संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ द्वितोयोऽध्यायः

मयमतम् - अथ द्वितोयोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


अथ द्वितोयोऽध्यायः

(वस्तुप्रकारः)

वस्तुभेदाः

अमर्त्याश्चैव मर्त्याश्च यत्र यत्र वसन्ति हि ।

तद्‌ वस्त्विति मतं तज्ज्ञैस्तद्भेदं च वदाम्यहम् ॥१॥

भूमिप्रासादयानानि शयनं च चतुर्विधिम् ।

भूरेव मुख्यवस्तु स्यात्तत्र जातानि यानि हि ॥२॥

प्रासादादीनि वास्तूनि वस्तुत्वाद् वस्तुसंश्रयात् ।

वस्तून्येव हि तान्येव प्रोक्तन्यस्मिन् पुरातनैः ॥३॥

वर्णगन्धरसाकारदिक्शब्दस्पर्शनैरपि ।

परीक्ष्यैव यथायोग्यं गृहीतावधिनिश्चिता ॥४॥

भूमिभेदाः

या सा भूमिरिति ख्याता वर्णानां च विशेषतः ।

द्विविधं तत् समुद्दिष्टं गौणमङ्गीत्यनुक्रमात् ॥५॥

ग्रामादिन्येव गौणानि भवन्त्यङ्गी मही मता ।

सभा शाला प्रपा रङ्गमण्डपं मन्दिरं तथा ॥६॥

प्रासाद इति विख्यातं शिबिका गिल्लिका रथम् ।

स्यन्दनं चैवमानीकं यानमित्युच्यते बुधैः ॥७॥

मञ्चं मञ्चिलिका काष्ठं पञ्जरं फलकासनम् ।

पर्यङ्क बालपर्यङ्कं शयनं चैवमादिकम् ॥८॥

भूप्राधान्ये हेतुः

चतुर्णामधिकाराणां भूरेवादौ प्रवक्ष्यते ।

भूतानामादिभूतत्वादाधारत्वाज्जगत्स्थितेः ॥९॥

वर्णानुरूपा भूमिः

चतुरस्त्रं द्विजातीनां वस्तु श्वेतमनिन्दितम् ।

उदुम्बरद्रुमोपेतमुत्तरप्रवणं वरम् ॥१०॥

कषायमधुरं सम्यक्‌ कथितं तत् सुखप्रदम् ।

व्यासाष्टांशाधिकायामं रक्तं तिक्तरसान्वितम् ॥११॥

प्राङ्‌निम्नं तत् प्रविस्तीर्णमश्वत्थद्रुमसंयुतम्‌।

प्रशस्तं भूभृतां वस्तु सर्वसम्पत्करं सदा ॥१२॥

षडंशेनाधिकायामं पीतमम्लरसान्वितम् ।

प्लक्षद्रुमयुतं पूर्वावनतं शुभदं विशाम् ॥१३॥

चतुरंशाधिकायां वस्तु प्राक्प्रवणान्वितम् ।

कृष्णं तत् कटुकरसं न्यग्रोधद्रुमसंयुतम् ।

प्रशस्तं शूद्रजातीनां धनधान्यसमृद्धिदम् ॥१४॥

एवं प्रोक्तो वस्तुभेदो द्विजानां भूपानां वै वैश्यकानां परेषाम् ।

योग्यं सर्व भूसुराणां सुराणां भूपानां तच्छेषयोरुक्तनीत्या ॥१५॥

इति मयमते वस्तुशास्त्रे वस्तुप्रकारो

नाम द्वितीयोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP