संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ पञ्चमोऽध्यायः

मयमतम् - अथ पञ्चमोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


(मानोपकरणम्)

सर्वेषामपि वास्तूनां मानेनैव विनिश्चयः ।

तस्मान्मानोपकरणं वक्ष्ये संक्षेपतः क्रमात् ॥१॥

परमाणुक्रमाद् वृद्धं मानाङ्गुलमिति स्मृतम् ।

परमाणुरिति प्रोक्तं योगिनां दृष्टिगोचरम् ॥२॥

परमाणुभिरष्टाभी रथरेणुरुदाह्रतः ।

रथरेणुश्च वालाग्रं लिक्षायूकायवास्तथा ॥३॥

क्रमशोऽष्टगुणैः प्रोक्तो यवाष्टगुणितोऽङ्गुलम् ।

अङ्गुलं तु भवेन्मात्रं वितस्तिर्द्वादशाङ्गुलम् ॥४॥

तद्‌द्वयं हस्तमुद्दिष्टं तत् किष्क्विति मतं वरैः ।

पञ्चविंशतिमात्रं त प्राजापत्यमिति स्मृतम् ॥५॥

षड्‌विंशतिर्धनुर्मुष्टिः सप्तविंशद्धनुर्ग्रहः ।

याने च शयने किष्कुः प्राजापत्यं विमानके ॥६॥

वास्तूनां तु धर्नुर्मुष्टिर्ग्रामादीनां धनुर्ग्रहः ।

सर्वेषामपि वास्तूनां किष्कुरे वाथवा मतः ॥७॥

रत्‍निश्चैवमरत्‍निश्च भुजो बाहुः करः स्मृतः ।

हस्ताश्चतुर्धनुर्दण्डो यष्टिश्चैव प्रकीर्तितः ॥८॥

दण्डेनाष्टगुणा रज्जुर्दण्डैर्ग्रामं च पत्तनम् ।

नगरं निगमं खेटं वेश्मादीन्यपि मानयेत् ॥९॥

गृहादीनां तु हस्तेन याने च शयने बुधैः ।

वितस्तिना विधातव्यं क्षुद्राणामङ्गुलेन तु ॥१०॥

यवेनाल्पीयसां मानमेवं मानक्रमं विदुः ।

मध्यमाङ्गुलिमध्यस्थपर्वमात्रायतं तु यत् ॥११॥

कर्तुर्मात्राङ्गुलं प्रोक्तं यागादीनां प्रशस्यते ।

देहलब्धाङ्गुलं यत्तदुपरिष्टाद् विधीयते ॥१२॥

एवमेवं विदित्वा तु स्थपतिर्मानयेद् दृढम् ।

शिल्पिलक्षणम्

भवन्ति शिल्पिनो लोके चतुर्धा स्वस्वकर्मभिः ॥१३॥

स्थपतिः सूत्रग्राही च वर्धकिस्तक्षकस्तथा ।

प्रसिद्धदेशसङ्कीर्णजातिजोऽभीष्टलक्षणः ॥१४॥

स्थप्तिः

स्थप्तिः स्थापनार्हः स्यात् सर्वशास्त्रविशारदः ।

न हीनाङ्गोऽतिरिक्ताङ्गो धार्मिकस्तु दयापरः ॥१५॥

अमात्सर्योऽनसूयश्चातन्द्रितस्त्वभिजातवान् ।

गणितज्ञः पुराणज्ञः सत्यवादी जितेन्द्रियः ॥१६॥

चित्रज्ञः सर्वदेशज्ञश्चान्नदश्चाप्यलुब्धकः ।

अरोगी चाप्रमादी च सप्तव्यसनवर्जितः ॥१७॥

सुनामा दृढबुद्धिश्च वास्त्विद्याब्धिपारगः ।

स्थपतेस्तस्य शिष्यो वा सूत्रग्राही सुतोऽथवा ॥१८॥

स्थपत्याज्ञानुसारी च सर्वकर्मविशारदः ।

सूत्रदण्डप्रपातज्ञो मानोन्मानप्रमाणवित् ॥१९॥

तक्षकः

शैलदार्विष्टकादीनां सूत्रग्राहिवशानुगः ।

तक्षणात्‌ स्थूलसूक्ष्माणां तक्षकः स तु कीर्तितः ॥२०॥

वर्धकिः

मृत्कर्मज्ञो गुणी शक्तः सर्वकर्मस्वतन्त्रकः ।

तक्षितानां तक्षकानामुपर्युपरि युक्तितः ॥२१॥

वृद्धिकृद् वर्धकिः प्रोक्तः सूत्रग्राह्यनुगः सदा ।

कर्मिणो निपुणाः शुद्धा बलवन्तो दयापराः ॥२२॥

गुरुभक्ताः सदा ह्रष्टाः स्थपत्याज्ञानुगाः सदा ।

तेषामेव स्थपत्याख्यो विश्वकर्मेति संस्मृतः ॥२३॥

एभिर्विना हि सर्वेषां कर्म कर्तुं न शक्यते ।

तस्मादेतत् सदा पूज्यं स्थपत्यादिचतुष्टयम् ॥२४॥

एभिः स्थपत्यादिभिरत्र लोके विना ग्रहीतुं सुकृतं न शक्यम् ।

तैरेव सार्धं गुरुणाऽथ तस्माद् भजन्ति मोक्षं भवतस्तु मर्त्याः ॥२५॥

इति मयमते मानोपकरणं नाम पञ्चमोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP