संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ त्रयोदशोऽध्यायः

मयमतम् - अथ त्रयोदशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


उपपीठविधानम्

अधिष्ठानस्य चाधस्तादुपपीठं प्रयोजयेत् ।

रक्षार्थमुन्नतार्थं च शोभार्थं तत् प्रवक्ष्यते ॥१॥

समं त्रिपादमर्धं वा पञ्चांशद्‍द्व्यंशमेव वा ।

सपादं वाऽथ सार्धं वा पादोनद्विगुणं तु वा ॥२॥

द्विगुणं वा प्रकर्तव्यमात्ताधिष्ठानतुङ्गतः ।

उत्सेधे दशभागे तु एकेनैकेन वर्धनात् ॥३॥

पञ्चांशान्तमधिष्ठानजन्माद् बाह्ये तु निर्गमम् ।

दण्डं वा सार्धदण्डं वा द्विदण्डं वा त्रिदण्डकम् ॥४॥

अधिष्ठानजगत्या वा समं तत्पादबाह्यकम् ।

वेदिभद्रं प्रतिभद्रं सुभद्रं च त्रिधा मतम् ॥५॥

उच्छ्रये भानुभागे तु द्व्यंशेनोपानमीरितम् ।

पद्ममंशं तदूर्ध्वेऽर्धं क्षेपणं पञ्चभागिकम् ॥६॥

ग्रीवमर्धेन कम्पं स्याद्‍ भागैकेनाम्बुजं भवेत् ।

शेषांशं वाजनं कम्पमष्टाङ्गमुपपीठकम् ॥७॥

षडङ्गं वा विधातव्यमूर्ध्वाधस्ताद् विनाम्बुजम् ।

वेदिभद्रं द्विधा प्रोक्तं सर्वहर्म्येषु योग्यकम् ॥८॥

प्रतिभद्रम्

अश्विभ्यां च द्विकैकांशैर्भानुभागाङ्गकांशकैः ।

त्र्यंशैकांशकभागैस्तु द्वाभ्यामंशेन योजयेत् ॥९॥

जन्मतो वाजनान्तं तु तुङ्गे त्रिनवभागके ।

पादुकं पङ्कजं कम्पं कण्ठमुत्तरमम्बुजम् ॥१०॥

कपोतमालिङ्गान्तादि प्रतिवाजनमुच्यते ।

प्रतिभद्रमिदं नाम्ना सर्वालङ्कारसंयुतम् ॥११॥

युग्मेशाक्षांशकांशैस्तु द्व्येकाष्टांशांशकांशकैः ।

त्र्यंशैकेनांशकैर्द्वाभ्यामेकेनात्रैव योजयेत ॥१२॥

पादुकं पङ्कजं चैवमालिङ्गान्तरितं तथा ।

प्रत्यूर्ध्वे वाजनं कण्ठमुत्तराब्जकपोतकम् ॥१३॥

आलिङ्गान्तरितं चोर्ध्वे प्रतिश्चैवार्ध्ववाजनम् ।

द्विविधं प्रतिभद्रं स्यादेकभागाधिकं ततः ॥१४॥

सुभद्रम्

त्रिःसप्तांशे तदुत्सेधे द्वाभ्यां जन्म तथाम्बुजम् ।

अर्धेन कण्ठमर्धेन पद्मद्व्यंशेन वाजनम् ॥१५॥

अर्धेनाब्जं तथा कम्पं कण्ठमष्टांशमीरितम् ।

अंशेनोत्तामर्धेन पद्मं गोपानकं त्रिभिः ॥१६॥

भागार्धमूर्ध्वकम्पं स्यादेतन्नाम्ना सुभद्रकम् ।

जन्म द्व्यशं त्रियंशेन पद्ममंशेन कन्धरम् ॥१७॥

द्वाभ्यां वाजनमेकेन कम्पमष्टांशकैर्गलम् ।

अंशेन कम्पकं द्वाभ्यां वाजनं कम्पमंशकम् ॥१८॥

सुभद्रं द्विविधं प्रोक्तं सर्वालङ्कारसंयुतम् ।

सिंहेभमकरैर्व्यालैर्भूतैः पत्रैरलंकृतम् ॥१९॥

प्रतिवक्रं झषाढ्यं स्याद्‍ बालेनारूढमस्तकम् ।

अर्पितानर्पिते हर्म्ये सर्वत्र परिकल्पयेत् ॥२०॥

अङ्गमङ्गं प्रति प्राज्ञैर्वृद्धिर्हानिस्तथोच्यते ।

तथा मसूरकाणां तु युञ्जीयादुपपीठके ॥२१॥

आत्ताधिष्ठानतुङ्गाद् द्विगुणमथ समं सार्धमर्धं त्रिपादं

पञ्चांशद्व्यंशकं वानलसमभजिते द्व्येकमात्रोपपीठम् ।

सप्रत्यङ्गं समं चेत्तदपि च महता वाजनेनोपयुक्तं

सर्वस्निग्धान्यधस्तद् दृढतरमतिना योजितव्यं बलार्थम् ॥२२॥

इति मयमते वस्तुशास्त्रे उपपीठविधानो

नाम त्रयोदशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP