संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ द्वात्रिंशोऽध्यायः

मयमतम्‌ - अथ द्वात्रिंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.

(शयनासनाधिकारः)

शयनानि

त्रिवितस्तिकृतव्यासं पञ्चवितस्त्यायतं च शयनं स्यात् ।

विस्तारायामाभ्यां त्रिःपञ्चममात्रमधिकं ज्येष्ठम् ॥१॥

चतुरङ्गुलेन पञ्चाङ्गुल्यैर्वा व्यासयुक्तमिषिकायाः ।

व्यासार्धं बाहल्यं व्यासत्र्यंशेन मध्यपट्टं स्यात् ॥२॥

व्यासत्रिचतुर्भागं बाहल्यं चैषिकायास्तु ।

पृष्ठललाटेऽधिकयोर्निर्गमनं व्यास एव कर्णे वा ॥३॥

पार्श्वेऽधिकाग्रमूले मध्यशिखा वा यथाबलं कुर्यात् ।

एवं निर्गमनं स्यात् पादाधिकयोर्यथाबलं कुर्यात् ॥४॥

श्रेष्ठकपादोद्गमनं सार्धवितस्तिर्वितस्तिरथ हीनम् ।

स्वोद्गमचतुरंशो वा त्र्यंशो वा पादमेव विष्कम्भम् ॥५॥

पादशयनेऽभिहिता ऋजुपादव्याघ्रपादमृगपादाः ।

ह्रस्वेऽधिकविद्धशिका स्वनामसदृशप्रकाराः स्युः ॥६॥

पर्यङ्कः

फलका पर्यङ्को वा पट्टविचित्राऽपि वाऽधिका कार्या ।

शयनविशालव्यासा तुङ्गं वै पादपट्टिकोपेता ॥७॥

तोरणमूर्ध्वापमिता कुण्डलकीलार्धसार्धबकतुण्डा ।

पर्यङ्कशिबिका कार्या विजयीविप्रादिप्रोष्टना किञ्चित् ॥८॥

पूर्वशिरः पर्यङ्कः दक्षिणमुखमनुवशमपि ।

दक्षिणतः शिरसं वा पश्चिममुखमन्यदिङ्‌ नेष्टम् ॥९॥

व्याघ्रमृगपादशयनं द्विजनृपयोः शेषयोस्तु भुशशेषम् ।

आसनानि

नवसप्तपञ्चविंशत्यङ्गुलविस्तारतः समोत्सेधम् ॥१०॥

उत्कृष्टमध्यमाधमासनमृजुपादं शयनवत् कार्यम् ।

समचतुरस्त्रं पीठं ह्यासनमिति सायतं प्रोक्तम् ॥११॥

अष्टांशाधिकदैर्घ्यं द्विगुणायतमेव विशालं तु ।

सिंहेभभूतवृषयुग्‌ देवानां विप्रनृपयोस्तु ॥१२॥

सिंहासनम्

सोत्तरमब्जकपोतमलिङ्गान्तरिताभिरभियुक्तम् ॥१३॥

नानाचित्रविचित्रं द्युसदां राज्ञां च वक्ष्येऽथ ।

उपपीठयुक्तमेतद्युक्तेऽर्थे पद्मन्धयुतमे तत् ॥१४॥

कर्णे मध्ये मध्ये स्तम्भमृगेन्द्रैर्विचित्रं स्यात् ।

तदुपरि तोरणयुक्तं सविचिकमथ हेमरत्नाढ्यम् ॥१५॥

सिंहासनमिदमुदितं मुनिभिर्यथाबलाङ्गसंयुक्तम् ।

एवद्व्यासं चासनफलकमपि द्विगुणदैर्घ्यकं पादम् ॥१६॥

पञ्चाङ्गुलान्तमुन्नतमुत्सेधार्थं तु वाजनं चोर्ध्वे ।

अपरार्धमुत्तर्म स्यात्तावद्व्यासं तदन्तरं खातम् ॥१७॥

व्यासायामे मध्ये पञ्चंशैकांशमायतं च ततः ।

विष्टरमिष्टोत्तरमायतनं चोत्तरमन्यथाशान्तम् ॥१८॥

जात्युत्तमायतव्यासासनशयनी यथा तथा चेष्टाः ।

उक्तोत्सेधायामाः स्वस्वांशेनैव वर्धिता हीनाः ॥१९॥

पूजापीठम्

आद्यं षडङ्गुलं स्याद्‌ द्व्यङ्गुलवृद्ध्या करान्तमानं च ।

दशधा विस्तृतमुदितं चतुरङ्गलविपुलमपि वदन्त्येके ॥२०॥

चतुरस्त्रमायतास्त्र वृत्तं विपुलार्धमुत्तुङ्गम् ।

व्यासषडष्टांशं वा हरिचरणयुतं सकम्पवाजनकम् ॥२१॥

तदुपरि पद्मदलं स्यात् कर्णिकयालङ्‌कृतं यथाशोभम् ।

शोभनमिदमिदमुदितं सर्वं देवेषु पूजितं ह्येव ॥२२॥

नानाचित्रसमेतं सुगृहार्चनपीठमेवमिदमुदितम् ।

न्यग्रोधोदुम्बरवटपिप्पलबिल्वामलसारदारुमयम् ।

ते सर्वे योग्याः स्युः पीठेऽस्मिन् सर्वसिद्धकरणीये ॥२३॥

आयादि

अष्टधनरश्मिरिभतुर्यग्रहवृद्ध्या

भानुदिशि सर्पभसनन्दऋषिहारैः ।

आयव्ययगुह्यमुड्‌वाय्वंशमितिवारैः

यानशयनविधिरथासनमिदं स्यात् ॥२४॥

इति मयमते वस्तुशास्त्रे शयनाधिकारो नाम द्वात्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP