संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ षष्ठोऽध्यायः

मयमतम् - अथ षष्ठोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


(दिक्परिच्छेदः)

वक्ष्येऽहं दिक्परिच्छेदं शङ्कुनार्कोदये सति ।

उत्तरायणमासे तु शुक्लपक्षे शुभोदये ॥१॥

प्रशस्तपक्षनक्षत्रे विमले सूर्यमण्डले ।

गृहीतवास्तुमध्ये तु समं कृत्वा भुवः स्थलम् ॥२॥

जलेन दण्डमात्रेण समं तु चतुरस्त्रकम् ।

शङ्कुलक्षणम्

तन्मध्ये स्थापयेच्छङ्कुं तन्मानमधुनोच्यते ॥३॥

अरत्‍निमात्रमायाममग्रमेकाङ्गुलं भवेत् ।

मूलं पञ्चाङ्गुलं व्यासं सुवृत्तं निर्व्रणं वरम् ॥४॥

अष्टादशाङ्गुलं मध्यं कन्यसं द्वादशाङ्गुलम् ।

आयामसदृशं नाहं मूलेऽग्रे तु नवाङ्गुलम् ॥५॥

दन्तं वै चन्दनं चैव खदिरः कदरः शमी ।

शाकश्च तिन्दुकश्चैव शङ्कुवृक्षा उदीरिताः ॥६॥

अन्यैः सारद्रुमैः प्रोक्तं तस्याग्रं चित्रवृत्तकम् ।

शङ्कुं कृत्वा दिनादौ तु स्थापयेदात्तभूतले ॥७॥

शङ्कुद्विगुणमानेन तन्मध्ये मण्डलं लिखेत् ।

पूर्वापराह्णयोश्छाया यदि तन्मण्डलान्तगा ॥८॥

तद्बिन्दुद्वयगं सूत्रं पूर्वापरदिशीष्यते ।

बिन्दुद्वयान्तरभ्रान्तशफराननपुच्छगम् ॥९॥

दक्षोणोत्तरगं सूत्रमेवं सूत्रद्वयं न्यसेत् ।

उदगाद्यपरान्तानि पर्यन्तानि विनिक्षिपेत् ॥१०॥

सूत्राणि स्थपतिः प्राज्ञः प्रागुत्तरमुखानि च ।

अपच्छाया

कन्यायां वृषभे राशावपच्छायात्र नास्ति हि ॥११॥

मेषे च मिथुने सिंहे तुलायां द्वयङ्गुलं नयेत् ।

कुलीरे वृश्चिके मत्स्ये शोधयेच्चतुरङ्गुलम् ॥१२॥

धनुःकुम्भे षडङ्गुल्य मकरेऽष्टाङ्गुलं तथा ।

छायाया दक्षिने वामे नीत्वा सूत्रं प्रचारयेत् ॥१३॥

रज्जुलक्षणम्

अष्टयष्ट्यायता रज्जुस्तालकेतकवल्कलैः ।

कार्पासपट्टसूत्रैश्च दर्भैर्न्यग्रोधवल्कलैः ॥१४॥

अङ्गुलाग्रसमस्थूला त्रिवर्तिर्ग्रन्थिवर्जिता ।

देवद्विजमहीपानां शेषयोश्च द्विवर्तिका ॥१५॥

खातशङ्कुलक्षणम्

खदिरः कादिरश्चैव मधूकः क्षीरिणी तथा ।

खातशङ्कुद्रुमाः प्रोक्ता अन्यं वा सारदारुजम् ॥१६॥

एकादशाङ्गुलाद्येकविंशन्मात्रं तु दैर्घ्यतः ।

पुर्णमुष्टुस्तु नाहं स्त्यान्मूलं सूचीनिभं भवेत् ॥१७॥

गृहीत्वा वामहस्तेन प्राङ्‌मुखो वाप्यदङ्‌मुखः ।

दक्षिणेनाष्ठीलं गृह्य ताडयेदष्टभिः क्रमात् ॥१८॥

सूत्रविन्यासम्

प्रमाणसुत्रमित्युक्तं प्रमाणैर्निश्चितं हि यत् ॥१९॥

तद्बहिः परितो भागे सूत्रं पर्यन्तमिष्यते ।

गर्भसूत्रादिविन्याससूत्रं देवपदोचितम् ॥२०॥

पदविन्याससूत्रं हि विन्यासः सूत्रमिष्यते ।

गृहाणां दक्षिणे गर्भस्तत्पार्श्वे सूत्रपातनम् ॥२१॥

तत्सूत्राच्छङ्कुमानेन नीत्वा शङ्कु निखानयेत् ।

उपानं निष्क्रमार्थं वा भित्त्यर्थं वाऽथ तद्भवेत् ॥२२॥

नगरग्रामदुर्गेषु वाय्वादी रज्जुपातनम् ।

अवाच्याशाद्युदीच्यन्तं प्राक्प्रत्यग्गतसूत्रकम् ॥२३॥

प्रतीच्याशादिपूर्वान्तं विसृजेद् दक्षिणोत्तरम् ।

ब्रह्मस्थानात् पूर्वगतं तत् त्रिसूत्रं तदुच्यते ॥२४॥

ततो धनं पश्चिमगं धान्यं दक्षिणगं ततः ।

ब्रह्मस्थानादुत्तरगं सुखमित्यभिधीयते ॥२५॥

सुखप्रमानं यत् सूत्रं तत्प्रमाणमिहोच्यते।

एकहस्तं द्विहस्तं वा त्रिहस्तं परितोऽधिकम् ।

विमानं मण्डपव्यासात् खानयेत् तद्वलार्थकम् ॥२६॥

द्व्‍येकं नो नैकनेत्रे नयनगुणयुगं चाब्धिरुद्राक्षमक्षी

नैत्रैकं नो न चन्द्रं नयननयनकं वह्निवेदाब्धिबाणम् ।

षट्‌षट्‌सप्ताष्टकाष्टैर्मुनिरसरसकं भूतवेदाब्ध्यजाक्षं

नेत्रं मात्रञ्च मेषादिषु दशदशकेऽस्मिन्दिने त्यज्य युञ्ज्यात् ॥२७॥

समीक्ष्य भागोर्गमनं सराशिकं

त्यजेत् पुरोक्ताङ्गुलिमन्त्रयुक्तितः ।

ततस्तु काष्ठदुपगृह्य तद्वशाद्

विसृज्य सुत्रं विदधीत च स्थलम् ॥२८॥

इति मयमते वस्तुशास्त्रे दिक्परिच्छेदो

नाम षष्ठोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP