संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ षड्‌विंशोऽध्यायः

मयमतम्‌ - अथ षड्‌विंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


(शालाविधानम्)

तैतलानां द्विजादीनां वर्णानां वासयोग्यकाः ।

एकद्वित्रिचतुस्सप्तदशशालाश्च षड्‌विधाः ॥१॥

त्यक्ताजांशाः पुरोऽलिन्द्रसंयुक्ताः पिण्डभिन्नकाः ।

तासां हस्तैरयुग्मैश्च युग्मैर्विस्तारमायतम् ॥२॥

उत्सेधं चाप्यलङ्कारं संक्षेपाद् वक्श्यतेऽधुना ।

शालाविस्तारः

त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥३॥

त्रयोविंशच्चतुर्विंशद्धस्तान्ता रुद्रसंख्यया ।

एकशाला विशालाश्च ते सर्वे परिकीर्तिताः ॥४॥

सप्ताष्टहस्तादारभ्य द्वौ द्वौ हस्तौ प्रवर्धयेत् ।

एकोनविंशद्धस्तान्तं विंशद्धस्तं तु सप्तधाः ॥५॥

द्विशालायास्त्रिशालाया वैपुल्याः परिकीर्तिताः ।

शालायामः

विस्तारात् पादमाधिक्यमर्धाधिकमथापि वा ॥६॥

त्रिपादं द्विगुणायामं तस्मात् पादार्धकं त्रिपात् ।

त्रिगुणान्तप्रमाणं चैवायामाश्चाष्टधा स्मृताः ॥७॥

सर्वे दैर्घ्या सुराणां तु द्विगुणं तु नृणां मतम् ।

द्विगुणाद्यायताः सर्वे विहाराश्रमवासिनाम् ॥८॥

सर्वेषां सङ्गमोपेते द्विगुणाद्यायतं मतम् ।

शालोत्सेधः

विस्तारसममुत्सेधं सपादं सार्धमेव वा ॥९॥

त्रिपादं द्विगुणं चैव उत्सेधं पञ्चधा मतम् ।

शान्तिकं पौष्टिकं नैव जयदं धनमद्भुतम् ॥१०॥

एकशालासामान्यलक्षणम्

तैतलानां द्विजादीनां पाषण्ड्याश्रमिणामपि ।

हस्त्यश्वरथयौधानां यागहोमादिशिल्पिनाम् ॥११॥

एकशाला प्रशस्ता स्यात् स्त्रीणां रूपोपजीविनाम् ।

दण्डकं मौलिकं चैव स्वस्तिकं च चतुर्मुखम् ॥१२॥

सामान्यं तैतलादीनां पूर्वोक्तानां चतुष्टयम् ।

एकादिबहुभूम्यन्तं खण्डहर्म्यादिमण्डितम् ॥१३॥

अर्पितानर्पितं चैव प्रासादवदलंकृतम् ।

पुरतः पार्श्वयोः पृष्ठेऽलिन्द्रं कुर्यात् समन्ततः ॥१४॥

नराणां च सुराणां च पाषण्याश्रमिणां तथा ।

पुरतो मण्डपोपेतं पृष्ठे पार्श्वे तु भद्रकम् ॥१५॥

मध्ये वासं तु देवानां पार्श्वे वासो भवेन्नृणाम् ।

प्रागवागपरोदीच्यां पृथक्शाला प्रधानिका ॥१६॥

सर्वेषामपि जातीनां सामान्यमिति विद्यते ।

दक्षिणे पश्चिमे चैव शाला वैशेषिका नृणाम् ॥१७॥

प्रागुदक्प्रागवाक्प्रत्यगुदग्गेहे तु लाङ्गले ।

स्वामिनो मरण स्याद्धि श्रियै याम्ये प्रतीच्यपि ॥१८॥

अवाक्प्रत्यगुदक्‌ सम्पत् प्रागवागपरो जयः ।

दक्षिणे पश्चिमे हीनास्त्रिशालाः सर्वदोषकाः ॥१९॥

लाङ्गलं गणिकादीनां श्र्पमुग्रोपजीविनाम् ।

लाङ्गले चैव शूर्पे च पृथक्शालासु सर्वथा ॥२०॥

शालाविरहितस्थाने कुड्यद्वारं प्रयोजयेत् ।

एकसन्धि द्विशालायां त्रिशालायां द्विसन्धिकम् ॥२१॥

उक्तानां दण्डकादीनां विन्यासं च वदाम्यहम् ।

प्रथमदण्डकम्

विस्तारं तु त्रिधा कृत्वा चतुर्भागं तदायतम् ॥२२॥

द्विभागं गृहविस्तारं वारमेकांशमग्रतः ।

आस्यं तत्खण्डदण्डाभं वासं सर्वजनार्हकम् ॥२३॥

एतद् दण्डकमित्युक्तं शालानां क्षुद्ररूपकम् ।

द्वितीयदण्डकम्

विस्तारे चतुर्म्शे तु षडंशाधिकमायतम् ॥२४॥

द्विभागं गृहविस्तारं द्व्यंशं चङ्‌क्रमणं भवेत् ।

शेषं पूर्ववदुद्दिष्टं दण्डकं तदुदीरितम् ॥२५॥

गृहायते नन्दविभागभाजिते शरंशकैर्दक्षिणभागमाधिकम् ।

अदक्षिणे बन्धपदं तदन्तरे विधीयतां द्वारमथैकशालके ॥२६॥

केचिद् द्वारं मध्यसूत्रस्य वामे

चाहुः शिष्टं मानुषाणां निवासे ।

सर्वास्वेतास्वत्र शालासु शाला-

भागे कुर्यादायते द्वारमेकम् ॥२७॥

तृतीयदण्डकम्

त्रिभागं गृहविस्तारं द्विगुणं तस्य दीर्घकम् ।

भागं चङ्‌क्रमणोपेतं मध्यमे सकभित्तिकम् ॥२८॥

कुल्याभद्वारसंयुक्तं शेषं पूर्ववदाचरेत् ।

वंशमूले तु वासं स्याद्वंशाग्रे रङ्गमीरितम् ॥२९॥

सर्वतः परितः कुड्यं रङ्गं पादसमन्वितम् ।

भागेन पुरतोऽलिन्द्रं पार्श्वयोः पृष्ठतस्तु वा ॥३०॥

प्रासादवदलङ्कुर्याद् दण्डकं तदुदीरितम् ।

चतुर्थदण्डकम्

तदेव मध्यमे रङ्गं वासौ वंशाग्रमूलयोः ॥३१॥

युक्त्यान्तः स्तम्भसंयुक्तं वंशद्वारं न योजयेत् ।

शेषं पूर्ववदुद्दिष्टं दण्डकं तदुदीरितम् ॥३२॥

पञ्चमदण्डकम्

षडंशं विस्तृतं चैव द्वादशांशं तदायतम् ।

भागेन परितोऽलिन्द्रं शालाभागं द्विभागतः ॥३३॥

तत्समं पुरतोऽलिन्द्रं युक्त्यान्तःस्तम्भसंयुतम् ।

पार्श्ययोर्द्वित्रिभागेन शालायामे द्विवासकौ ॥३४॥

द्विचतुर्भागविस्तारायामं मध्ये तु रङ्गकम् ।

दण्डकं तदपि प्रोक्तं शेषं पूर्ववदाचरेत् ॥३५॥

व्यासेऽग्निभूतपातालनन्दांशेऽशद्विकत्रिभिः ।

चतुर्भिः पुरतोऽलिन्द्रं स्यादेकद्वित्रिशालके ॥३६॥

एतत् सर्वं दण्डकं जातिरूपं

देवानां भूतैतलानां नृपाणाम् ।

पाषण्डादीनां विशां शूद्रकाणां

योधानां रूपाङ्गनानां प्रशस्तम् ॥३७॥

मौलिकम्

एतदेव सभाकारशिरोयुक्तं तु मौलिकम् ।

तदेव काननोपेतं मौलिकं तदुदीरितम् ॥३८॥

छन्दं पूर्वोदितानां तु सम्मतं नैव योषिताम् ।

स्वस्तिकम्

तदेव पुरतोभद्रं चतुर्द्व्यंशेन निर्गमम् ॥३९॥

वासं नेत्रत्रयोपेतं स्वस्तिकं तद् विकल्पकम् ।

देवभूसुरभूपेषु योग्यं नैवान्त्यजन्मनाम् ॥४०॥

चतुर्मुखम्

तदेव मुखभद्रं तु यथा तत पृष्ठतो भवेत ।

क्रकरीवंशमूलाग्रं चतुर्नेत्रसमन्वितम् ॥४१॥

अधिष्ठानादिवर्गाढ्यं प्रासादवदलङ्कृतम् ।

नासिकातोरणाद्यङ्गैर्युक्तं वातायनादिभिः ॥४२॥

चतुर्मुखमिदं नाम्ना आभासमिति कल्पितम् ।

देवद्विजनृपाणां च सम्मतं सम्पदां पदम् ॥४३॥

दण्डकादिसामान्यलक्षणम्

एकादिपञ्चभूम्यन्तं दण्डकादिचतुष्टयम् ।

स्वामिचित्तवशान्न्यस्तस्थानविन्याससंयुतम् ॥४४॥

हस्त्यश्ववृषभादीनां प्रत्येकं वासपङ्क्तिकम् ।

सद्विचूलित्रिचूल्यङ्गं सप्रग्रीवं सतल्पकम् ॥४५॥

सपादं सार्धमुत्सेधं तत्समं वाऽभिधीयते ।

दण्डकं मौलिकं चैव यथेष्टदिशि वारणम् ॥४६॥

द्विशालविधानम्

चतुर्मुखम्

चतुरस्त्रे द्विशाले तु धर्मभागविभाजिते ।

भागेन बाह्यता वारं द्व्यंशं गेहविशालकम् ॥४७॥

प्रमुखे वारमेकांशं मण्डपं नवभागिकम् ।

तदावृत्त्यैकतोऽलिन्द्रं शेषं चङ्‌क्रमणं भवेत् ॥४८॥

मुखगेहं बहिर्वारं लाङ्गलाभं यथा तथा ।

मुखचङ्‌क्रमणाद्यन्तर्विन्यासं चतुरस्त्रकम् ॥४९॥

मध्यरङ्गसमायुक्तं मुख्यगेहं द्विवासकम् ।

बाह्यचङ्‌क्रमणाद् बाह्ये मुखभद्रं द्विभागतः ॥५०॥

चतुर्मुखसमायुक्तं द्विशालं तच्चतुर्मुखम् ।

स्वस्तिकम्

तदेव पञ्चभागान्तमेकशालामुखायतम् ॥५१॥

द्वारं पूर्ववदुद्दिष्टं सर्वालङ्कारशोभितम् ।

मण्डपं बाह्यतोऽलिन्द्रं सायतं प्रविधीयते ॥५२॥

नेत्रत्रयसमायुक्त दीर्घ्यां सायतभद्रकम् ।

एतत् स्वस्तिकमित्युक्तं शेषं पूर्ववदाचरेत् ॥५३॥

दण्डवक्त्रम्

तदेव द्विमुखोपेत्म दण्डवक्त्रमिति स्मृतम् ।

सावकाशाङ्गणोपेतं मण्डपेन विना यदि ॥५४॥

शालाविरहितस्थाने कुड्यद्वारं प्रयोजयेत् ।

एकानेकतलोपेतं कुर्याद् रूपोपजीविनाम् ॥५५॥

त्रिशालाविधानम्

मेरुकान्तम्

व्यासायामेऽष्टर्धामांशे त्रिशाले द्व्यंशमङ्गणम् ।

त्रिपार्श्वेऽलिन्द्रमेकांशं द्व्यंशं शालाविशालकम् ॥५६॥

त्यक्तमध्यमपादं तु द्व्यंशं तन्मुखभद्रकम् ।

षडाननतलोपेतं सप्रच्छन्नमजाङ्कणम् ॥५७॥

एकानेकतलोपेतं प्रासादवदलङ्कृतम् ।

द्वारादि पूर्ववन्मेरुकान्तं नामोग्रजीविनाम् ॥५८॥

मौलिभद्रम्

व्यासे पङ्यर्कभागे तु पार्श्वयोः पृष्ठतस्तु वा ।

वारमेकांशतः कुर्याद् द्व्यंशं गेहविशालकम् ॥५९॥

प्रमुखे वारमेकांशं द्व्यंशं तन्मध्यमाङ्गणम् ।

परितो वारमेकांशं सप्रच्छन्नमथापि वा ॥६०॥

तारद्व्यंशाधिकायामं चतुराननमण्डितम् ।

प्रमुखे तु चतुर्द्व्यंशं निर्गतद्वारभद्रकम् ॥६१॥

पार्श्वयोर्वापरे मुख्यवासं स्याद् द्विललाटकम् ।

मौलिभद्रमिदं नाम्ना शेषं पूर्ववदाचरेत् ॥६२॥

त्रिशालकप्रमाणम्

त्रिपञ्चषोडशारत्नितारा द्वौ द्वौ प्रवर्धयेत् ।

आचतुर्विंशतेर्व्यासः पञ्चधोक्तस्त्रिशालके ॥६३॥

चतुःशालाविधानम्

चतुःशालाप्रमाणभेदानि

नवपङ्क्तिकरादेवं द्विद्विहस्तविवर्धनात् ।

आपञ्चोत्तरषष्ट्यन्तं षट्‌षष्ट्यन्तं तु विस्तृतम् ॥६४॥

चतुःशालाविशालाः स्युर्नवविम्शतिसंख्यया ।

आद्यद्विसप्तमानं तु संवृताङ्गणकान्वितम् ॥६५॥

विवृताङ्गणकं शेषं कुर्याद् यत्र यथोचितम् ।

आद्यं तु सर्वतोभद्रं द्वितीयं वर्धमानकम् ॥६६॥

तृतीयं स्वस्तिकं चैव नन्द्यावर्तं चतुर्थकम् ।

पञ्चमं रुचकं विद्याच्छालानामभिधानकम् ॥६७॥

चतुःशालादैर्घ्यगणनम्

तत्तदात्तविशालेन बीजं स्याच्चतुरस्त्रकम् ।

आत्तव्यासाद् द्विहस्तेनाधिक्यजात्यायतं मतम् ॥६८॥

चतुर्हस्ताधिकं छन्दं विकल्पं षट्‌कराधिकम् ।

आभासमष्टहस्तेनाधिक्यं दैर्घ्यमिति स्मृतम् ॥६९॥

अथ वैशेषिकायाममात्तांशेन विधीयते ।

आत्तव्यासांशके जातिर्द्विभागेनाधिकायतम् ॥७०॥

चतुरंशाधिकं बीजाद् दीर्घं छन्दमिति स्मृतम् ।

षडंशदीर्घं विपुलाद् विकल्पमिति कथ्यते ॥७१॥

अष्टभागाधिकं व्यासादाभासं स्यात्तदायतम् ।

षडंशेन विशाले तु नेष्टमाभासदैर्घ्यकम् ॥७२॥

प्रथमसर्वतोभद्रम्

सर्वतोभद्रविन्यासं संक्षेपाद् वक्ष्यतेऽधुना ।

वासव्यासेऽष्टभागे तु द्विभागं मध्यमाङ्गणम् ॥७३॥

तदर्धं परितो मार्गं द्विभागं गेहविस्तृतम् ।

चतुष्कर्णे सभास्थानं सभामध्ये तु वारकम् ॥७४॥

पूर्वापरगृहे वाऽपि स्वाम्यावासं प्रशस्यते ।

सर्वतः कुड्यसंयुक्तं कुल्याभद्वारसंयुतम् ॥७५॥

बहिर्जालककुड्यं स्यादन्तर्निर्वृत्तपादकम् ।

पक्षशालांशके द्वारं मुखं पूर्वेऽपरत्र वा ॥७६॥

जालकं च कवाटं च बाह्येऽबाह्ये तथैव च ।

क्रकरीव्म्शशालाग्रमष्टास्यं भद्रसंयुतम् ॥७७॥

चतुर्दिग्भद्रसंयुक्तमेकैकार्धसभामुखम् ।

अन्तर्भद्रसभा कर्णे शङ्खसङ्गलुपान्वितम् ॥७८॥

मुखपट्टिकयोपेतमर्धकोटिसमन्वितम् ।

परितो दण्डिकावारं शिखरे नीव्रपट्टिका ॥७९॥

प्रस्तरं नासिकायुक्तमन्तरप्रस्तरान्वितम् ।

समकायं समद्वारं समवंशं तु कारयेत् ॥८०॥

विपरीतमनर्थाय भवेदेव न संशयः ।

मुक्तमुक्ततलं तत्र मण्डपक्रिययान्वितम् ॥८१॥

एकानेकतलोपेतं प्रासादवदलंकृतम् ।

देवद्विजनृपाणां च वासयोग्यं सनातनम् ॥८२॥

सर्वासामपि शालानामेतत् सामान्यमीरितम् ।

हस्तच्छेदप्रवृद्ध्या वा हान्या पूर्णं यथा कुरु ॥८३॥

क्रकरीकर्णवक्त्रान्ता शालावासचतुष्टया ।

अष्टास्योर्ध्वतलग्रीवा सस्थुपिसमवंशका ॥८४॥

भद्रोर्ध्वमुखकूटं स्यादन्तर्द्वारं बहिर्मुखम् ।

एअतत्तु सर्वतोभद्रं राज्ञामावासयोग्यकम् ॥८५॥

द्वितीयसर्वतोभद्र‌

वासव्यासेऽर्कभागे तु द्विभागं मध्यमाङ्गणम् ।

परितो मार्गमेकांशमन्तर्वारमथांशकम् ॥८६॥

शालाव्यासं द्विभागेन बाह्यवारं तदर्धकम् ।

एतत्तु सर्वतोभद्रमलङ्कारादि पूर्ववत् ॥८७॥

तृतीयसर्वतोभद्रम्

व्यासे द्विसप्तभागे तु द्विभाग मध्यमाङ्गणम् ।

परितो मार्गमेकांशं द्व्यंशं शालाविशालकम् ॥८८॥

तदर्धं बाह्यवारं तु पृथुवारं द्विभागतः ।

चतुष्टयानां शालानां शिखरं तु सभाकृति ॥८९॥

मध्ये नासिसमायुक्तं भद्रप्रभृति पूर्ववत् ।

सर्वासामपि शालानां त्यजेन्मध्यस्थपादकम् ॥९०॥

त्रितलादितलोपेतं खण्डहर्म्यादिमण्डितम् ।

एतत्तु सर्वतोभद्रं देवद्विजमहीभृताम् ॥९१॥

व्यासे द्विरष्टभागे तु चतुरंशमथाङ्गणम् ।

पूर्ववद् योजयेच्छेषं प्रहीणशिखराकृति ॥९२॥

नासिकातोरणाद्यङ्गैर्जालकैस्च समन्वितम् ।

त्रितलादितलोपेतं प्रासादवदलङ्‌कृतम् ॥९३॥

तले तले तु सोपानं मध्ये मध्ये तु मण्डपम् ।

विवृतं वाङ्गणं सर्वं युक्त्यानुक्तं प्रयोजयेत् ॥९४॥

एतत्तु सर्वतोभद्रं नृपानामधिवासकम् ।

पञ्चमसर्वतोभद्रम्

अष्टादशांशके व्यासे द्विभागं मध्यमाङ्गणम् ॥९५॥

परितो मार्गमेकांशमन्तर्वारमथांशकम्

शालाव्यासं द्विभागेन बाह्यवारं तदर्धकम् ॥९६॥

द्विभागं पृथुवारं स्याद् बाह्यवारमथांशकम् ।

शालाकारं सभाकारं यथा वा शिखरं तु तत्त ॥९७॥

त्रितलादितलोपेतं खण्डहर्म्यादिमण्डितम् ।

पूर्ववद् योजयेच्छेषं यथायुक्ति यथारुचि ॥९८॥

स्वामिचित्तवशान्न्यस्तस्थानविन्यास्संयुतम् ।

अन्यत् प्रासादवत् सर्वमलङ्कुर्याद् विचक्षणः ।

एतत्तु सर्वतोभद्रं नृपेशभवनं स्मृतम् ॥९९॥

विमानादिलक्षणम्

शालाजातिस्तच्छिरोयुग्विमानं

मुण्डाकारं शीर्षकं हर्म्यमेतत् ।

नानाकाराङ्गन्वितानेकभूमा

मालाबद्धा स्यात्तु सा मालिकाख्या ॥१००॥

व्यासे षड्‌वस्वंशकेऽष्टाभिरंशा-

र्कैर्मन्वंशैर्दैर्घ्यकं तद्वदंशे ।

एकद्व्यंशं मुख्यवासस्य वारं

दैर्घ्याष्टांशैर्वारमेकञ्च सार्धम् ॥१०१॥

प्रथमवर्धमानम्

वर्धमानस्य विन्यासं वक्ष्ये संक्षेपतः क्रमात् ॥१०२॥

व्यासे षडंशके तत्र द्व्यंशं शालाविशालकम् ।

द्विभागमङ्गणं बाह्ये सर्वतः कुड्यसंयुतम् ॥१०३॥

प्रमुखे मुख्यवासस्य भागं चङ्‌क्रमणं भवेत् ।

मध्यभित्तिसमायुक्तं कुल्याभद्वारसंयुतम् ॥१०४॥

अपरे दीर्घशाला स्याद् द्विनेत्रोत्तुङ्गसंयुता ।

ईषन्निम्नोन्नता प्राचीशाला दीर्घाननान्विता ॥१०५॥

पक्षके द्वे तु शाले तु वंशनिम्ने विवक्त्रके ।

एकैकदिशि निष्क्रान्तं द्विभागं मध्यवारणम् ॥१०६॥

ह्रस्वपादसमायुक्तं यथालङ्कारकं तु यत् ।

शङ्खावर्तं तु सोपानं कर्णे द्व्यंशेन योजयेत् ॥१०७॥

नासिकातोरणस्तम्भजालकादिविराजितम् ।

प्रासादवदलङ्कुर्यादनुक्तं चात्र पूर्ववत् ॥१०८॥

एकद्वित्रितलोपेतं नोदग्द्वारं महीभृताम् ।

द्वितीयवर्धमानम्

तदेवांशेन वारं तु विवृतस्तम्भभित्तिकम् ॥१०९॥

मुख्यगेहार्धदाक्षिण्ये मूलवंशान्ततोन्नतम् ।

यथेष्टदिशि भद्राङ्गं यथेष्टदिशि वासकम् ॥११०॥

दण्डिकावारसंयुक्तं प्रासादवदलङ्‌कृतम् ।

द्वारतोरणनासिभिस्तथा वेदिकजालकैः ॥१११॥

यथारुचि यथाशोभं तथा कुर्याद् विचक्षणः ।

एतत्तु वर्धमानं स्याच्चतुर्णामपि शंसितम् ॥११२॥

तृतीयवर्धमानम्

व्यासे दशांशके तत्र द्विभागमङ्गणं भवेत् ।

तद्वहिर्वारमेकांशं शालाव्यासं द्विभागिकम् ॥११३॥

तदर्धं तु बहिर्वारं द्वारं भद्रसमन्वितम् ।

कूटकोश्ठादिसर्वाङ्गं यथायुक्ति यथारुचि ॥११४॥

एतत्तु वर्धमानं स्याच्चतुर्णामपि शंसितम् ।

चतुर्थवर्धमानम्

अथवा तद्बहिर्वारं द्व्यंशं व्यासे दशांशके ॥११५॥

मुक्तमुक्ततलं तत्र मण्डपक्रिययान्वितम् ।

यथोचितमलङ्कारमुपर्युपरि तत्क्रमात् ॥११६॥

मुखभद्रं विना तत्र शेषं प्रागुक्तवन्नयेत् ।

समं त्रिपादमर्धं वा मुखमण्डपमिष्यते ॥११७॥

शेषं प्रागुक्तवन्नेयं विप्रादीनां प्रशंसितम् ।

त्रिचतुष्पञ्चभौमं स्याद् वर्धमानं मनोहरम् ॥११८॥

पञ्चवर्धमानम्

द्वादशांशे विशाले तु द्विभागं मध्यमाङ्गणम् ।

शालाव्यासं द्विभागं तद्वाह्यालिन्द्रं द्विभागतः ॥११९॥

तद्वहिर्वारमेकांश्म स्तम्भं कुड्यं यथोचितम् ‍।

पार्ह्स्वयोस्तद्वहिर्द्व्यंशैकांशविस्तारनिर्गमा ॥१२०॥

सवारमुखपट्ट्यङ्गनेत्रशालाविनिर्गता ।

पुरतः पार्श्वयोर्नेत्रशालेऽलिन्द्रात्तु पूर्ववत् ॥१२१॥

तयोर्मध्ये चतुर्द्व्यंशे द्वितले वाःस्थलान्वितम् ।

वारं स्यात् त्रितले तत्र तत्र शाला चतुःस्थले ॥१२२॥

अपरे कर्णकूटे द्वे कर्तव्ये पञ्चभूमिके ।

तयोर्मध्ये चतुर्द्व्यंशे षट्‌तलेऽर्धसभामुखम् ॥१२३॥

पार्श्वयोर्नेत्रकूटे द्वे मुख्यधाम्नस्तु षट्‌तले ।

पुरतः कर्णकूटे द्वे सोपानं स्यात्तदन्तरे ॥१२४॥

तत्पुरः कर्णकूटे द्वे कर्तव्ये तु चतुःस्थले ।

शाला पञ्चतले कार्या दैर्घ्ये तत्रेव पञ्जरे ॥१२५॥

द्विभागविपुलायामे कर्तव्ये पार्श्ययोस्तुते ।

अङ्गणं मण्डपं चोर्ध्वे तदूर्ध्वे स्थलपादयुक्‌ ॥१२६॥

द्वारनेत्रसमायुक्तं वामे सोपानसंयुतम् ।

मुखचंक्रमणे गुह्यसोपानं स्यात् तले तले ॥१२७॥

पृष्ठेऽष्टद्व्यंशविस्तारनिर्गमं भद्रशोभितम् ।

तदंशे पार्श्वयोर्वक्त्रे वारं स्यात् त्रितलान्वितम् ॥१२८॥

द्व्यंशैकांशैकविस्तारनिर्गमा पञ्चभूमिके ।

सवारमुखपट्ट्यङ्गपृष्ठशालाविनिर्गता ॥१२९॥

पार्श्वयोर्द्विद्विभागेन कूटौ द्वौ तु चतुःस्थले ।

परितो मण्डपं तत्र वासव्याससमन्वितम् ॥१३०॥

द्वितलोपरि भद्राङ्गी शाला नेत्रसमन्विता ।

वास्तूनां तु चतुर्मध्ये चतुःसूत्रं प्रसारयेत् ।

तत्तत्सूत्रस्य वामे तु द्वारं विधिवदाचरेत् ॥१३१॥

मध्ये स्तम्भं तु संस्थाप्य पार्श्वे द्वारयुतं तु तत् ।

कर्तव्यं विधिना तज्ज्ञैः कम्पद्वारं तदुच्यते ॥१३२॥

प्रासादवदलङ्कुर्यात् स्तम्भाद्यङ्गं तले तले ।

सप्तभौमं नृपेशस्य मन्दिरं वर्धमानकम् ॥१३३॥

षष्ठवर्धमानम्

चतुर्दशांशके व्यासे द्विभागं मध्यमाङ्गणम् ।

परितो वारमेकांशं शालाव्यासं द्विभागिकम् ॥१३४॥

द्विभागं पृथुवारं स्याद् बाह्यवारं तदर्धकम् ।

परितो दण्डिकावारं मुष्टिबन्धादिशोभितम् ॥१३५॥

चूलहर्म्यादिकं कुड्यं महावारमुपर्यपि ।

कूटकोष्ठादिसर्वाङ्गं युक्त्या तत्र प्रयोजयेत् ॥१३६॥

एतत्तु वर्धमानं स्यान्नोदग्द्वारं महीभृताम् ।

सप्तमवर्धमानम्

व्यासे द्विरष्टभागे तु द्विभागं मध्यमाङ्गणम् ॥१३७॥

तावत् स्याद् गृहविस्तारं परितः कुड्यसंयुतम् ।

द्विभागं पृथुवारं स्यादन्तः स्तम्भं यथोचितम् ॥१३८॥

तद्बहिर्वारमेकांशं पृथुवारं द्विभागतः ।

स्तम्भं कुड्यं यथायुक्ति यथाशोभं तथाचरेत् ॥१३९॥

दण्डिकावारसंयुक्तं पार्श्वे पृष्ठे सभद्रकम् ।

पार्ह्स्वयोर्नेत्रशाले द्वे द्वे महावारसंयुते ॥१४०॥

द्विद्विभागविनिष्क्रान्ते स्यातां ते मुखपट्टिके ।

पृष्ठवासं यथाशोभं यथाचित्रं विभागतः ॥१४१॥

यथारुचि यथाशोभं कूटकोष्ठं तले तले ।

द्वितले द्वितले वाऽपि गोपानारूढमञ्चकम् ॥१४२॥

शङ्खावर्तं तु सोपानं प्रमुखे कर्णकूटयोः ।

तले तले तु सोपानं मुखे चङ्‌क्रमणो भवेत् ॥१४३॥

पादं पादाश्रयं पादं यथाशोभं यथाबलम् ।

किञ्चिदाश्रयमेवं वानाश्रयं विपदो पदम् ॥१४४॥

वर्षस्थलं चूलहर्म्यं कर्तव्यं स्यात्तले तले ।

गोपानं च लुपाश्चैव वक्त्रस्तम्भं च नाटकम् ॥१४५॥

मुष्टिबन्धं च निर्यूहवलभी च कचग्रहम् ।

यत्र यत्रोचितं तत्र योजयेत्तद् विचक्षणः ॥१४६॥

सभा वा मण्डपाकारं मालिकाकारमेव वा ।

एतासामपि शालानामङ्गणं कारयेद् बुधः ॥१४७॥

मण्डपस्य तु मध्ये तु स्तम्भं नैव प्रयोजयेत् ।

मन्डपं पुरतस्तस्य वासव्याससमं तु वा ॥१४८॥

त्रिअपदं वा तदर्धं वा युक्त्यान्तःस्तम्भसंयुतम् ।

एकद्वित्रितलोपेतं मालिकाबं यथा तथा ॥१४९॥

विवृतस्तम्भसंयुक्तं वासालिन्द्रान्वितं तु वा ।

अन्तःसोपानसंयुक्तमनुक्तं चात्र पूर्ववत् ॥१५०॥

त्रितलाद्यानवतलमेकादशतल तु वा ।

एतत्तु वर्धमानं स्याद् भूपेन्द्राणां विशेषतः ॥१५१॥

प्रथमनन्द्यावर्तम्

नन्द्यावर्तस्य विन्यासमलङ्कारमथोच्यते ।

व्यासे षडंशके तत्र द्विभागं मध्यमाङ्गणम् ॥१५२॥

शालाव्यासं द्विभागं स्यात्तन्मानं तु चतुष्टयम् ।

बाह्यवारं च कुड्यं च नन्द्यावर्तसमाकृति ॥१५३॥

दिश्यथैका न तद्द्वाशाला वाथ चतुष्टयम् ।

जालकं च कवाटं च बाह्येऽबाह्ये तथैव च ॥१५४॥

सर्वतः कुड्यसंयुक्तं मुख्यगेह्म कभित्तिभाक्‌ ।

कुल्याभद्वारसंयुक्तं मुखचङ्‌क्रमणं भवेत् ॥१५५॥

अन्तर्विवृतपादं स्याद् बाह्ये कुड्यावृतं तु तत् ।

चतुर्दिक्षु विनिष्क्रान्तमर्धकुटसमाकृतिः ।

दण्डिकावारसंयुक्तं प्रासादवदलङ्‌कृतम् ॥१५६॥

चतुर्णामुदितं वैश्यशूद्रयोः प्राग्दिगाननम् ।

तदेवांशावृतालिन्द्रं बहिर्द्वारं प्रशोभितम् ॥१५७॥

अधिष्ठानाङ्‌घ्रिकादीनि पूर्ववद् योजयेद् बुधः ।

एकद्वित्रितलोपेतः मुण्डप्रासादसंज्ञिकम् ॥१५८॥

चतुर्णामपि वर्णानां योजयेत्तद्विचक्षणः ।

द्वितीयनन्द्यावर्तम्

व्यासे दशांशके तत्र द्विभागं मध्यमाङ्गणम् ॥१५९॥

परितो मार्गमेकांशं शालाव्यासं द्विभागतः ।

बाह्यतोऽलिन्द्रमेकांशं भद्रप्रभृति पूर्ववत् ॥१६०॥

यथायुक्ति यथाशोभं तथा हर्म्याङ्गमण्डितम् ।

तृतीयनन्द्यावर्तम्

द्विषडंशे विशाले तु द्विभागं मध्यमाङणम् ॥१६१॥

द्व्यंशं शालाविशालं स्यान्मुखगेहं कभित्तिभाक्‌ ।

पृथुवारं द्विभागेन तद्वाह्ये तु समन्ततः ॥१६२॥

परितोऽलिन्द्रमेकांशं स्तम्भं कुड्यं यथेष्टतः ।

सालिन्द्रं चूलहर्म्याङ्गं यथायुक्ति यथारुचि ॥१६३॥

द्वारं च मुखभद्रं चाप्यधिष्ठानादि पूर्ववत् ।

चतुष्टयानां शालानां मध्यवंशोर्ध्वमस्तकम् ॥१६४॥

पुरे पुरे भवेत् कूटं पक्षशालाननान्वितम् ।

नन्द्यावर्ताकृतिश्चाथ यथायुक्तं चतुर्मुखम् ॥१६५॥

ऊर्ध्वोर्ध्वमङ्गणं कुर्यात् पक्षशालासमोपरि ।

सभा वा मण्डपं वाऽपि मालिका चाङ्गणक्रिया ॥१६६॥

त्रितलादितलोपेतमूहप्रत्यूहसंयुतम् ।

द्विजानाञ्च महीपानामेतत्प्रासादकं हि तत् ॥१६७॥

चतुर्थनन्द्यावर्तम्

चतुर्दशांशके व्यासे द्विभागं मध्यमाङ्गणम् ।

परितो मार्गमेकांशं द्विभाग गेहविस्तृतम् ॥१६८॥

पृथुवारं द्विभागं स्याद् युक्त्यान्तःस्तम्भसंयुतम् ।

तद्बहिर्वारमेकांशं कुड्यस्तम्भादिमण्डितम् ॥१६९॥

चतुर्दिशाननोपेतं नन्द्यावर्तसमाकृति ।

ऊर्ध्वशालास्तथाष्टास्याश्चतुरास्या व्यवस्थिताः ॥१७०॥

द्वादशास्यसमायुक्तमूर्ध्वाधस्ताद् विशेषतः ।

चतुर्दिक्षु सभद्राङ्गद्वारशालाकशोभितम् ॥१७१॥

अनुक्तं हि यथा सर्वं पूर्ववत् कारयेद् बुधः ।

पञ्चमनन्द्यावर्तम्

व्यासे द्विरष्टभागे तु द्विभागं मध्यमाङ्गणम् ॥१७२॥

शालाव्यासं द्विभागेन पृथुवारं तु तत्समम् ।

तद् बहिर्वारमेकांशं तद्बहिर्वारमेकतः ॥१७३॥

सालिन्द्रं चूलहर्म्याङ्गं यथायुक्ति यथारुचि ।

तस्योपरि गता शाला चतुष्कशिरसा सह ॥१७४॥

त्रितलाद्यानवतलं भूपभूसुरयोग्यकम् ।

द्वाराणि भित्तयः सर्वे ह्युत्तराद्या ह्यनुक्रमात् ॥१७५॥

प्रासादवलङ्कुर्यान्नन्द्यावर्तं तु जालकम् ।

यथायुक्ति यथाशोभं तथा कुर्याद् विचक्षणः ॥१७६॥

ऊहप्रत्यूहसर्वाङ्गैर्गेहालङ्कारमिष्यते ।

स्वस्तिकम्

व्यासे षडंशके तत्र स्वस्तिके द्व्यंशमङ्गणम् ॥१७७॥

तावच्छालाविशालं स्यात् कुल्याभद्वारसंयुतम् ।

पृष्ठे तु दीर्घकोष्ठं स्यात् पुरतः कोष्ठकं तथा ॥१७८॥

पक्षके कर्करीशाला मुखपट्टिकयान्विता ।

विना पट्टिकया पृष्ठे कोष्ठकं पृष्ठसंयुतम् ॥१७९॥

दण्डिकावारसंयुक्तं षण्नेत्रं भद्रसंयुतम् ।

अन्यत् प्रासादवत् सर्वमलङ्कुर्याद् विचक्षणः ॥१८०॥

प्राङ्‌मुखं स्वस्तिकं वैश्यशूद्रयोः सम्मतं बुधैः ।

स्वस्तिकान्तरम्

तदेवांशावृतालिन्द्रं खण्डहर्म्याभिमण्डितम् ॥१८१॥

पूर्ववद् भद्रसंयुक्तमलङ्कारादि पूर्ववत् ।

द्विःषडंशेऽथ मन्वंशे षोडशांशे यथेष्टतः ॥१८२॥

अङ्गणं च बहिर्वारं पृथुवारमलिन्द्रकम् ।

शालाव्यासं द्विभागेन सर्वतः परिकल्पयेत् ॥१८३॥

द्वारं च स्तम्भकुड्यं च भद्रं युक्त्या प्रयोजयेत् ।

यथायुक्ति यथाशोभं तथा हर्म्याङ्गसंयुतम् ॥१८४॥

शालाकारं सभाकारं हर्म्याङ्गं वाऽथ शीर्षकम् ।

एतत् स्वस्तिकमित्युक्तमनुक्तं चात्र पूर्ववत् ॥१८५॥

रुचकम्

निर्विष्टाः कोटिसंयुक्ताः कर्णे सोपानसंयुताः ।

रुचकाख्या विचित्राङ्गा नोदग्द्वाराः प्रकीर्तिताः ॥१८६॥

पाषाण्डिनां द्विजादीनां सुराणां वासयोग्यकाः ।

चतुर्णामुदितं राज्ञां सर्वमुर्वीदिवौकसाम् ।

वैश्यानामुदितं सर्वं शूद्राणां सम्मतं बुधैः ॥१८७॥

चतुःशालसामान्यविधिः

उक्तव्यासेनान्वित दीर्घहीना

वेदास्त्राभास्ताः सुराणां द्विजानाम् ।

दानादीनां सर्वपाषण्डिकानां

चतुःशालाः सम्मताः सद्भिरेव ॥१८८॥

एतद्वदन्ति मुनयो विपुले नवांशे

वस्वंशके मुनिपदे रसभागिके तु ।

द्व्यंशं गृहस्य विपुलं त्वथ पञ्चभागे

शालाविशालमिह भागमिति क्रमेण ॥१८९॥

सप्तशालादि

अष्टाष्टहस्तविसृतं द्विगुणायुतं च

द्विद्वारि पङ्क्तिवदनं द्वयमङ्गणं च ।

षट्‌सन्धिकं भवनवत् परिमण्डनीयं

तत् सप्तवासमवनीसुरमन्दिरं स्यात् ॥१९०॥

व्यासे पञ्चांशे नवांशायतं स्यात्

षड्‌भागे रुद्रांशकैः सप्तभागे ।

द्विःषड्‌भागैरष्टभागे नवांशे ।

द्विःसप्तांशैः षोडशांशैस्तु दैर्घ्यम् ॥१९१॥

एवं पञ्चैवायतं सप्तशाले पूर्वोक्तव्यासांशके पङ्क्तिशाले ।

दैर्घ्यं सैकार्कैर्विकारैः ससप्तधर्मांशैर्विंशत्त्रयोविंशदंशैः ॥१९२॥

राज्ञामुदीरितमशीतिकरैर्विशाले

दैर्घ्यं तु तत्त्रिगुणमर्कललाटयुक्तम् ।

त्रिद्वारि चाङ्गनगुनान्वितमष्टसन्धि

द्विःपञ्चशालमथ हर्म्यमिव प्रयोज्यम् ॥१९३॥

वासत्र्यंशं सार्धभागं ह्यलिन्द्रं

त्र्यंशैकांशं वा तदर्धं प्रवेशम् ।

बाह्येऽबाह्ये नालनीप्रं तदर्धं

शालानां स्यादत्र सामान्यमेतत् ॥१९४॥

निरङ्गणं कर्णगतान्वितं बहुबहु-

प्रवेशं बहु चाननान्वितम् ।

अन्तर्बहिर्वक्त्रयुतं ह्यसीमकं वासं

न सामान्यगताङ्गनान्वितम् ॥१९५॥

हस्तस्तम्भतुलादिकान् नरगृहे युञ्ज्यादयुगं यथा

युग्मायुग्मकसंख्यया सुरगृहे युञ्जीत हस्तादिकम् ।

मध्यद्वारमनिन्दितं सुरमहीदेवक्षितीशालये

शेषाणामुपमध्यमेव विहितं तत्सम्पदामास्पदम् ॥१९६॥

गर्भस्थानम्

गर्भं कुर्यान्नेत्रके भित्तिभागे

पादाधाराच्छ्‌वभ्रकाधः क्रमेण ।

मध्यस्य स्याद् वामभागे गृहे वा

शालायां स्यान्मुख्यधामन्यवश्यम् ॥१९७॥

भित्तिव्यासेऽष्टांशके चातुरंशं

बाह्येऽबाह्ये तत्त्रिभागं विहाय ।

मध्ये गर्भं योजनीयं सुराणां

विप्रादीनां मन्दिरे निन्दितं तत् ॥१९८॥

वंशद्वारम्

वंशद्वारं नैव विप्रादिकानां

वर्णानामावासके योजनीयम् ।

पाषण्ड्यादीनां मुनीनां गृहेतद्

वंशद्वारं योजनीयं न दूष्यम् ॥१९९॥

विहारशालम्

आद्यमथात्तविशालं त्रिगुनायामं ततः प्रवृद्धिः स्यात् ।

व्यासद्विगुणैस्त्रयोविंशति यावत्तावत्तु सैकदशसंख्या ॥२००॥

पुरतो भद्रसमेतं कर्णसभाकोष्ठनीडमण्डितकम् ।

पृष्ठे वारयुतं वा द्विललाटं गर्भकूटसमम् ॥२०१॥

एकद्वित्रितलाढ्यं पुरतोऽपरतो विचित्रनास्यङ्गम् ।

एतद् विहारशालं प्रासादवदेव करणीयम् ॥२०२॥

शालापादप्रमाणम्

सर्वासामपि वक्ष्ये पादायामं तु तस्य विष्कम्भम् ।

सार्धद्विहस्तमादि त्रिभिरथ षड्‌भिः कराग्रजर्द्ध्या तु ॥२०३॥

सार्धत्रिचतुर्हस्तावधिकं यावन्नवाङ्‌घ्रिकायामम् ।

व्यासं षडङ्गुलं स्यात् तस्मादर्धैकमात्रवृद्ध्या तु ॥२०४॥

दश वा चतुर्दशमात्रं यावन्नवधा विशालं स्यात् ।

पूर्वोदितमानं वा योज्यं युक्तिक्रमेण विद्वद्भिः ॥२०५॥

आयादिलक्षणम्

स्वव्यासकरं त्रिगुणं कृत्वा वसुभिर्हरत्तु तच्छेषम् ।

ध्वजधूमसिंहश्वावृषखरगजवायसाश्च योनिगणाः ॥२०६॥

एषु ध्वजमृगवृषभेभाः शुभयुक्ता न शोभनास्त्वन्ये ।

दैर्घ्यं वसुगुणितं यत्तत्त्रिर्नवभिर्हरेत्तु तच्छेषम् ॥२०७॥

अश्वयुजादिकमृक्षं तद्वशतस्त्वेव राशयः प्रोक्ताः ।

आयामे वसुनवर्भिर्गुणितं यत्त्वर्कपङ्क्तिभिर्ह्रासम् ॥२०८॥

नाहं नवगुणितं यत्त्रिशतिभिर्भाजनं तु तच्छेषम् ॥२०९॥

तिथिरपि सूर्यप्रमुखो वारः स्यात् तदृक्षसंयोगम् ।

अमृतवरसिद्धयोगैर्योज्यं नैवान्ययोगमेव स्यात् ॥२१०॥

यजमानजन्मनामर्क्षयुतं यद्वस्तु तादृशं तु शुभम् ।

एवं नृणामुदितममराणां चेच्छुभं यथा कर्तुम् ॥२११॥

खलूरी

सैकत्रिंशद्धस्तविस्तारकाद्यां

द्वाभ्यां द्वाभ्यां वर्धयेत्तत्कराभ्याम् ।

शालाबाह्ये सैकषष्ट्यन्तमाना-

भीष्टायामा सम्मता स्यात् खलूरी ॥२१२॥

बहिरबहिरभीष्टा कुड्यपादाङ्गशोभा

शिखरमपि लुपारूढान्वितं मण्डपं वा ।

अमरनरविमानाद्यावृता सा खलूरी ।

भवनतलविहीनैकद्वीभूमिप्रयुक्ता ॥२१३॥

प्रथमावरणे द्वितीयके वा परभागे सदनं तु योषिताम् ।

निऋता सूतिगृहं च वर्चसः पवनादीन्दुषु वाङ्गणागृहम् ॥२१४॥

यमदिशि भोजनशाला सोमे धनसञ्चयावासम् ।

अग्नौ धान्यागारं के पक्तिर्व्यञ्जनानि तत्रैव ॥२१५॥

आराधनगृहमीसेह कूपं तत्रोदितौ स्नानम् ।

यस्मिन्यस्मिन्नुदितान्यन्यानि हि तत्र सम्प्रयोज्यानि ॥२१६॥

द्वाराणि च कुड्यानि च युक्त्या तु स्वामिवाञ्छवशात् ।

अन्यच्छेषं सर्वं कुर्यादुक्तिक्रमेण दृढतरधीः ॥२१७॥

अपि च शिखिनि गोष्ठं नैऋतेऽजाविकानां

पवनदिशि निवासं माहिषं चैशकोणे ।

भवति तुरगशाला नागशाला च तस्मिन्

दिशि च दिशि च सर्वे वाहना द्वारवामे ॥२१८॥

सामान्यं स्यादेतदुक्तं चतुर्णां

वासे राज्ञां योजनीयं विशेषम् ।

त्रिप्राकारं च त्रिपङ्क्तिस्त्रिभोगं

शेषाणां चाप्युक्तनीत्या त्रयाणाम् ॥२१९॥

एकद्वित्रीण्यत्र सालानि नृणां

पञ्चत्रीन्येकादि देवालयेषु ।

यत्तत् प्रोक्तं धाममानेन पूर्वं

तत्रैवायोज्यं विधिज्ञैर्नराणाम् ॥२२०॥

इति मयमते वस्तुशास्त्रे शालाविधानं नाम षड्‌विंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP