संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथैकोनत्रिंशोऽध्यायः

मयमतम्‌ - अथैकोनत्रिंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


(राजवेश्मविधानम् )

अथ वक्ष्ये राजगृहं संक्षेपाद् बाह्यनगरशिबिरयुतम् ।

राजवेश्ममानानि

त्रिचतुर्भागे नगरे प्राच्यां वाप्युक्तशालायाम् ॥१॥

नरपतिगृहमधिराज्ञो दक्षिणतः पश्चिमांशे तु ।

पार्ष्णीयादिकभवनं स्यात् सप्तनवांशे प्रतीच्यां तु ॥२॥

अङ्ग्कुरादीनां भवनं सेनेशानां हि तत्रैव ।

विश्वनृपैश्वरभवनं मध्ये वासं त्रिभागभागेषु ॥३॥

नगरांशवशान्मानं ह्येतद्दण्डेन संवक्ष्ये ।

सचतुश्चत्वारिंशच्छतदण्डं वेश्मविस्तारम् ॥४॥

युगवसुभानुविकारैर्दण्डैः क्षपयेत्ततः क्रमशः ।

द्वात्रिंशद्दण्डान्तं वेश्मव्यासं तथोक्तानाम् ॥५॥

तत्तद्वेश्मविशालादूर्ध्वे संवर्द्धयेत्तु तथा ।

सप्तचतुर्दण्डयुतपञ्चशतज्येष्ठविस्तारम् ॥६॥

द्वात्रिंशद्दण्डादाद्वात्रिंशन्मानमेवमुद्दिष्टम् ।

ज्येष्ठाज्येष्ठविशालमन्येषामन्यदिष्टं स्यात् ॥७॥

दैर्घ्यं व्यासाद्विगुणं द्विगुणं पादोनमर्धकं पादम् ।

द्वादशसालाकारं चतुरं वृत्तं तदायतं शकटम् ॥८॥

नन्द्यावर्तं कौक्कुटमिभकुम्भं स्वस्तिकं चैव ।

गोलावच्च मृदङ्गं मग्नमिति ह्येकमानयुतम् ॥९॥

इष्टयासायामं प्रागेवालं विचिन्त्य कर्तव्यम् ।

तस्माद्धीनं यत्तन्निष्पन्नं वास्तु येन केनापि ॥१०॥

अशुभमवनीपतेस्तत् सततं विपदां पदं भवति ।

पौराणां यद्वस्तु वर्धितुमिच्छेद् बहिस्ततस्तस्मात् ॥११॥

प्रागुत्तरदिशि वृद्धिः शस्ता परितस्तु वा न्याय्या ।

अधमवेश्मविन्यासः

प्रागङ्गमथ मुख्यं दक्षिणतो वाप्यथाङ्गणं श्रेष्ठम् ॥१२॥

वेश्माभ्यन्तरमध्ये दण्डार्धव्यासतुङ्गपीठं स्यात् ।

दण्डेन बहिस्तस्मात् पीठेनैवात्र चैव सह वेदी ॥१३॥

तद्वेद्या दक्षिणतः पञ्चकषड्ढस्तदण्डकं नीत्वा ।

क्षोणीभृतां प्रतिभवनं वेद्या अपरे तु सूत्रमध्यगतम् ॥१४॥

तद्वेद्या उत्तरतस्तावन्मानं विहाय तद्वेद्याः ।

प्राक्सूत्रमध्यगतं देव्या धाम्नस्तु तत्र तत्रैव ॥१५॥

त्रिःषोडशदण्डं वा द्वात्रिंशद्दण्डमानकं वाऽपि ।

सचतुर्विंशतिदण्डं षोडशदण्डं तु वाथवा नीत्वा ॥१६॥

नृपतेर्दैर्घ्यायामं बहिः प्राकारं त्रिहस्तविस्तारम् ।

एकादशकरतुङ्गं तद्बाह्ये सप्तहस्तमानेन ॥१७॥

परितः पन्थास्तिस्त्रस्तस्मान्नवदण्डमावल्याम् ।

वेश्मावल्या वृत्तं कुड्यततिस्त्वेकदण्डमानेन ॥१८॥

सार्धदशारत्न्युच्चं तस्मात् पन्था बहिस्तु नवहस्तैः ।

तस्माद्‌ द्विष्षोडशभिर्दण्डैर्मर्यादिरेव भित्तिः स्यात् ॥१९॥

व्यासं सपाददण्डं पञ्चदशारत्निभिस्तु तत्तुङ्गः ।

भित्तिरभ्यन्तरतः परितो मार्गस्त्रिदण्डेन ॥२०॥

द्वादशभवने बाह्यान्यथ रक्षावेशनानि योज्यानि ।

भित्त्यभ्यन्तरतो वा बाह्याद् वा मानयेदृढतरधीः ॥२१॥

एतद्गोपुराणि

त्रिप्राकारं त्रिपथ त्रिभागयुग्घीननृपभवनम् ।

सचतुर्गोपुरकान्तं मुखगोपुरमुन्नतं हि तत्रैव ॥२२॥

निम्नं पश्चिमवेशं मुख्यं स्यात् प्राङ्‌मुखं भवनम् ।

दक्षिणमुखमपि वाऽथ नोदप्रत्यग्दिशि सुभद्रमुखम् ॥२३॥

पञ्चमुखं त्वथ राज्ञां नेष्टं स्याद् वेशनं च यत्तत्स्यात् ।

गृहविन्यासः

राज्ञां श्रीदेवीनामालयकान्तरालयं केचित् ॥२४॥

अथ मध्ये वाङ्गणकं शतपादयुता प्रपा वा स्यात् ।

दक्षिणतो राजगृहमभिषेकं स्यात् प्रतीचीतः ॥२५॥

उत्तरदिशि भवनं स्याद् राजमहिष्यास्त्वनेकमेकतलम् ।

पश्चिमदिग्गतभवनं प्राङ्‌मुखमेवावनीपतेर्मुख्यम् ॥२६॥

परितः परिखा बाह्ये प्राकाराद्ध्येव द्वित्रिदण्डानि ।

नवदण्डविशालान्तं परिखाविपुलं समुद्दिष्टम् ॥२७॥

परिखाया बहिरबहिर्मार्गविशालास्त्रिदण्डेन ।

परिखामूलविशालं स्वव्यासादष्टकेन भागेन ॥२८॥

गाम्भीर्याद् युक्तिवशादाकृत्या चैव पालिकाभासा ।

पुनर्गृहविन्यासः

भवनस्य बहिर्देव्या यानि गृहाण्यत्र तत्र युक्त्या तु ।

तानि च दैविकभागे सम्यग्‌ वक्ष्येऽहमत्रापि ॥२९॥

अन्तर्मण्डलबाह्यं तु दैवतांशवशाद् गृहम् ।

प्रथमावरणम्

अर्यांशे द्वारहर्म्यं स्याच्चेन्द्रे सूर्येऽङ्गणं भृशम् ॥३०॥

भृशे योम्नि च वृत्तं स्यात् पूष्णे हेमं सदक्षिणम् ।

सालानां वितथे राक्षादभूदङ्गणकं विदुः ॥३१॥

सेनावेशनहर्म्यं तु यमभागेऽतितुङ्गवत् ।

गन्धर्वे नीडभ नृत्तयोग्या रङ्गविभूषिता ॥३२॥

विमानमन्दिरं वाऽपि शाला वा हर्म्यमेव वा ।

भृङ्गराजेऽश्वशाला स्याद् मृषे चार्तवसूतिका ॥३३॥

पितरि स्थानहर्म्यं स्याद् दौवारिकसुकण्ठयोः ।

जललीला विधातव्या पुष्पदन्ते खलूरिका ॥३४॥

लवणं तत्र विज्ञेयं मरीचाद्यं यथोचितम् ।

वरुणासुरशोषेषु मित्रे स्यात्सङ्करालयम् ॥३५॥

राजदेवीगृहं गर्भागारं दक्षिणवामयोः ।

गेहं नृत्तरसाङ्गानां मित्रे सोपस्करं गृहम् ॥३६॥

अन्तर्विवृत्तवेशार्थं रोगांशे च समीरणे ।

वर्धमानादिकं चापि शालानां पादशालकम् ॥३७॥

नागे सैरन्ध्रिधात्रीणां मुख्ये कन्यागृहं भवेत् ।

भैषज्यं चापि भल्लाटे मृगे सांवाहिकागृहम् ॥३८॥

रुचकादिचतुःशालाविमानं वात्र योजितम् ।

अभितो मज्जनागारमुदित्यामापवत्सयोः ॥३९॥

पानीयोष्णोदकं धाम यच्च प्रासादवद्बुधैः ।

स्वेष्टदैवतमीशाने जयन्ते च विधीयते ॥४०॥

महेन्द्रे भोजनस्थानं महीधरमरीचयोः ।

सम्बाधं वाऽत्र कुर्वीत सभापार्वतकूर्मवत् ॥४१॥

द्वारश्च भित्तयः सर्वाः स्वामिवाञ्छवशान्मताः ।

प्रथमावरणे प्रोक्ता द्वितीयावरणे क्रमात् ॥४२॥

द्वितीयावरणम्

इन्द्रे चादित्यके छत्रभेर्यादीनां निवासकम् ।

शङ्खकाहलतूर्याणामन्येषां तत्र सम्मतम् ॥४३॥

सत्ये दानार्चिता शाला भृशे धर्मोदकालयम् ।

पङ्क्तिके ज्वलनांशे तूलूखलं चेन्धनादिकम् ॥४४॥

पूषभागे तु साविन्द्रे वितथे वाजिशालकम् ।

पूर्वस्थाः पश्चिमद्वारा दक्षिणस्था उदङ्‌मुखाः ॥४५॥

पश्चिमस्थाः पूर्वमुखा उदक्स्था दक्षिणाननाः ।

सर्वे गृहस्य मार्गेणान्तरिताः सद्मसम्मुखाः ॥४६॥

राक्षसे शस्त्रशाला स्याद् द्वारशालाथ वामके ।

धर्मराजेऽन्नापनादिकर्मणामालयं भवेत् ॥४७॥

मध्यरङ्गसमायुक्तं चतुःशालां समालिखेत् ।

सेनापतेः प्रशस्ते स्याद् गन्धर्वांशे जयावहम् ॥४८॥

भृङ्गराजांशमान्या वाजिता वाशालका मता ।

व्यालकामीन्द्रकाजालिप्रभृतीनां मृषे भवेत् ॥४९॥

निऋतौ माहिषं गेहं दौवारिकसुकण्ठयोः ।

दानशालेक्षणशालास्नानं पुष्पादिके गृहे ॥५०॥

नागे रुद्रांशके चैव सायता दीर्घिका भवेत् ।

कन्यकानां च धात्रीणां मुख्यभागे विमानकम् ॥५१॥

कञ्चुकीनां च मद्गूनामन्यत् सामान्यतो बुधैः ।

भल्लाटे सोममार्गांशे कृण्वादीनां निवासकम् ॥५२॥

कुब्जिनीवामनीकन्याषण्डकीनां तथादितौ ।

धात्रीणामुदितौ गेहमीशे पर्जन्यके पदे ॥५३॥

आपे चैवापवत्से च वापी कूपं च दीर्घिका ।

पानीयसदनं पुष्पोद्यानं तत्रैव कीर्तितम् ॥५४॥

जयन्ते दक्षिणशाला दानशाला सुरेन्द्रके ।

धाम्नस्त्वभिमुखा सर्वा शाला प्राग्दक्षिणान्विता ॥५५॥

तृतीयावरणम्

इन्द्रे शास्त्रं रवौ गानं सत्ये चाध्ययनं भृशे ।

महामहानसं व्योम्नि गौर्वत्सा पूष्णि पावके ॥५६॥

वितथे लवणं चैव वल्लूरस्नायुचर्मणाम् ।

राक्षसे नागवासं च चित्रशिल्पादिसौधकम् ॥५७॥

धर्मांशे दण्डकावासं शूर्पं वा लाङ्गलं तु वा ।

गन्धर्वे भृङ्गराजे च रसादीनां निवासकम् ॥५८॥

मृषे दाहस्तु पित्रंशे दानं दौवारिके मतम् ।

सुग्रीवे मल्लधामं स्यात्‍ पुष्पके युगकोष्ठकम् ॥५९॥

वारुने युवराजस्य शाला वा मालिका भवेत् ।

हयेभसदनं चैव पुरोहितगृहं तथा ॥६०॥

असुरे चन्द्रशाला स्याच्छोषे शरभकालयम् ।

खरोष्ट्रायतनं रोगे भैषज्यं च प्रकल्पयेत् ॥६१॥

वायौ वापी भवेद्गोत्रनागे पुष्करणी च वा ।

मुख्यभल्लाटयोर्हस्तिवाजिशाला विधीयते ॥६२॥

सोमे प्रसूतिका चोपनीतिका च प्रवक्ष्यते ।

मृगादित्युदित्शाने जयन्ते दीर्घिकादिका ॥६३॥

विहारारामभूमिः स्यात्तत्र साङ्गणका सभा ।

तृतीयावरणे प्रोक्ताः सर्वेषामन्तराननाः ॥६४॥

नगरम्

वेश्मनां पुरतः पार्श्वे शेषराजबलावलिः ।

तद्बाह्ये वणिजादीनां वासपङ्क्तिस्तु युक्तितः ॥६५॥

अपरे दीर्घिकायामं वापीकूपादिकं क्रमात् ।

तत्रैवान्तःपुरं मूलभृत्यानां वासपङ्क्तिकम् ॥६६॥

सर्वत्र दीर्घिकारामवापीकूपसमन्वितम् ।

नानाजातीसमाकीर्णं नानास्त्रीजनसंयुतम् ॥६७॥

नानाशिल्पसमोपेतं षड्‌बलैः परिपूरितम् ।

प्रागुदक्प्रागवाक्कोणे शाला हस्त्यश्ववासिका ॥६८॥

नानावर्णसमोपेता नानापणिकयान्विता ।

सर्वे वर्णा यथाराजा स्वस्वनाम्नाभिधानकाः ॥६९॥

नगरभित्तिः

नगरावृतसालः स्याद्विशालः स्याद् द्विदण्डकः ।

कथ्यते पञ्चषट्‌सप्तहस्तैर्वा विस्तरं क्रमात् ॥७०॥

व्यासद्वित्रिगुणोत्सेधं बहिः पांसुचयान्वितम् ।

अभीप्सितधनुर्वात्र परिखावप्रयोर्मतम् ॥७१॥

तद्बहिः शिल्पिकोपेतं सर्वत्रैव समन्वितम् ।

राजवेश्मगोपुराणि

सर्वेषां सम्प्रशस्तं स्यान्महत्यल्पे च गोपुरम् ॥७२॥

स्वाम्यावाससमं बाह्यगोपुरं प्रविधीयते ।

अल्पत्वे स्वामिवासस्य तलादेकोनमिष्यते ॥७३॥

नन्दरुद्रतले मूले सप्तभुद्वारगोपुरम् ।

एकैकतलसंख्याभिर्हीनमभ्यन्तरे क्रमात्‍ ॥७४॥

विशेषेण नरेन्द्राणां महेन्द्रद्वारमुत्तमम् ।

राक्षसांशेऽथवा मुख्यं द्वारं पञ्चत्रिभूमिकम् ॥७५॥

पुष्पदन्ते च भल्लाटे द्वारं नीचतलान्वितम् ।

सुग्रीवांशेऽथवा मुख्ये जयन्ते वितथेऽपि च ॥७६॥

पक्षद्वारं प्रकर्तव्यमेकद्वितलसंयुतम् ।

अन्तःसालं बहिःसालं सच्छिद्रं च सचक्रकम् ॥७७॥

विशेषेण नरेन्द्राणामिन्द्रभागे तु मन्दिरम् ।

ब्रह्मांशमाश्रित वेश्म सर्वसम्पत्सुखावहम् ॥७८॥

वेश्मतललम्बविधानम्

सकल्क्षितिपेन्द्राणामेकादशतलं भवेत् ।

नवभूमिर्द्विजातीनां नृपाणां सप्तभूमकम् ॥७९॥

षट्‌तल मण्डलीशानां पञ्चभूर्युवराजके ।

वैश्यानां तु चतुर्भौमं योधसेनेशयोरपि ॥८०॥

एकादित्रितलान्तं च शूद्राणां प्रविधीयते ।

सामन्तप्रमुखादीनां कारयेत् पञ्चभूमकम् ॥८१॥

युग्मं वायुग्मभूमं वा सर्वभूपेन्द्रमन्दिरम् ।

राज्ञां स्त्रीणां च देवीनां युग्मं वाऽयुग्ममेव वा ॥८२॥

सदण्डिकं लुपारोहि द्विनेत्रं प्रस्तरान्वितम् ।

मृण्मय्म तु तृणाच्छाद्यमेकद्वितलसंयुतम् ॥८३॥

स्तूपिकर्णलुपाहीनं प्रशस्तं सर्वजातिषु ।

मिश्रितान्तरवर्णानां सम्पदैश्वर्यभोगोनाम् ॥८४॥

रुचकादिनिवासांश्च युक्त्या तत्र प्रयोजयेत् ।

अनुक्तं सर्वमत्रैव युक्त्या तद्योजयेत् सुधीः ॥८५॥

सामान्येनोदिता राज्ञां राजधानी तु पण्डितैः ।

नरेन्द्रवेश्म

विशेषेण नरेन्द्राणां वक्ष्ये वेश्म सनातनम् ॥८६॥

प्राकारः

प्राकारो विपुलो दण्डः परिखा द्वित्रिदण्डकैः ।

वृत्तमार्गश्चतुर्दण्डैर्विंशद्दण्डैर्गृहावलिः ॥८७॥

वेश्यालीलावृतो मार्गस्त्रिचतुर्दण्डमानतः ।

वप्रमार्गस्त्रिदण्डं स्यात् प्राकारं पञ्चहस्तकम् ॥८८॥

तस्यापि परिखा प्रोक्ता चतुर्दण्डैकविस्तृता ।

परिखा परितो मार्गाश्चाष्टयष्टिविशालकाः ॥८९॥

ततोऽष्टचत्वारिंशद्भिर्विश्वावलिरथावृता ।

तद्बहिः परितो मार्गाः षट्‌सप्तधनुरादिकाः ॥९०॥

चतुर्दण्डं ततो वप्रप्राकारं सप्तहस्तकम् ।

दण्डेनैकेन विधृतं नागपूरितबन्धनम् ॥९१॥

अष्टदण्डादिसूर्यान्तं परिखाविपुलं भवेत् ।

बाह्याभ्यन्तरमार्गं तु प्राकारविपुलं तथा ॥९२॥

तद्बहिर्दशदण्डेन सीमा सर्वजनालया ।

प्राकारं वा सवासं च परिखाश्च समीरिताः ॥९३॥

वप्रप्राकारमित्येवं वास्तुविद्भिः प्रशंसितम् ।

पञ्चावरणके शस्तावरणकं द्विचतुष्टयैः ।

अन्तःपरिवृतं युक्तियुक्तं वीक्ष्य निवेशयेत् ॥९४॥

वेश्मविन्यासः

आत्तविशालायामे पार्श्वांशेंऽशं मुखेऽमुखे नीत्वा ।

शेषे षण्णवभागे त्रिंशतिपञ्चांशब्रह्मवस्तु स्यात् ॥९५॥

तस्मिन् शतपादयुतं मण्डपमन्तस्तु वेदिकापीठम् ।

अन्तरसं युतमेतत् प्रासादो वा प्रपा ततः परितः ॥९६॥

पन्था भागस्तेन समादेशखलूरिका परितः ।

द्वारचतुष्ट्ययुक्ता सौष्ठिककोष्ठान्विता तथा शुभदा ॥९७॥

युक्त्यासनमुदितं तन्मुखदेवांशके तु नवके वा ।

प्रासादादिष्टांशे दक्षिणतो राजकत्वे वा ॥९८॥

उत्तरदिश्यपि दिष्टं ज्येष्ठयुवत्यालयं तु ततः ।

आर्यपदे निहितं तद्द्वारकहर्म्यं प्रतीच्यां वितनम् ॥९९॥

शाला वा ह्यभिषेका सर्वविचित्रान्विता सभा तत्र ।

कर्णचतुष्टयकेऽन्तर्दृढपदयुक्ता सभा खलूरियुता ॥१००॥

प्रागुत्तरदिशि सलिलं स्नानं देवालयं तु होमाग्रम् ।

सेनालोकनहर्म्यं कूटं वा प्रागवाग्दिशि यत्तत् ॥१०१॥

पश्चिमदक्षिणकोणे नृत्तकवाद्यादिलीलया च सभा ।

उत्तरपश्चिमकोणे वासं स्याद् गीतकादिवनितानाम् ॥१०२॥

प्राच्यां दिश्यङ्गणकं दुर्गाया मेरुगोपुरकम् ।

प्रागुत्तरदिशि सलिलं तत्क्रीडाङ्गणं च सभा तत्र ॥१०३॥

ग्रासनपानायतनं कुर्यात् सम्यक्तु लक्षणाभियुतम् ।

तत्प्राग्दक्षिणकोणे मध्याङ्गणकान्व्ता सभा तत्र ॥१०४॥

रत्नाष्टपदवस्त्रप्रभूतीनां वासमिष्टं स्यात् ।

तत्परदक्षिणकोणे मध्याङ्गणकादिसंयुता च सभा ॥१०५॥

तद्बहिरावृतभागे यत्र स्वभवनानि तत्र वनितानाम् ।

अपरे चारामयुतं वासक्रीडान्वितं तु तत्सजलम् ॥१०६॥

प्रत्युदग्दिशि कोणे सर्वस्त्रैणान्वितं सभावासम् ।

अत्रानुक्तं सर्वं पूर्ववदिष्टं बहिस्त्वयं स्वबहिः ।

एतत्पद्मकमुदितं राज्ञामावासकं मुनिभिः ॥१०७॥

सौबलवेश्म

प्रथमावरणम्

गृहीतविपुलायामे स्थानीयांशे तु मध्यमे ।

सकले ब्रह्मणः पीठं वेदिकान्तं तु मण्डपम् ॥१०८॥

दक्षिणे चोत्तरे चैव राजदेवीगृहं भवेत् ।

पश्चिमे नृपतीशस्य मन्दिरं बहुभूमिकम् ॥॥१०९॥॥

प्राच्यां दिश्यङ्गणं मध्ये द्वारशोभादिमण्डितम् ।

द्वारस्य पश्चे प्राच्यामभिषेकालयं भवेत् ॥११०॥

एतत्पीठपदे न्यासं तस्मिन् सालं तु पुर्ववत ।

द्वितीयावरणम्

उपपीठपदे तस्माद् बाह्ये पूर्वादिषु क्रमात् ॥१११॥

जयन्त भानुभागे तु भृशभागेऽङणं भवेत् ।

तन्मध्ये द्वारहर्म्यं स्यात् त्रितलादितलान्वितम् ॥११२॥

अग्नौ महानसं कुर्याद्६ वितथे मूलकोशकम् ।

तस्मिन् पदांशमाश्रित्य द्वारप्रासादयोगिकम् ॥११३॥

यमे भृङ्गनृपे चैव पित्रंशे योषितां गृहम्

सुगले नृत्तशाला स्याद् वारुने नृपमन्दिरम् ॥११४॥

शोषे चान्तःपुरं वायौ वापीक्रीडासमन्वितम् ।

मुख्ये वासं महिष्यास्तु शाला वा मालिका भवेत् ॥११५॥

सोमभागे तुलाभारं हेमगर्भं तु तत्परे ।

दित्यंशे हेमरत्नानि गन्धागारमिहोच्यते ॥११६॥

तत्रैव हस्तिशाला स्यादीशे वापी च कूपकम् ।

वचोर्गेहं तु तत्रैव जलयन्त्रं विधीयते ॥११७॥

तत्र सालं च मार्गं च पूर्ववत् परिकल्पयेत् ।

तृतीयावरणम्

स्थण्डिलं तद्बहिर्भागे पर्जन्यांशे महेन्द्रके ॥११८॥

भानुसत्यान्तरिक्षेष्वेवाङ्गणं कारयेत् सुधीः ।

महेन्द्रांशे भवेद् द्वारं चतुश्पञ्चतलान्वितम् ॥११९॥

तत्रैव शङ्खभेर्यादितौर्यशब्दादिचित्रकम् ।

अनुक्तं पुर्ववत् सर्वं परितः प्रविधीयते ॥१२०॥

परमशायिबाह्ये तत्तत्प्राच्यामङ्गणं भवेत् ।

चतुर्थावरणम्

जयन्ताद्यन्तरिक्षान्तमङ्गणं कारयेद् भृशम् ॥१२१॥

अनुक्तं पूर्ववत् सर्वं श्येनांशादिक्रमेण च ।

पञ्चमावरणम्

स्थानीये तद्वहिर्भागे प्राच्यां दिश्यङ्गणं भवेत् ॥१२२॥

अङ्गणस्य तु विस्तारं दैर्घ्यद्विस्सप्तभागिकम् ।

द्वारगोपुरसंयुक्तं दुर्गाधामसमन्वितम् ॥१२३॥

महामहानसं तस्य प्राग्दक्षिणगतं भवेत् ।

तत्र कर्मान्तवत्सानां लेखनानां तु कर्मिणाम् ॥१२४॥

दक्षिने चाष्टभागे तु चैवाङ्गणमहान्तरम् ।

अश्वलिलार्थकं वाऽथ गजलीलार्थकं तु यत् ॥१२५॥

तत्रैव तुङ्गकूटं स्यान्निऋतौ नृपमन्दिरम् ।

खलूरिं तद्बहिर्भागे तद्बहिर्योषितां गृहम् ॥१२६॥

वरुने नृपवामे स्याद् योषितां सङ्करालयम्‍ ।

जलक्रीडा सभा वाऽथ मालिका वासमन्दिरम् ॥१२७॥

वायुभागे तु वापी स्याद् विहाराश्रमभूमिकम् ।

सोमभागे तुलाभारं हेमगर्भं तु तत्परे ॥१२८॥

ईशदेशे शिवावासं युक्त्या तत्र प्रयोजयेत् ।

तद्बहिर्नगरं वाऽथ शिबिरं पूर्ववत् क्रमात् ।

एतत्सौबलमित्युक्तं नाम्ना राजेन्द्रमन्दिरम् ॥१२९॥

अधिराजमन्दिरम्

अधिराज्ञां प्रतिभवनं वक्ष्ये वैशेषकेन संक्षिप्य ।

आत्तविशालायामे तत्रोभयचण्डिते तु मध्यपदे ॥१३०॥

ब्रह्मासनमथवास्मिन्नभिषेकार्हसभासु मण्डपकम् ।

तदपरभागे भवनं तेन सहैवेषुसप्तनवनलकम् ॥१३१॥

पृष्ठे तद्द्विकपार्श्वे चाङ्गणयुक्ता खलूरिकांशेन ।

भोजनभोज्यालयका नृपतेर्वाञ्छावशादबहिः ॥१३२॥

तत्प्रागुत्तरकोणे मज्जनशाला च देवगृहम् ।

पुरतोऽङ्गणमुरुविपुलायामोपेतं नवाशेन ॥१३३॥

प्रागिव तत्र खलूरी कर्तव्या मध्यदेशयुता ।

द्वारं द्वित्रितलाढ्यं तस्मिन् भेरी निधातव्या ॥१३४॥

मण्डपमुखमिह भवनं पार्श्वे पोतस्य पार्श्वकर्तव्या ।

.........................यद्यदद्वरे प्रयोगिके नृपतेः ॥१३५॥

त्रिद्विकपार्श्वेऽङ्गणके गोलादीनां विहारस्था ।

प्रागुत्तरदिशि कोणे भवनं स्यान्मूलकोशगृहम् ॥१३६॥

तदपरभागे वस्त्रप्रभृतीनामालयस्थलं कुर्यात् ।

द्वारस्योत्तरपार्श्वे पानीयोष्णोदकालयं कुर्यात् ॥१३७॥

कुर्यात् पचनालयकं सर्वद्रव्यालयं तु तत्रैव ।

द्वारस्य दक्षिणदिशि तत्राधिवासकं कुर्यात् ॥१३८॥

तद्दक्षिणदिशि गन्धप्रभृतीनामालयं कुर्यात् ।

प्राग्दक्षिणगतकोने भवनं स्यान्मूलकोशगृहम् ॥१३९॥

राक्षसभागे तत्तु पश्चिमभागे द्विपेन्द्रमन्दिरकम् ।

तत्परदक्षिणकोणे शैवस्थानं सरत्नहेमगृहम् ॥१४०॥

तत्प्रत्यगुदक्कोणे दानाध्ययनार्थकालयं कुर्यात् ।

प्रायः प्रयोगशाला द्वारांशके तु नीचं तत् ॥१४१॥

द्वारस्योभयपार्श्वे सारद्रव्यालयं तु कूटगृहम् ।

तत्रैव हस्तिशाला सर्वौषधिशस्त्रशाला स्यात् ॥१४२॥

अन्यत्सर्वं नृपतेरिच्छावशतः प्रकर्तव्यम् ।

अथ नृपेशगृहं च मुखाङ्गणं

परियुतं हि भवेन्मुखमण्डपम् ।

अपि च भोगगृहं तु निवारणं नृपतिवाञ्चतिगृहा .......................... ॥१४३॥

तद्दक्षिणतः पार्श्वे द्विःषट्‌पदके महाङ्गणं दीर्घ्यम् ।

तस्मिन् पश्चिमभागे मण्डपमथ मालिका वाऽथ ॥१४४॥

शाला तदुभयपार्श्वेऽप्यभितः स्नानं च मण्डपं च स्यात् ।

अङ्गणकदक्षिणके सर्वद्रव्यालयं तदेव स्यात् ॥१४५॥

वेशनपरिघामिण्ठककूटशालाविचित्रितं पुरतः ।

पुरतो भवनाङ्गणयोर्द्विपार्श्वभागतः परितः ॥१४६॥

अपरो स्त्रीवासो वा साङ्गणकं मालिकाभिधा पङ्क्तिः ।

भवनस्योत्तरपार्श्वे तत्र माहिष्यालयं तु तत्तुङ्गम् ॥१४७॥

भागं तत्त्रिकपार्श्वं राज्ञां च मालिकापङ्क्तिः ।

तत्रैव कन्यकानां वासं वसुधाऽत्र कुब्जकादीनाम‌ ॥१४८॥

एकद्वित्रिभिरंशैर्दक्षिणतश्चोत्तरक्रमशः ।

तत्रोद्यानविशालं सालं कुर्यात्तु तत्र बहिरेव ॥१४९॥

तत्रैवोत्तरभागे यत्र युता सम्मता जलक्रीडा ।

तत्र च सलिलावासं स्यान्नृपतेर्दीर्घिका चैव ॥१५०॥

अपरे नृपतेश्च गृहं स्त्रीणां स्यादेव सङ्करा शाला ।

प्रागुत्तरदिशि बाह्ये नवस्वेष्टदेवतादिगृहम् ॥१५१॥

तत्राग्रायणशाला पुष्पोद्यानानि कूपं स्यात् ।

प्राच्यां तु महाङ्गणकं त्रिंशद्भागैर्विधातव्यम् ॥१५२॥

समहेन्द्रद्वारं तत् त्रितलं वा गोपुरं चतुःस्थलकम् ।

अगजासरसतिश्रीसद्मान्येतानि द्वारदक्षिणतः ॥१५३॥

अभ्यन्तरमुखयुक्तान्येकद्वित्रयतुर्यभौमानि ।

तत्प्राचि शङ्खभेरिप्रभृतीनामालयं तु स्यात् ॥१५४॥

तद्दक्षिणतो दभ्रं महानसं सर्वरक्षयुतम् ।

अङ्गणदक्षिणभागे द्वारं स्यादेव द्वित्रितलसहितम् ॥१५५॥

द्वारस्योभयपार्श्वे लेखकयोस्तत् खलूरी स्यात् ।

अङ्गणकोत्तरपार्श्वे कर्तव्या चैव दभ्रका च सभा ॥१५६॥

दक्षिणमुखगतसहिता सर्वविचित्रा मनोहरा तुङ्गा ।

तदपरभागे पूर्वांशे स्थानं तु गीतकादिसभा ।

अन्यत्सर्वं नृपतेरिच्छावशतः प्रकर्तव्यम् ॥१५७॥

वेश्मावधौ विहिततुङ्गविशालमूलं

सालं शिलाभिरथ चेष्टकया प्रयोज्यम् ।

तद्बाह्यतः परिखयान्वितमिष्टकाद्यै-

र्युक्तं जयङ्गमिति वेश्म वरं हि नाम्ना ॥१५८॥

आवाहनोद्वाहनतोयकर्दमैर्झषैर्जलूकैरनेकाब्धिसर्पकैः ।

पद्मारिभूकण्टकमत्स्यकच्छपैः कुलीरशङ्खैः

परिखा समन्विता ॥१५९॥

वासार्हकालम्बनकूटसंयुता जालैर्लताभिः

परिपूर्णपत्रिका ।

अभ्यन्तरप्राप्तनतोन्नतान्विता

छिद्रान्विता भित्तिरनेकयन्त्रका ॥१६०॥

एवं दुर्गै राजवेश्मानि कुर्याद्

बाह्येऽबाह्येऽभ्यन्तरे तत्क्रमेण ।

सर्वे रक्ष्या भूपतीनां जनानां

तस्मात्तस्या बाह्यतः षड्‌बलं तत् ॥१६१॥

नगरभेदाः

स्थानीयमाहुतं वै परमं यात्रामणिस्तथा विजयः ।

नगरं चतुर्विधं हि प्रोक्तं तज्ज्ञैर्नरेन्द्राणाम् ॥१६२॥

तत्कुलमूलनृपेशैर्जनपदमध्येऽभ्रसंस्थितस्थानम् ।

सतृणजलोर्वीगर्भं नगरं स्थानीयमिति कथितम् ॥१६३॥

प्रभुमन्त्रोत्साहाख्यैर्युक्तं शक्तित्रयैर्वरावनिपैः ।

तृणभूजलगर्भयुतं नद्यावारादियुक्तं च ॥१६४॥

तन्यान्न जातु रिक्तं चागममित्युच्यते परैर्नगरम् ।

आवन्यापकयुक्तं सतृणं संग्रामयात्रके विहितम् ॥१६५॥

संग्रामं तदभीष्टं विजये युक्त्याणितद्गर्भम् ।

गर्भत्रयैरुपेतं विजयमिति प्रोच्यते प्राज्ञैः ॥१६६॥

महति वेश्मनि वान्वितकार्मुकै-

र्भवनमत्र विगृह्य ततः परम् ।

परिवृतं विगृह्य ततः परम् ।

परिवृतं सकलं हि यथापुरा

भवति शेषमशेषबलार्थदम् ॥१६७॥

हस्तिशाला

त्रिहस्ताद्यर्धहस्तेन वृद्ध्या पञ्चकरान्तका ।

पञ्चैव भक्तयस्ताभिर्हस्तिशाला विधीयते ॥१६८॥

षण्णवेति चतुस्सप्तत्रिपञ्चैरिति कीर्तिताः ।

भक्त्यस्त्रिविधा शाला विस्तारायामतः क्रमात् ॥१६९॥

अल्पत्वे तु महत्त्वे तु यथायोग्यं तथाचरेत् ।

मुखशालैकभक्त्या तु मध्ये विस्तारनिर्गता ॥१७०॥

शयनस्थानकं भक्त्या दक्षिने प्रविधीयते ।

राजादनो मधूकश्च खदिरः खादिरस्तथा ॥१७१॥

तिन्त्रीणी चार्जुनश्चैव स्तम्बकं पिशितः शमी ।

क्षीरिणी पद्मकाद्यास्ते शालास्तम्भा गजस्य च ॥१७२॥

सप्ताष्टनवहस्तोच्चमवगाहं विहाय च ।

विस्तारस्तु विशालात्स्यादवगाहो यथाबलम् ॥१७३॥

शालास्तम्भा इमे प्रोक्ता विटपाभशिखान्विताः ।

सुवृत्तो हस्तिनः स्तम्भस्त्वेकहस्तविशालतः ॥१७४॥

त्रिपादोनार्धहस्तो वा विस्तारं त्रिविधं स्मृतम् ।

चन्द्रभागेऽष्टभागेन हीनाग्रतारकान्वितम् ॥१७५॥

शालाव्यासे तु पञ्चांशं नीत्वा पृष्ठे त्रियंशकम् ।

आपादं षोडशांशे तु वामेऽष्टांशव्यपोहितम् ॥१७६॥

स्थापयेत्तु तदलानान् पूर्वोक्तांश्च समन्वितम् ।

अनुपादार्धमानेन भित्त्युत्सेधो विधीयते ॥१७७॥

तदूर्ध्वे कटकच्छाद्य घाटनोद्धाटनक्षमम् ।

वितस्तिगोस्तनं पश्चात् स्थापयेद् बहिराननम् ॥१७८॥

कारयेद्धस्तिमानेन फलकप्रस्तरं तलम् ।

शिलाभिर्वेष्टकाभिर्वा प्रस्तरं नैव कारयेत् ॥१७९॥

मूत्रद्वारयुतं लब्धद्वारयुक्त्या क्रमान्वितम् ।

अन्यत्सर्वं यथायुक्ति तथा कुर्याद् विचक्षणः ॥१८०॥

अश्वशाला

नवाष्टसप्तषट्‌पञ्चहस्ते पञ्चविसारिणि ।

त्रयभक्त्याद्यैकविंशद्भक्त्यन्तायाममीरितम् ॥१८१॥

चतुर्मुखचतुश्शालाः सप्रग्रीवाश्च शालाकाः ।

दशद्वादशहस्तैर्वा स्तम्भव्यासं प्रकीर्तितम् ॥१८२॥

त्रिचतुःपञ्चषड्ढस्तैः कुड्योत्सेधं विधीयते ।

अभिन्नानां तु भिन्नानां भित्तिबन्धं यथेष्टतः ॥१८३॥

नेत्रभित्तौ च पृष्ठे च जालकं स्याद् गृहे गृहे ।

गृहान्ते कर्णधारा स्यात्तददर्भा वयोचिताः ॥१८४॥

अयुग्मवंशविस्तीर्णैः फलकैः प्रस्तरं तलम् ।

मूत्रच्छिद्रसमायुक्तं सारदारुमयैर्दृढम् ॥१८५॥

प्रत्येकं तुरगस्थानमेकभक्तिस्ववेशनम् ।

सारदारुमयं कीलं द्विसप्ताङ्गुलदैर्घ्यकम् ॥१८६॥

द्वित्र्यङ्गुलं तु विस्तारं सूचिकाग्रसमन्वितम् ।

पश्चाद् बन्धोऽग्रबन्धे तु योजयेद् दृढखातवत् ॥१८७॥

नानालयाः

मयूरवानरादीनामालयं शुकपञ्जरम् ।

चित्रगोयुग्मगोवत्सपानधान्यधनालयम् ॥१८८॥

वस्त्ररत्नायुधद्यूतकर्मान्तावरणालयम् ।

दानभोजनशाला च यागशाला सदक्षिणा ॥१८९॥

दक्षिणं पञ्जरावासं यथास्थानं प्रयोजयेत् ।

उद्याने चापि वाःस्थाने स्थानमण्डपमिष्यते ।

कूटागारं तु वा वृत्तशाला या वृषभस्य तु ॥१९०॥

मन्त्रशालादिविधिः

उत्तुङ्गकुड्या नृपमन्त्रशाला पूर्वापरायामयुता मनोज्ञा ।

सभा च पादावृतकुड्यहीनातिदूरतः प्रेक्षणकर्मयोग्या ॥१९१॥

कूटागारं तु वा तस्मिंस्ततः पश्चिमतो दिशि ।

राज्ञां सिंहासनं युक्त्या प्राङ्‌मुखं कल्पिते यथा ॥१९२॥

तत्पूर्वदक्षिणे भागे मन्त्रिणां चासनं भवेत् ।

दूतस्य प्रागुदग्भागे प्रशास्तासनमुत्तरे ॥१९३॥

सेनापतेस्तद्दक्षिण्ये सर्वं नालिसमान्तरम् ।

पञ्चबन्धैकाङ्गुलीका मनोज्ञा मन्त्रनालिका ॥१९४॥

मात्रेणैकेन सुषिरा मुकुलाग्रद्वयान्विता ।

प्रसाधनगृहम्

व्यासायामे तु पञ्चांशषडंशैकांशद्व्यंशकैः ॥१९५॥

मध्येऽङ्गणं तदावृत्तं स्तनमात्रोच्चभित्तिकम् ।

वृत्तोपलं तु तन्मध्ये प्रागुदग्जलपात्रकम् ॥१९६॥

केशक्षालनपर्यङ्कं तद्दक्षिणगतं भवेत् ।

प्रागुदग्द्वारसंयुक्ता तथा मण्डपमालिका ॥१९७॥

प्रासाधिकासं मित्रे सुदृशां स्थानमण्डपम् ।

पञ्चादिपञ्चकान्तं वा व्यासं तत्रोजसंख्यया ॥१९८॥

सभामण्डपशालानां सामान्यमिष्टदैर्घ्यकम् ।

पञ्चादशकरव्यासं त्रिस्प्तारत्निदैर्घ्यकम् ॥१९९॥

सैकद्वादशहस्तान्तं चूल्यन्तादिमनोहरम् ।

अभिषेकशाला

शालाभिषेकयोग्या सा कर्तव्या प्रागिवानना ॥२००॥

तदङ्गमध्यमे रङ्गसंयुक्ता च सभा भवेत् ।

मण्डपं दक्षिणे राज्ञां तदुदीच्या दिशि क्रमात् ॥२०१॥

पट्टाभिषेकसंवासं धामं तत्र प्रयोजयेत् ।

पञ्चसप्तनवारत्निव्यासतारद्विवैदिकम् ॥२०२॥

त्रिचतुष्पञ्चभागं वा वेदिकोदयमीरितम् ।

वेदिकोदयपादोच्चं स्वव्याससममिष्यते ॥२०३॥

अन्तःस्तम्भसमायुक्तं त्यक्तमध्यस्थपादकम् ।

द्विषड्‌भिरष्टमात्रं तु त्रिःषडङ्‌घ्रिविशालकम् ॥२०४॥

एकभक्त्यावृतं तत्र जालं तद्वद्वहिष्प्रभम् ।

तुलाभारार्हकं कूटं मण्डपं वा प्रभा भवेत् ॥२०५॥

त्रिहस्तं तोरणस्तम्भदैर्घ्यं व्यासं दशाङ्गुलम् ।

नवाष्टसप्तमात्रं वा पृष्ठभागशिखन्वितम् ॥२०६॥

वस्तुमध्ये निधातव्यं दक्षिणोत्तरगं यथा ।

तोरणान्तरमुत्सेधं सममेव विधीयते ॥२०७॥

निर्विष्टविष्टकं मध्यवक्रतुण्डसमन्वितम् ।

पूर्वापरायतं भर्तृतुलान्तादचलं चरेत् ॥२०८॥

तुलान्तरकराराणां महाराजस्य योग्यताम् ।

कीलितं वितलं मध्ये कुण्डलं सारदारुजम् ॥२०९॥

योजयेद् वक्रतुण्डेन यथाबलसमन्वितम् ।

त्यक्त्वा तु पुंमुखात षण्डादेवं तु फलकासनम् ॥२१०॥

तत्समाङ्गमितालम्बिश्रृङ्खलाबलसंयुतम् ।

बकतुण्डद्वयं द्विद्विभूतं यत्नेन योजयेत् ॥२११॥

वस्तुनश्च चतुर्दिक्षु प्राङ्‌मुखस्य च तोरणम् ।

स्तम्भं विष्टं तुलामात्रं कुर्यात् साराङ्‍घ्रिपैः शुभैः ॥२१२॥

वस्तुमध्यगतं बाह्ये परितस्तत् प्रपा भवेत् ।

तत्समं परितश्चापि तद्बाह्ये योजयेद् बुधः ॥२१३॥

औदुम्बरवटाश्वत्थन्यग्रोधास्तोरणं भवेत् ।

पीतं रक्तं तथा श्वेत नीलं कुर्याद् ध्वजं क्रमात् ॥२१४॥

तुला समं तत् समुपेत्य भूपतिः

सुखं समास्ताममरेन्द्रदिङ्‌मुखम् ।

समीक्ष्य राशिं निजहेमसञ्चयं

विराजमानो धनदो यथा भुवि ॥२१५॥

हिरण्यगर्भस्थानम्

हेमगर्भयुतं सप्तनवरत्न्यापि भित्तिकम् ।

व्यासेन चतुरस्त्रा सा व्यासतुल्योच्छ्रिता तलात् ॥२१६॥

दशद्वादशमात्रैर्वा स्तम्भव्यासं प्रकीर्तितम् ।

वृत्तो वा चतुरस्त्रो वा चावगाहेद् यथाबलम् ॥२१७॥

त्रिहस्तावृतभित्तिः स्याद् दण्डोत्सेधं स्ववेदिका ।

स्तम्भाग्रस्थोऽन्तराविष्टद्व्यष्टद्वयविभूषिता ॥२१८॥

लूपारूढाग्रविस्तारं समोत्सेधाः प्रशंसिताः ।

सप्तहस्तद्विहस्तादिव्यासोत्सेधेन वेदिका ॥२१९॥

पञ्चहस्तद्विहस्तेन व्यासोत्सेधेन वा भवेत् ।

सभामध्ये निधातव्या तन्मध्ये चावटक्रिया ॥२२०॥

बहिर्जालककुड्यं स्यात्तद्बाह्ये च प्रभा भवेत् ।

सभा नीव्रसमुत्सेधा विशाला दण्डमानतः ॥२२१॥

त्रयोविंशतिहस्तेन तद्बहिः परिखा भवेत् ।

चतुर्दिक्षु चतुर्द्वारं तोरणं क्षीरपादपैः ॥२२२॥

सोपानं योग्यदेशे तु चतुर्दिशि विधीयते ।

द्वारतुल्योन्नतव्यासं निर्गमद्वारतोरणम् ॥२२३॥

स्तम्भग्रतोरणाविष्टंकसादिष्वष्टमङ्गलम् ।

चक्रवर्तिशिखोपेतं द्वारे द्वारे प्रयोजयेत् ॥२२४॥

छत्रकेतुपताकाश्च भेरीश्रीकुम्भदीपिकाः ।

नन्द्यावर्त्न चाष्टौ तु सर्वेषामष्टमङ्गलम् ॥२२५॥

द्वारद्वयोच्छ्रितं शालारक्ष्यवासं यथाबलम् ।

तद्बहिर्जनचारेण बाह्या रक्षा प्रकीर्तिता ॥२२६॥

राजेच्छया कुमार्यास्तद्देव्याः कुल्याविमानकम् ।

मालिकान्ते च भूमौ वा योजनीयं मनोभवम् ॥२२७॥

यत्रोचितं नृपतिचित्तवशाद् विमानं

सारालिभोगभवनं च निवारणं च ।

कुड्यं गजाश्वनिलयं युवतीनिवासं

कर्तव्यमाद्यनिखिलं नगरं च युक्त्या ॥२२८॥

इति मयमते वस्तुशास्त्रे राजवेश्मविधानं नामैकोनत्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP