुहुरवेक्ष्य बिलानि ।
लज्जयाशु विधिभामिनि सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥३०॥
शान्तिदान्तिविरतिप्रमुखा मां मोहकोपमुखरोगविशीर्णम् ।
वीक्ष्य यान्ति तरसा बहुदूरं वाणि देहि मम पाण्यवलम्बम् ॥३१॥
काकलोकसदृशः पिकलोकः केकिजालमपि शोकि नितान्तम् ।
यद्वचः श्रवणतः खलु सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥३२॥
राजराजपदवीं क्षणमात्राद्याति यत्पदसरोरुहनत्या ।
दीनराडपि जनो भुवि सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥३३॥
श्रीघ्रकाव्यकरणेऽम्ब पटुत्वं यान्ति मूकबधिरादिममर्त्याः ।
यत्पदप्रणतितो भुवि सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥३४॥
ब्राह्मि भारति सरस्वति भाषे वाक्सवित्रि कमलोद्भवजाये ।
पाणिपङ्कजलसद्वरवीणे वाणि देहि मम पाण्यवलम्बम् ॥३५॥
चामरप्रविलसत्करगौरी विष्णुदारपरिसेवितपार्श्वे ।
चामराजसुतपालनसक्ते वाणि देहि मम पाण्यवलम्बम् ॥३६॥
शेषशैलपतिनामकमन्त्रिश्रेष्ठपालनपरायणचित्ते ।
शेवधेऽब्जभवपूर्ववृषाणां वाणि देहि मम पाण्यवलम्बम् ॥३७॥
श्रीनृसिंहशिशुरामयुतश्रीकण्ठपालननिषक्तमनस्के ।
श्रीशशंकरमुखामरपूज्ये वाणि देहि मम पाण्यवलम्बम् ॥३८॥
इति श्रीवाणीपाण्यवलम्बस्तुतिः सम्पूर्णा

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP