संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
करोतु कल्याणपरंपरां नः का...

श्रीशारदास्तुतिः - करोतु कल्याणपरंपरां नः का...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


करोतु कल्याणपरंपरां नः कारुण्यवाराशिरपाङ्गपातैः ।
कल्याणशैलप्रतिमस्तनाढ्या कञ्जातसंजातमनोज्ञजाया ॥१॥
एणाङ्कगर्वापहृतिप्रचण्डतुण्डाऽधराधःकृतपक्वबिम्बा ।
एकान्तवासादरशालिमौनिलभ्याङ्घ्रिपद्मावतु वाक्सवित्री ॥२॥
ईशाजविष्ण्वादिसुरार्च्यमाना कुन्देन्दुशङ्खस्फटिकाच्छकान्तिः ।
ईहावियुक्ताऽऽप्यनिजस्वरूपा बालेन्दुचूडावतु भारती नः ॥३॥
लक्ष्मीशिवाशोभितपार्श्वभागा शचीप्रमुख्यामरमानिनीड्या ।
ललामराजन्निटिलप्रदेशा वीणालसत्पाणिरवत्वजस्रम् ॥४॥
इति श्रीशारदास्तुतिः संपूर्णा

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP