संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
भज जगदम्बां भज जगदम्बां ज...

श्रीजगदम्बास्तुतिः - भज जगदम्बां भज जगदम्बां ज...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


भज जगदम्बां भज जगदम्बां जगदम्बां भज मूढमते ।
प्राप्ते काले न हि न हि रक्षति वित्तं मित्रं पुत्रो जाया ॥१ ॥
भववाञ्छां त्यज कुरु गुरुसेवां विनयावनतः प्रतिदिनमपि भोः
भरताग्रजवद्भज पितृभक्तिं तर भवसागरमाशु सुबुद्धे ॥२॥
शमदमसाधनसंपद्युक्तो नित्यानित्यविचारयुतश्च ।
विषयेष्वखिलेष्वाशारहितो भव मोक्षेच्छाभाजनमपि भोः ॥३॥
श्रोत्रियमेनोगन्धविहीनं बहुदूरीकृतरागद्वेषम् ।
ब्रह्मणि निष्ठितहृदयाम्भोजं भज गुरुवर्यं करुणासिन्धुम् ॥४॥
आसाद्येत्थंगुरुवरमेनं पृच्छ प्रश्नं विनमन्मूर्तिः ।
संसाराब्धिं दुस्तरमाराद्गुरुवर्य कथं प्रतरेयमिति ॥५ ॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP