संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ सप्तमोऽध्यायः

मयमतम् - अथ सप्तमोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


(पदविन्यासः)

वक्ष्येऽहं पदविन्यासं सर्ववस्तुसनातनम् ।

द्वात्रिंशत पदानि

सकलं पेचकं पीठं महापीठमतः परम् ॥१॥

उपपीठमुग्रपीठं स्थण्डिलं नाम चण्डितम् ।

मण्डूकपदकं चैव पदं परमशायिकम् ॥२॥

तथासनं च स्थानीयं देशीयोभयचण्डितम् ।

भद्रं महासनं पद्मगर्भं च त्रियुतं पदम् ॥३॥

व्रतभोगपदं चैव कर्णाष्टकपदं तथा ।

गणितं पादमित्युक्तं पदं सूर्यविशालकम् ॥४॥

सुसंहितपदं चैव सुप्रतिकान्तमेव च ।

विशालं विप्रगर्भं च विश्वेशं च ततः परम् ॥५॥

तथा विपुलभोगं च पदं विप्रतिकान्तकम् ।

विशालाक्षपदं चैव विप्रभक्तिकसंज्ञकम् ॥६॥

पदं विश्वेशसारं च तथैवैश्वरकान्तकम् ।

इद्रकान्तपदं चैव द्वात्रिंशत् कथितानि वै ॥७॥

सकलं पदमेकं स्यात् पेचकं तु चतुष्पदम् ।

पीठं नवपदं चैव महापीठं द्विरष्टकम् ॥८॥

पञ्चविंशत्युपपीठं षट्‌षडेवोग्रपीठकम् ।

स्थण्डिलं सप्तसप्तांशं मण्डुकं चाष्टकाष्टकम् ॥९॥

परमशायिपदं चैव नन्दननन्दपदं भवेत् ।

आसनं शतभागं स्यादेकविंशच्छतं पदम् ॥१०॥

स्थानीयं स्याच्चतुश्चत्वारिंशच्छतपदाधिकम् ।

देशीयं नवषष्ट्यंशं शतं चोभयचण्डितम् ॥११॥

षण्णवत्यधिकं चैव शतं भद्रं महासनम् ।

सपञ्चविंशद् द्विशतं पद्मगर्भमिति स्मृतम् ॥१२॥

षडाधिक्यं तु पञ्चाशद्‌द्विशतं त्रियुतं पदम् ।

द्विशतं सनवाशीति व्रतभोगमिति स्मृतम् ॥१३॥

त्रिशतं च चतुर्विशंत् कर्णाष्टकपदं तथा ।

त्रिशतं चैकषष्ट्यंशं गणितं पादसंज्ञितम् ॥१४॥

चतुःशतपदं सूर्यविशालं परिकीर्तितम् ।

सुसंहितपदं चैकचत्वारिंशच्चतुःशतम् ॥१५॥

सवेदाशीतिचत्वारः शतं सुप्रतिकान्तकम् ।

नवविंशत्पञ्चशतं विशालं पद्‍मीरितम् ॥१६॥

षट्‌सप्ततिः पञ्चशतं विप्रगर्भमिति स्मृतम् ।

विश्वेशं षट्‌शतं पश्चात् पञ्चविंशत्पदं स्मृतम् ॥१७॥

षट्‌सप्ततिः षट्‍शतकं विपुलभोगमिति स्मृतम् ।

नवविंशतिकं सप्तशतं विप्रतिकान्तकम् ॥१८॥

विशालाक्षपदं वेदाशीति सप्तशताधिकम् ।

सैकाष्टपञ्चयुक्तं चाष्टशतं विप्रभक्तिकम् ॥१९॥

विश्वेशसारमित्युक्तमेवं नवशतं पदम् ।

सैकषष्ट्यां नवशतं पदमीश्वरकान्तकम् ॥२०॥

चतुर्विंशतिसंयुक्तं सहस्त्रपदसंकुलम् ।

इन्द्रकान्तमिति प्रोक्तं तन्तविद्भिः पुरातनैः ॥२१॥

सकलम्

आद्यं पदं सकलमेकपदं यतीना-

मिष्टं हि विष्टरमहाशनवह्निकार्यम् ।

पित्र्यामरादियजनं गुरुपूजनं च

भान्वार्कितोयशशिनामकसूत्रयुक्ते ॥२२॥

पेचकम्

पैशाचभूतसविषग्रहरक्षकास्ते

पूज्या हि पेचकपदे चतुरंशयुक्ते ।

तस्मिन् विध्येमधुना विधिना विधिज्ञैः

शैवं तु निष्कलमलं सकलञ्च युक्त्या ॥२३॥

पीठम्

अथ पीठमदे नवभागयुते दिशि दिश्यथ वेदचतुष्ट्यकम् ।

विदुरीशपदाद्युदकं दहनं गगनं पवनं पृथिवी ह्यबहिः ॥२४॥

महापीठम

षोडशांशं महापीठं पञ्चपञ्चामरान्वितम् ।

ईशो जयन्त आदित्यो भृशोऽग्निर्वितथो यमः ॥२५॥

भृङ्गश्च पितृसुग्रीवौ वरुणः शोषमारुतौ ।

मुख्यः सोमोऽदितिश्चेति बाह्यदेवाः प्रकीर्तिताः ॥२६॥

आपवत्सार्यसावित्रा विवस्वानिन्द्रमित्रकौ ।

रुद्रजो भूधरश्चान्तर्मध्ये ब्रह्मा स्थितः प्रभुः ॥२७॥

उपपीठादी

तत्पार्श्वयोर्द्वयोरेकभगेनैकेन वर्धनात् ।

उपपीठं भवेदत्र देवतास्ताः पदे स्थिताः ॥२८॥

तत्तत्पार्श्वद्वयोश्चैव्मेकैकांशविवर्धनात् ।

इन्द्रकान्तपदं यावतावद्युञ्जीत बुद्धिमान ॥२९॥

समानि यानि भागानि चतुःषष्टिवदाचरेत् ।

असमान्यपि सर्वाणि चैकाशीतिपदोक्तवत् ॥३०॥

पदानामपि सर्वेषां मण्डूकं चापि तत्परम् ।

चण्डितं सर्ववस्तूनामाहत्यं च यतस्ततः ॥३१॥

तस्मात् संक्षिप्य तन्त्रेभ्यो वक्ष्येऽहमपि तद् द्वयम् ।

चतुःषष्टिपदे चैकाशीतौ सकलनिष्कले ॥३२॥

सूत्रे च पदमध्ये च ब्रह्माद्याः स्थापिताः सुराः ।

प्रागुदग्दिक्समारभ्यैवोच्यन्ते देवताः पृथक् ॥३३॥

दैवतस्थानानि

ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः ।

आदित्यः सत्यकश्चैव भृशश्चैवान्तरिक्षकः ॥३४॥

अग्निः पूषा च वितथो राक्षसश्च यमस्तथा ।

गन्धर्वो भृङ्गराजश्च मृषश्च पितृदेवताः ॥३५॥

दौवारिकश्च सुग्रीवः पुष्पदन्तो जलाधिपः ।

असुरः शोषरोगौ च वायुर्नागस्तथैव च ॥३६॥

मुख्यो भल्लाटकश्चैव सोमश्चैव मृगस्तथा ।

अदितिश्चोदितिश्चैव द्वात्रिंशद् बाह्यदेवताः ॥३७॥

आपश्चैवापवत्सश्चैवान्तः प्रागुत्तरे स्मृतौ ।

सविन्द्रश्चैव साविन्द्रश्चान्तः प्राग्दक्षिणे स्मृतौ ॥३८॥

इन्द्रश्चैवेन्द्रराजश्च दक्षिणापरतः स्थितौ ।

रुद्रो रुद्रजयश्चैव पश्चिमोत्तरतो दिशि ॥३९॥

ब्रह्मा मध्ये स्थितः शम्भुस्तन्मुखस्थाश्चतुः सुराः ।

आर्यो विवस्वान् मित्रश्च भूधरश्चैव कीर्तिताः ॥४०॥

चरकी च विदारी च पूतना पापराक्षसी ।

ईशानादि बहिः स्थाप्याश्चतुष्कोणे स्त्रियः स्मृताः ।

नपदा बलिभोक्तारः शेषाणां पदमुच्यते ॥४१॥

विंशत्सूत्रैः सन्धिभिः सप्तवेदैः

षट्‌षट्‌संख्याभिश्चतुष्कैश्च षट्‌कैः ।

अर्कैः शूलैर्वेदसंख्याः सिराभिः

संयुक्तं स्याष्टकेनैकमेतत् ॥४२॥

मण्डूकपदम्

चतुःषष्टिपदे मध्ये ब्रह्मणश्च चतुष्पदम् ॥४३॥

आर्यकादिचतुर्देवाः प्रागादित्रित्रिभागिनः ।

आपाद्यष्टामराः कोणेष्वर्धार्धपदभागिनः ॥४४॥

महेन्द्रराक्षसाद्याश्च पुष्पभल्लाटकादयः ।

दिशि दिश्यथ चत्वारो देवा द्विपदभोगिनः ॥४५॥

जयन्तश्चान्तरिक्षश्च वितथश्च मृषस्तथा ।

सुग्रीवो रोगमुखश्च दितिश्चैकैकभागिनः ॥४६॥

ईशाद्यष्टामराः शेषाः कोणेश्वर्धपदेश्वराः ।

एवं क्रमेण भुञ्जीरन् मण्डूके वास्तुदेवताः ॥४७॥

स्वस्वप्रदक्षिणवशात् पदभुक्तिक्रमं विदुः ।

ब्रह्माणं च निरीक्ष्यैते स्थिआः स्वस्वपदेऽमराः ॥४८॥

वास्तुपुरुषविधानम्

षद्‌वंशमेकह्रदयं चतुर्मर्मं चतुःसिरम् ।

मेदिन्यां वास्तुपुरुषं निकुब्ज प्राक्शिरं विदुः ॥४९॥

तस्योत्तमाङ्ग विज्ञेयमार्यको नाम देवता ।

सविन्द्रो दक्षिणभुजः साविन्द्रः कक्षमुच्यते ॥५०॥

आपश्चैवापवत्सश्च सकक्षो वामतो भुजः ।

विवस्वान् दक्षिणं पार्श्वं वामपार्श्वं महीधरः ॥५१॥

मध्ये ब्रह्ममयः कायो मित्रः पुंस्त्वं विधीयते ।

इन्द्रश्चैवेन्द्रराजश्च दक्षिणः पाद ईरितः ॥५२॥

रुद्रो रुद्रजयो वामपादः शेते त्वधोमुखः ।

वस्तुत्रिभागमध्ये तु वंशाः षट् प्रागुदङ्‌मुखाः ॥५३॥

वस्तुमध्ये तु मर्माणि ब्रह्मा ह्रदयमुच्यते ।

निष्कूटांशाः सिरा ज्ञेया इत्येष पुरुषः स्मृतः ॥५४॥

गृहे गृहे मनुष्याणां शुभाशुभकरः स्मृतः ।

तस्याङ्गानि गृहाङ्गैश्च विद्वान् नैवोपपीडयेत् ॥५५॥

व्याधयस्तु यथासंख्यं भर्तुरङ्गे तु संश्रिताः ।

तस्मात् परिहरेद् विद्वान् पुरुषाङ्गं तु सर्वथा ।

पुनर्मण्डूकपदम्

चत्वारिंशच्च पञ्चैते देवतानां समुच्चयः ॥५६॥

अष्टाष्टांशे कस्य धस्तन्मुखाना-

मिष्टं गांशं व्यञ्जनं षोडशानाम् ।

अष्टानां कः षोडशानां खभागं

मण्डूकाख्ये स्थण्डिले तैतिलेषु ॥५७॥

परमशायिपदम्

परमशायिपदे नवभागभाक्

कमलजो मुखतस्तु चतुःसुराः ।

रसपदा द्विपदा हि विदिक्स्थिता

बहिरथैकपदाः सकलामराः ॥५८॥

इति मयमते वस्तुशास्त्रे पददेवताविन्यासो

नाम सप्तमोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP