संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ पञ्चत्रिंशोऽध्यायः

मयमतम्‌ - अथ पञ्चत्रिंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.

(अनुकर्मविधानम)

अथ वक्ष्ये हर्म्याणां लिङ्गानां पीठकानां च ।

प्रतिमानामन्येषां वास्तूनाम लक्षणान्तरतः ॥१॥

अनुकर्मविधं सम्यक् संक्षेपात् तत्क्रमेणैव ।

भवनजीर्णोद्धारः

भवनं भिन्नं पतितं वक्रं प्राचीनतत्त्वं च जीर्णं च ॥२॥

जातिश्छन्दविकल्पाभाससंस्थानकेभ्य इतरं च ।

यान्यप्यलक्षणानि हि तानि च तत्तल्लिङ्गभेदवशात् ॥३॥

तत्र द्रव्यैरन्यैरुत्कृष्टैर्वा नवैस्तु घटैः ।

आयाद्यथोचितं तद्विस्तारोच्चादिभिस्त्वलङ्कार्यैः ॥४॥

यानि सलक्षणकानि प्रत्यङ्गोपाङ्गदेशेषु ।

तानि च तत्तद्द्रव्यैर्हीनादीन्येव येन केनचित् ॥५॥

यावद्धनतां यान्ति यावत्सौम्यप्रयोज्यानि ।

यावत्तदेव धीमान्नवतां प्रकर्तुमिच्छति चेत् ॥६॥

तत्तद्विपुलोत्सेधे सौष्ठिककोष्ठाद्यलङ्कारैः ।

नात्येकमुदितं तत्स्वाकृत्या सर्वथा तज्ज्ञैः ॥७॥

नागरभवने नागरमुदितं स्याद्

द्राविडभवने द्राविडमुदितम् ।

वेसरभवने स्याद् वेसरं शुभदम-

र्पितभवनेऽप्यर्पितभवनम् ॥८॥

अर्पितादितरभवनेऽप्यर्पितादितरभवनम् ।

योज्यं क्रमेण विदुषा वस्तु सदा सर्वयत्नेन ॥९॥

सप्राकारविमाने सालाद्बहिर्वा बहिस्तूक्ताः ।

प्रासादे या गतयः कुरुते तद्विधिं सम्यग्गाढमथ वक्ष्ये ॥१०॥

मूलविमानसमं वा तदधिकमन्यतरं निरुतेष्टम् ।

दिक्षु समोन्नतत्त्वं विदिक्षु शेषेषु वा कुर्यात् ॥११॥

विमाननिष्क्रमं मूलाष्टमूलाब्धिहीनन्तु युक्तिवशात् ।

उत्तरतो वा पुरतः परितः सालन्तु वर्धयेद्विधिना ॥१२॥

भवने जीर्णमथ तत्कर्तव्यं चेत्तदन्यस्मिन् ।

दिक्षु चतुर्ष्वपि नेष्टं तस्य बाह्ये वस्तुविदा ॥१३॥

विपरिते तु विपत्त्यै तस्माद्युक्तक्रमेण कर्तव्यम् ।

सन्त्यज्य नष्टवस्तुगर्भविधानत् पुनः स्थाप्यम् ॥१४॥

लिङ्गजीर्णोद्धारः

पतितं स्फुटितं लिङ्गं दुस्तरपारासुवृत्तं च ।

वक्रमधोगतलिङ्गं लिङ्गादत्यूर्ध्वगतलिङ्गम् ॥१५॥

परितर्कैरुपकामं तदज्ञेन स्थापितं लिङ्गम् ।

भिन्नं ज्वलनालीढं जीर्णं सस्फोटनं तु भग्नं च ॥१६॥

चोरादिभिरुद्धृतं किंदेशं स्थानं तु दूषितैः स्पृष्टम् ।

विपरीतमयोगं यल्लिङ्गं सन्दृश्यते तु भुवि ॥१७॥

तेन सदाशिवमुदितं तज्ज्ञैर्लोकेऽपि जन्तूनाम् ।

पतिते चेत्स्थापिते लिङ्गेऽस्मिन्नज्ञेन केनापि ॥१८॥

अन्यत्सूर्यकिरणान्निहतं लिङ्गं स्थापयेत्तत्र ।

अन्त्येनान्तरितं वा श्वभ्रान्तं नैव सम्प्राप्तम् ॥१९॥

अनभीष्टमार्गतास्यं तल्लिङ्गं तुच्छमिति कथितम् ।

तत्रैव तु तल्लिङ्गं सम्यग्विद्वान् यः समीकुर्यात् ।

वक्रं च वक्रवृत्तं तल्लिङ्गं यत्तदेव तत्समितम् ॥२०॥

तल्लिङ्गं तु निमग्नं कालज्ञातं तथा वापि ।

तदधोगतमित्युक्तं तल्लिङ्गं चोद्धरेत् समितम् ॥२१॥

तल्लिङ्गं तु निमग्नं कालाज्ञातमुर्ध्वगतम् ।

तत्र स्थाप्यं पुनरपि निर्दोषकं यदिदम् ॥२२॥

सरितः स्त्रोतः पतितं नीत्वा शतदण्डमन्यस्मिन् ।

स्थाप्यं तद्दैविकविधिना शुद्धे देशे मुखं प्राग्वत् ॥२३॥

मन्त्रक्रियेतरलिङ्गं सर्वेषा लक्षणोपेतम् ।

अज्ञस्थापितमेतत्तद्योजयेद् विधिना ॥२४॥

हीनं ज्वलनालीढं जीर्णं सस्फोटकं च भग्नं च ।

लिङ्गं सार्घ्यं त्यक्त्वा पुनस्तत्स्थापयेन्नवं लिङ्गम् ॥२५॥

अधरोत्तरमज्ञानां मोहेन वाऽप्यन्यदाननयुक्तम् ।

विपरीतं त्यजेत्सहसा उचितं यन्नवमन्यत्तत्रैव स्थापयेद्विधिना ॥२६॥

अत्रोचितलक्षणं तत् शून्यं तलं तु वा चाक्षम् ।

अग्राह्यं क्षेत्रगतं यन्न तद्योग्यं सर्वथा त्याज्यम् ॥२७॥

तत्रैवान्यल्लिङ्गं नवमुचितं स्थापयेद् विधिना ।

चोरादुद्धृतकं तदन्तःपतितं चेत्पञ्चसन्धानम् ।

तत्र तदेव स्थाप्यं निर्दोषं पूर्ववद् विधिना ॥२८॥

चण्डालशूद्रकाद्यैः स्पृष्टं च लिङ्गं तर्ह्ययोग्यकं शस्तम् ।

नदीतीरं चेत् स्पृष्टं मन्दिररहितं तु तल्लिङ्गम् ॥२९॥

पूर्वस्यामुत्तरतो नीत्वान्यस्मिन् शुभे देशे ।

सुस्थापितञ्च लिङ्गं पूर्ववदेवानाय्य विधिनाऽपि ॥३०॥

बेरं वाप्येवं तत्तद्युक्त्यान्यस्मिन्नवे देशे ।

स्थाप्यं यदि निर्दोषं सर्वमनुक्तं तु तल्लिङ्गे ॥३१॥

द्वादशवर्षादूर्ध्वं शून्यत्वं याति यल्लिङ्गम् ।

तत्तन्निर्दोषं यदि नाग्राह्यमिदं वदन्ति केचिज्ज्ञाः ॥३२॥

शिलामयं तर्ह्युदके निक्षिपेत् त्वरित बुधः ।

पीठजीर्णोद्धारः

शिलादिपीठं निर्दोषं प्रयोज्यं चेत्तदेव हि ॥३३॥

ग्राह्यं ब्रह्मशिलादि स्याद् द्रव्यं पिण्डं च पूर्ववत् ।

अलक्षणं च हीनं च स्फुटितादिभिरन्वितम् ॥३४॥

सन्त्यज्य विधिना पीठं कुर्यादाकृति पूर्ववत् ।

पाषाणेनैव पाषाणे चेष्टका चेष्टकामये ॥३५॥

पूर्ववत् पतितं पूर्वं पीठं कुर्याद् यथोचितम् ।

अलाभे ह्युपले चैव वेष्टके चेष्टका भवेत् ॥३६॥

बेरजीर्णोद्धारः

बेरे शिलामये चैव वृक्षजे विकलाङ्गके ।

सन्त्यज्य सहसा बेरं स्थापयेत् पूर्ववन्नवम् ॥३७॥

मानोन्मानादुपेतं च जीर्णवत्स्फोटनादिकम् ।

बेरं त्यक्त्वान्यमत्रैव स्थापयेद् विधिना पुनः ॥३८॥

लोहजे मृण्मये बेर हस्तनासाङ्‌घ्रिभूषणे ।

कर्णदन्तादिहीनं तु तत्तद्द्रव्यैर्दृढीकृतम् ॥३९॥

उत्तमाङ्गविहीने तु त्यक्त्वान्यं योजयेन्नवम् ।

सामान्यविधिः

प्रासादे वाऽथ लिङ्गे वा पीठे वार्चासु सर्वदा ॥४०॥

तत्तद्द्रव्यैर्वरैर्वाऽपि कुर्याद्धीनैर्न योजयेत् ।

जीर्णे च तेन यः कर्तुमिच्छेद् द्रव्येन पण्डितः ॥४१॥

पूर्वमार्गेण निष्पाद्य समं कुर्याद् यथाविधि ।

तुल्यं हीनेऽधिकं चेष्टं सर्वदा शुभमिच्छताम् ॥४२॥

हीनं कुर्याद् वरद्रव्यैः समं वा तत्र पूर्ववत् ।

धामगृहगृहस्तम्भद्वारमानादिमानतः ॥४३॥

मृण्मयं निक्षिपेदप्सु दारुजं चाग्निना दहेत् ।

लोहजं वह्निना तत्र द्रुतं शुद्धं विगृह्यताम् ॥४४॥

ग्रामादिजीर्णोद्धारः

ग्रामादीनां गृहादीनं शालानां च विशेषतः ।

आरम्भव्यासदीर्घाभ्यां हीनं नेष्टं मुनीश्वरैः ॥४५॥

समं वा योजयेत्तस्मादधिकं वाऽपि योजयेत् ।

युक्तितः परितो वाऽपि प्राग्वद्दिशि विवर्धयेत् ॥४६॥

दक्षिणापरभागे तु वृद्धिदं वस्तुनाशनम् ।

गृहमालिकयोर्भूमिसंख्यामुपरि कल्पयेत् ।

सर्वथा नोचितं हीनं कुर्यादुक्तक्रमेण तु ॥४७॥

बालस्थापनम्

आद्यारम्भे चाथवा जीर्णभिन्ने हीनाङ्गानां कल्पने पातने च ।

लिङ्गे बेरे स्फोटनाद्यङ्गहीने कुर्याद् बालस्थापनं पीठबन्धे ॥४८॥

लयशशीलयपीठकरं चतुःत्रिचतुरंशकलाक्षकरं तु वा ।

गुणयुगेन्द्रियषण्मुनिहस्तकैः प्रवरमध्यमके तरुणालयम् ॥४९॥

भवनमूलतलाङ्‌घ्रिविशालतो द्विगुनकात्त्रिगुनमेति हि भित्तिः ।

भवनशेषमधोगृहमानकं तदपि मण्डपकं तु सभाऽपि वा ॥५०॥

तद्गर्भार्धं श्रेष्ठमर्धार्धकं तद्धीनं मध्येऽष्टांशके नन्दमानम् ।

लिङ्गायामं तुल्यनाहं सुवृत्तं कुर्यच्छात्राभं शिरः सूत्रहीनम् ॥५१॥

तिथिकराग्रजमादितयाङ्गुलाङ्गुलिविवर्धनया नवमानकम् ।

तरुणालिङ्गसमुन्नतकर्तृवद् गुणयुगांशकमासनवेशनम् ॥५२॥

भवति मूलतलेतरतुङ्गकं सममुतार्धकमुत्तममाधमम् ।

नवविधं वसुभागयुतेऽन्तरे तरुणलिङ्गसमुन्नतमीरितम् ॥५३॥

मुनिकराग्रजमादितयोदयं नयनमात्रविवर्धनया ततम् ।

नवविधं तरुणप्रतिमोदयं सकलकेऽसकलं च यथा कुरु ॥५४॥

अपि च मूलचलार्धकमुत्तमं तदनु धर्ममथांशमथान्तरे ।

नवविधं युगकद्वयभागिके तरुणबिम्बमुदीरितमार्चके ॥५५॥

अचलतुल्यविशालसमोदयं वरमधोङ्‌घ्रिविहीनकमाधमम् ।

वसुविभागयुते तु तदन्तरे नवविधं विपुलोदयमासने ॥५६॥

उपललोहकुजे तरुणालयेष्वभिहितास्तरवोऽपि च बालके ।

सरलकालजचन्दनसालका खदिरमारुदपिप्पलतिन्दुकाः ॥५७॥

यावत्संप्रार्थितार्थं तदुदयसमये मूलहर्म्यं प्रकल्प्य

तस्मिन्नुक्त्वा विधेयं सकलमपि वरं स्थापयेद् बालधाम्नि ।

द्विःषट्‌संवत्सरान्तं तरुणभवनकं तद्वरं नेष्टमाद्यै-

रन्येषां कर्मणां स्यात्तदवधिरधिकं सर्वदोषप्रदं तत् ॥५८॥

प्रासादानां लिङ्गपीठार्चकानां दोषाढ्यानां ग्रामवस्त्वादिकानाम् ।

एवं प्रोक्तं चानुकर्मण्यवश्यं प्रोक्तादन्यत्सर्वदोषप्रदं तत् ॥५९॥

इति मयमते वस्तुशास्त्रे अनुकर्मविधानं नाम पञ्चत्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP