संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ नवमोऽध्यायः

मयमतम् - अथ नवमोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


ग्रामविन्यासः

ग्रामादीनां मानं विन्यासं चापि वक्ष्यते विधिना ।

पुनर्मानोपकरण

दण्डानां पञ्चशतं क्रोशं तद्‌द्विगुणमर्धगव्यूतम् ॥१॥

गव्यूतं तद्‌द्विगुणं ह्याष्टसहस्त्रं तु योजनं विद्यात् ।

अष्टधनुश्चतुरस्त्रा काकणिका तच्चतुर्गुणं माषम् ॥२॥

माषचतुर्वर्तनकं तत्पञ्चगुणं हि वाटिका कथिता ।

वाटिकया युगगुणिता ग्रामकुटुम्बावनिः श्रेष्ठाः ॥३॥

एवं भुगतमानं दण्डैस्तेषां तु वक्ष्यते मानम् ।

ग्रामादिमानम्

ग्रामस्य शतसहस्त्रैर्दण्डेः पर्यन्तमानमिदमुक्तम् ॥४॥

विंशतिसहस्त्रदण्डात्तत्समवृद्ध्या तु पञ्चमानं स्यात् ।

ग्रामे विंशतिभागे कुटुम्बभूमिस्तदेकभागेन ॥५॥

दण्डैः पञ्चशतैर्यद्धीनं ग्रामस्य मानमिदम् ।

तस्मात् पञ्चशतर्द्ध्या यावद्विंशत्सहस्त्रदण्डान्तम् ॥६॥

प्रोक्तं चत्वारिंशद्भेदं ग्रामस्य मानमिदम् ।

द्विसहस्त्रदण्डमानं सार्धसहस्त्रं सहस्त्रदण्डं च ॥७॥

नवशतमथ सप्तशतं पञ्चशतं त्रिशतमिति च विस्तारम् ।

नगरस्य सहस्त्रादिद्विसहस्त्रान्तं च दण्डमानं स्यात् ॥८॥

नगरस्याष्टसहस्त्रैर्दण्डेः पर्यन्तमानमिदम् ।

द्विद्विसहस्त्रक्षयतो द्विसहस्त्रान्तं चतुर्विधं मानम् ॥९॥

ग्रामः खेटः खर्वटमथ दुर्गं नगरमिति च पञ्चविधम् ।

द्ण्डैस्तेषां मानं वक्ष्येऽहं त्रित्रिभेदाभिन्नानाम् ॥१०॥

चतुराधिकषष्टिदण्डो ग्रामः स्याद्धीनहीनमिति कथितः ।

ग्रामस्य मध्यमस्य द्विगुणं त्रिगुणं तथोत्तमं प्रोक्तम् ॥११॥

षट्‌पञ्चाशद्‌दिशतं हीनं खेटं सविंशति त्रिशतम् ।

मध्यममुत्तममेवं सचतुरशीति त्रिशतदण्डम् ॥१२॥

अष्टौ चत्वारिंशच्चतुःसह्तं द्वादशं च पञ्चशतम् ।

षट्‌सप्ततिपञ्चशतं हीनं मधोत्तमं च खर्वटकम् ॥१३॥

चत्वारिंशत्षट्‌शतमधमं दुर्गं चतुःसप्तशतदण्डम् ।

मध्यममुत्तमदुर्गं सप्तशतं षष्टिरष्टौ हि ॥१४॥

द्वात्रिंसदष्टशतकं नगरं षण्णवत्यष्टशतदण्डम् ।

षष्टिर्नवशतमधमं मध्यममुत्कृष्टमिति यथासंख्यम् ॥१५॥

षोडशदण्डविवृद्ध्या प्रत्येकं नवविधं भवति ।

द्विगुणं त्रिपादमर्धं पादं तेषां मुखायतं विपुलात् ॥१६॥

व्यासषडष्टांशैकं चतुरस्त्रं वा यथेष्टं स्यात् ।

तस्मिन् विपुलायामे दण्डैरोजैः प्रमाणमात्तव्यम् ॥१७॥

शेषं वाटधरार्थं ग्रामादिषु सर्ववस्तुषु च ।

आयादि

आयादिसम्पदर्थं वृद्धिं हानिं च यष्टिभिः कुर्यात् ॥१८॥

आयव्ययर्क्षयोन्यायुभिरथ तिथिभिश्च वारैश्च ।

यजमानवस्तुनामजन्मर्क्षेणाविरोधिकं यत्तु ॥१९॥

तन्मानेन समेत गृह्णीयात् सर्वसम्पत्यै ।

व्यासायामसमूहे वसुनिधिगुणिते दिनेशधर्मह्रते ॥२०॥

आयव्ययमवशिष्टं रामघ्नेऽष्टापह्रच्छेषम् ।

ध्वजधूमसिंहश्वावृषखरगजकाकाश्च योनिगणाः ॥२१॥

अष्टौ योनय उदिता ध्वजरिवृषहस्तिनः शुभदाः ।

पुनरपिवसुभिर्गुणिते त्रिनवाहत्या फलं वयः शिष्टम् ॥२२॥

नक्षत्रं परिणाहे त्रिंशद्व्याप्ते तिथिर्यमीशह्रते ।

वारं सूर्यमुखं स्याद् बुद्धैवं सर्ववस्तु करणीयम् ॥२३॥

आयाधिकमथ सुखदं व्ययमधिकं सर्वनाशं स्यात् ।

विपरीते तु विपत्त्यै तस्मात् सम्यक् परीक्ष्य कर्तव्यम् ॥२४॥

विप्रसंख्या

द्वादशसहस्त्रविप्रैर्यन्निष्ठितमुत्तमोत्तमं ग्रामम् ।

दशसाहस्त्रैर्मध्यममधमं स्यादष्टसाहस्त्रैः ॥२५॥

सप्तसहस्त्रैर्विप्रैर्मध्यमोत्तममित्यभीष्टं स्यात् ।

षट्‌साहस्त्रैर्मध्यममधमं तु पञ्चसाहस्त्रैः ॥२६॥

अधमोत्तमं तु चातुःसाहस्त्रैस्तु त्रिसाहस्त्रैः ।

अधमसमं द्विसहस्त्रैरधमाधममेव निर्दिष्टम् ॥२७॥

साहस्त्रैर्द्विजसङ्घैर्नीचोत्तममाहुराचार्याः ।

सप्तशतैरधममध्यममिह पञ्चशतैस्तु नीचाल्पम ॥२८॥

साष्टशतं तु द्विगुणं त्रिगुणं वेदाधिकं तथाशीतिः ।

अष्टाष्टकपञ्चाशद् द्वात्रिंशच्च त्रिरष्टौ हि ॥२९॥

द्वादशषोडशविप्रैर्दशभेदं क्षुद्रकं ग्रामम् ।

अन्यदशक्तानां चेद् दानं दशभूसुरान्तमेकादि ॥३०॥

एककुटुम्बिसमेतं कुटिकं स्योदेक भोगमिति कथितम् ।

तस्य सुखालयमिष्टं शेषाणां दण्डकादीनि ॥३१॥

युग्मायुग्मविभागैर्द्विविधं स्यात् सर्ववस्तुविन्यासम् ।

युग्मे सूत्रपथं स्यादसमे पदमध्यमे च वीथी स्यात् ॥३२॥

अन्योन्यसङ्करश्चेदशुभं स्यात् सर्वजन्तूनाम् ।

ग्रामनामानि

दण्डकमपरं स्वस्तिकमित ऊर्ध्वं प्रस्तरं चैव ॥३३॥

पश्चात् प्रकीर्णकं स्यान्नन्द्यावर्तं परागमथ पद्मम् ।

स्याच्छ्रीप्रतिष्ठितेनैवाष्टविधं ग्राममुद्दिष्टम् ॥३४॥

वीथिविधानम्

सर्वेषां ग्रामाणां मङ्गलवीथ्यावृता बहिस्त्वबहिः ।

ब्रह्मस्थानं ह्युदितं तस्मिन् देवालयं तु वा पीठम् ॥३५॥

एकद्वित्रिचतुर्भिः पञ्चभिरपि कामुकैश्च मार्गतीतः ।

प्राक्प्रत्यग्गतमार्गा ऋतुदण्डमहापथाख्यास्ते ॥३६॥

मध्यमयुक्ता वीथी ब्रह्माख्या सैव नाभिः स्यात् ।

द्वारसमेता वीथी राजाख्या च द्विपार्श्वतः क्षुद्र ॥३७॥

सर्वाः कुट्टिमकाख्या मङ्गलवीथी तथैव रथमार्गम् ।

तिर्यग्द्वारसमेता नाराचपथा इति ख्याता ।

उत्तरदिङ्‌मुखमार्गाः क्षुद्रार्गलवामनाख्यपथाः ॥३८॥

ग्रामावृता मङ्गलवीथिकाख्या पुरावृता या जनवीथिका स्यात् ।

तयोस्तु रथ्याभिहिताभिधा स्यात् पुरातनैरन्यतमेष्वथैवम् ॥३९॥

ग्रामभेदाः

द्विजकुलपरिपूर्ण वस्तु यन्मङ्गलाख्यं

नृपवणिगभियुक्तं वस्तु यत्तत् पुरं स्यात् ।

तदितरजनवासं ग्राममित्युच्यतेऽस्मिन्

मठमिति पठितं यत्तापसानां निवासम् ॥४०॥

प्रागुदगग्रं मार्गं ककनीकृतदण्डवत्तु तन्मध्ये ॥४१॥

द्वारचतुष्टययुक्तं दण्डकमिति भण्यते मुनिभिः ।

द्ण्डवदेका वीथी साप्येवं दण्डकं प्रोक्तम् ॥४२॥

नवपदयुक्ते ग्रामे परितो मार्गं पदस्य तस्य बहिः ।

तस्मात् प्रागुदगग्रात् प्राग्वीथी दक्षिणाग्रा सा ॥४३॥

तस्मात् प्राग्दक्षिणतो दक्षिणवीथी प्रतीचिमुखा ।

तस्मादवागपरतः पश्चिमवीथ्यग्रमुत्तरतः ॥४४॥

अपरोत्तरतस्तस्मादुत्तरवीथ्यां मुखं प्राच्याम् ।

एतत् स्वस्तिकमुदितं स्वस्त्याकृत्या चतुर्मार्गम् ॥४५॥

प्राक्प्रत्यग्गतमार्गैस्त्रिभिरुदगग्रैस्त्रिभिश्चतुर्भिरथो

पञ्चाभिरपि षट्‌सप्तभिरपि युक्तं प्रस्तरं पञ्च ॥४६॥

प्रागग्रैस्तु चतुर्भिर्द्वादशशिवप~द्‌क्तिनन्दवसुमार्गैः ।

उदगग्रैरभियुक्तं ह्येतत् प्रोक्तं प्रकीर्णकं पञ्च ॥४७॥

प्राक्प्रत्यग्गतमार्गैः पञ्चभिरुदगग्रैस्त्रयोदशभिः ।

त्रिःसप्तभिरथ तिथिभिः षोडशभिः सप्तदशभिरपि मार्गैः ॥४८॥

युक्तं नन्द्यावर्तं दिक्षु चतुर्द्वारसंयुक्तम् ।

नन्द्यावर्ताकृत्या बाह्ये द्वारैरबाह्यतो मार्गैः ॥४९॥

युक्तानेकैर्युक्तं नन्द्यावर्ताभमिदमुदितम् ।

आद्यैरष्टादशभिर्द्वाविंशत्यङ्गकैरुदग्वक्त्रैः ॥५०॥

षड्‌भिः प्राङ्‌मुखमार्गैर्युक्तं ह्येतत् परागमिति कथितम् ।

प्राक्प्रत्यग्गतमार्गैः सप्तभिरुदगग्रैस्त्रिवेदशरैः ॥५१॥

षट्‌सप्तभिरपि युकैर्विंशतिभिः पञ्चधा पद्मम् ।

अष्टभिरथ पूर्वाग्रैरुदगग्रैः साष्टविंशतिभिः ॥५२॥

आद्यैर्द्विः षोडशभिर्मार्गैरन्त्यैर्युतं यत्तु ।

तच्छ्रीप्रतिष्ठितं स्यादष्टविधं ग्राममुद्दीष्टम् ॥५३॥

अथवा श्रीवत्सादिकमुपनेतव्यं तु विन्यासम् ।

सर्वेषां ग्रामाणां नाभिं न प्रोतयेन्मतिमान् ॥५४॥

ग्रामे वाऽथ गृहे वा दण्डच्छेदोऽपि नैब कर्तव्यः ।

सकलाद्यासनकान्तं विन्यासार्थं पदं बुधैर्ग्राह्यम् ॥५५॥

क्षुद्रग्रामे मार्गाश्चत्वारश्चाष्ट मध्यमे ग्रामे ।

द्वादश षोडश मार्गा ग्रामेषूत्कृष्टकेषु मताः ॥५६॥

द्वाराणि

भल्लाटे च महेन्द्रे राक्षसपादे तु पुष्पदन्तपदे ।

द्वारायतनस्थानं जलमार्गाश्चापि चत्वारः ॥५७॥

वितथपदेऽथ जयन्ते सुग्रीवांशे च मुख्यदेवपदे ।

भृशपूषभृङ्गराजा दौवारिकशोषनागादितिजलदाः ॥५८॥

स्थानमुपद्वाराणामष्टौ देवा इमे कथिताः ।

त्रिकरं पञ्चकरं तत्‌ सप्तकरं द्वारविस्तरम् ॥५९॥

तारद्विगुणोत्सेधं चाध्यर्ध्यं वाङ्‌घ्रिहीनं तत् ।

सर्वेषां ग्रामाणां परितः परिखा बहिश्च वप्राश्च ॥६०॥

ग्रामादयोऽपि नद्या दक्षिणतीरे तदन्वितायामाः ।

नवनववसुवसुभागे मध्ये ब्राह्मं ततः परं दैवम् ॥६१॥

मानुषमथ पैशाचं क्रमशः सङ्कल्प्य युक्त्या तु ।

दैविकमानुषभागे विप्राणां स्याद् गृहश्रेणी ॥६२॥

कर्मोपजीविनां स्यात्पैशाचे तत्र वा द्विजावासम् ।

तस्मिन् सुरगणभवनं क्रमशः प्रागादिषु स्थाप्यम् ॥६३॥

प्रासादस्थानम्

एतस्याभ्यन्तरे विप्रदेवतास्थापनं भवेत् ।

शिवहर्म्यं च ग्रामाणां समं बाह्येऽथवा भवेत् ॥६४॥

भृङ्गराजांशके वाऽपि पावके तु विनायकम् ।

ऐशांशे शिवहर्म्यं स्यात् सौम्ये वानान्तरेषु वा ॥६५॥

बाह्येऽस्य तु गृहश्रेणी मानेन विधिना कुरु ।

शैवानां परिवाराणां प्रोक्तं स्थानमिहोच्यते ॥६६॥

सूर्यपदे सौरं स्यादग्निपदे कालिकावेश्म ।

भृशभागे विष्णुगृहं याम्यायां षण्मुखस्थानम् ॥६७॥

भृशभागे मृगांशे तु नैऋत्यां केशवालयम् ।

सुग्रीवांशे गणाध्यक्षः पुष्पदन्तपदेऽपि वा ॥६८॥

आर्यकभवनं निऋते वरुणे विष्णोर्विमानं स्यात् ।

स्थानकमासनशयनं धाम्न्येतस्मिन् क्रमेण चोर्ध्वतलात् ॥६९॥

अथवा मूलतलं घनमुपरितले स्थानकं प्रोक्तम् ।

सुगतालयमथ सुगले भृङ्गनृपे चैव जिनधाम ॥७०॥

मदिरालयमथ वायौ मुख्ये कात्यायनीवासः ।

सोमे धनदगृहं वा मातृणामालयं तत्र ॥७१॥

ईशे शङ्करभवनं पर्जन्यांशे जयन्ते वा ।

सोमे धनदगृहं वा शोषपदे वा विधातव्यम् ॥७२॥

तत्र गजाननभवनं ह्रदितौ वा मातृकोष्ठं स्यात् ।

मध्ये विष्णोर्धिष्ण्यं तत्र सभामण्डपं प्रोक्तम् ॥७३॥

ब्रह्मस्थानैशाने वाग्नेय्यां वा सभास्थानम् ।

तदुदक्पश्चिमभागे हरिसदनं दक्षिणे परतः ॥७४॥

क्रूरसमेतं कर्म प्रत्ययमथ पञ्च मध्ये तु ।

युग्मायुग्मपदे च ब्रह्मस्थानेऽष्टनवभागे ॥७५॥

व्यपनीयाजं भागं प्रागादिषु दिक्षु च क्रमशः ।

नलिनकभवनं स्वस्तिकनन्द्यावर्तौ प्रलीनकं चैव ॥७६॥

यच्छ्रीप्रतिष्ठिताख्यं चतुर्मुखहर्म्यं तु पद्मसमम् ।

विष्णुच्छन्दविमानं त्रितलादिद्वादशतलान्तम् ॥७७॥

बहिरप्येवं सौधं ग्रामादिषु तत्र विज्ञेयम् ।

स्थितमासीनं शयनं यत्र यदिष्टं तु तत्र तत्स्थाप्यम् ॥७८॥

उत्कृष्टमध्यमाधमनीचादिकं क्रमेणैवम् ।

भवनं ग्रामेषूदितमिति नीचं चोत्तमे न स्यात् ॥७९॥

क्षुद्रे क्षुद्रविमानं यद्यत्रैवोचितं विधातव्यम् ।

त्रिचतुष्पञ्चतलं तद्धीने हीने च सामान्यम् ॥८०॥

ग्रामे वा नगरे वोत्कृष्टे देवालयं तु नीचं चेत् ।

नीचा भवन्ति पुरुषाः स्त्रियोऽपि दुःशीलतां यान्ति ॥८१॥

तस्मात् सममधिकं वा तत्सङ्ख्येव प्रयोक्तव्या ।

हरिहरसदनं वास्तुकमन्यत् सर्वं यथेष्टं स्यात् ॥८२॥

दौवारिकाः

चण्डेश्वरः कुमारो धनदः काली च पूतना चैव ।

कालीसुतश्च खड्‌गी चैते दौवारिकाः प्रोक्ताः ॥८३॥

प्राक्प्रत्यङ्‌मुखमैशं ग्रामादिषु तत्पराङ्‌मुखं शुभदम् ।

विष्णुगृहं सर्वमुखं ग्रामस्यान्तर्मुखं शुभदम् ॥८४॥

शेषं पूर्वाभिमुखं मातृणामुत्तराभिमुखम् ।

प्रत्यग्द्वारं सौरं गेहारम्भात् पुरामरावासम् ॥८५॥

वर्ज्यस्थानानि

ह्रदये वंशस्थाने शूले सूत्रे च सन्धौ च ।

कर्णसिरायां षट्‌के नोक्तान्यमरालयादीनि ॥८६॥

श्रेणिस्थानम्

गोशाला दक्षिणतश्चोत्तरदेशे तु पुष्पवाटी स्यात् ।

पूर्वद्वारोपान्ते पश्चिमतस्तासावासम् ॥८७॥

सर्वत्रैव जलाशयमिष्टं वापी च कूपञ्च ।

वैश्यानां दक्षिणत परितः सदनं तु शूद्राणाम् ॥८८॥

प्राच्यां वाऽप्युत्तरतो गेहं कुर्यात् कुलालानाम् ।

तत्रैव नापितानामन्यत्कर्मोपयुक्तानाम् ॥८९॥

मत्स्योपजीविनां स्याद्वासं वायव्यदेशे तु ।

पश्चिमदेशे मांसैरुपवृत्तीनां निवासः स्यात् ॥९०॥

तैल्पजीविनां चैवोत्तरदेशे गृहश्रेणिः ।

गृहलक्षणम्

धनुभिस्त्रिपञ्चसप्तभिरथ नवभिर्गृहावधिः प्रोक्तः ॥९१॥

दण्डाभ्यामथ तस्मादायामं वर्धयेत् क्रमशः ।

व्यासद्विगुणावधिकं यावद् दैर्घ्यं गृहीतव्यम् ॥९२॥

तत्रैव हस्तमानैर्गेहं कुर्याद् यथाविधिना ।

रुचकः स्वस्तिकमथवा नन्द्यावर्तञ्च सर्वतोभद्रम् ॥९३॥

स्याद् वर्धमानमेषामाकृत्या तच्चतुर्गृहं प्रोक्तम् ।

दण्डकशालालाङ्गलमथवा शूर्पं यथेष्टं स्यात् ॥९४॥

ग्रामात्‌ किञ्चिद्दूरे पावकदेशेऽथवा वायौ ।

वासः स्यात्स्थपतीनां शेषाणां तत्र कर्तव्यम् ॥९५॥

तस्मात्‌ किञ्चिद्दूरे रजकादीनां निवासः स्यात् ।

चण्डालकुटीराणि पूर्वायां क्रोशमात्रे तु ॥९६॥

चण्डालयोषितस्तास्ताम्रायःसीसभूषणाः सर्वाः ।

पूर्वाह्णे मलमोक्षक्रियोचिता ग्राममावेश्य ॥९७॥

प्रागुत्तरदिशिदण्डैः पञ्चशतैः स्याच्छवावासम् ।

शेषाणामपि तत्तद्दूरे देशे श्मशानं स्यात् ॥९८॥

विन्यासदोषाः

चण्डालचर्मकारश्मशानतोयाशयापयानञ्च ।

देवगृहविश्वकोष्ठग्रामावृतदेशमार्गपरिवृत्तिः ॥९९॥

व्यसनं ग्रामविनाशो नृपभङ्गो भवति मरणं च ।

देवालयान्तरापणशून्यत्वं शोध्यसञ्चयं चापि ॥१००॥

मार्गेऽशुद्धक्षेपणमीदृग् ग्रामस्य शून्यतादायि ।

गर्भविन्यासः

ग्रामादीनां च सर्वेषां गर्भविन्यासमुच्यते ॥१०१॥

सगर्भं सर्वसम्पत्त्यै विगर्भं सर्वनाशनम् ।

तस्मात्सर्वप्रयत्‍नेन गर्भं सम्यग्विनिक्षिपेत् ॥१०२॥

मृत्कन्दधान्यसल्लोहधातुरत्‍नेन्द्रनीलाद्यैः ।

पणेन गर्भद्रव्याणि निर्दोषाण्येव संगृहेत् ॥१०३॥

सलिलापूरिते श्वभ्रे मृदादीनि न्यसेद् बुधः ।

धान्योपरि निधातव्यं ताम्रभाजनमभ्रमम् ॥१०४॥

ताम्रभाजनविस्तारं पञ्चधा परिकीर्तितम्

रत६निद्वादशपङ्‌कत्यष्टचतुरङ्गुलमानतः ॥१०५॥

उन्नतं तावदेवं स्याद्वृत्तं स्याच्चतुरस्त्रकम् ।

सपञ्चपञ्चकोष्ठं वा नवकोष्ठकमेव वा ॥१०६॥

उपपीठपदे देवास्तस्मिन् पात्रे तु सम्मताः ।

रजतेन वृषः सूर्ये वज्री हाटकनिर्मितः ॥१०७॥

यमे तु यमराजश्च शुल्बेनायसवारणः ।

हैमः सिंहस्तु रूप्येण वरुणे सजलाधिपः ॥१०८॥

वाजी श्वेतमयः सोमे राजतो द्विजराजकः ।

ईशे वैकृन्तमनले त्रपु सीसं तु नैऋते ॥१०९॥

स्वर्णं समीरणे जातिहिङ्गुल्यं तु जयन्तके ।

हरितालं भृशे भागे वितथे तु मनःशिला ॥११०॥

माक्षिकं भृङ्गराजे स्याद् राजावर्तं सुकन्धरे ।

गैरिकं शोषभागे तु गणमुख्येऽञ्जनं भवेत् ॥१११॥

अदितौ दरदं विद्यादेवमेव न्यसेत् क्रमात् ।

चतुष्पदे च लोकेशाः स्थाप्याश्चाभ्यन्तराननाः ॥११२॥

षड्‌भिः पञ्चचतुस्त्रिद्विमात्रे बिम्बोदयं भवेत् ।

तदर्धं वाहनोत्सेधं स्थानकासनमेव वा ॥११३॥

मुक्तापवत्से मरिचौ विद्रुमं सवितर्यथ ।

पुष्परागं च वैडूर्यं विवस्वति विनिक्षिपेत् ॥११४॥

वज्रमिन्द्रजये विद्यादिन्द्रनीलं तु मित्रके ।

रुद्रराजे महानीलं मरकतं तु महीधरे ॥११५॥

मध्यमे पद्मरागं तु विन्यसेद् गर्भभाजने ।

रत्‍नानि धातवश्चैव स्वस्वविस्तारभाजने ॥११६॥

तद्देवस्थानभावज्ञैरानीतानि निधापयेत् ।

हेमायस्ताम्ररूप्यैश्च स्वस्तिकानि चतुर्दिशि ॥११७॥

ब्रह्मस्थानाद् बहिष्ठानि पूर्वादौ स्थापयेत्क्रमात् ।

स्वर्णेन शालिं रूप्येण व्रीहिं चायसक्रोद्रवम् ॥११८॥

ब्रह्मस्थानाद् बहिष्ठानि पूर्वादौ स्थापयेत्क्रमात् ।

स्वर्णेन शालिं र्प्येण व्रीहिं चायसकोद्रवम् ॥११८॥

त्रपुकङ्कुं सीसमाषं तिलं वैकृन्तकल्पितम् ।

मुद्गं चायोमयं ताम्रं कुलत्थमिति लोहजान् ॥११९॥

भाजनाय बलिं दत्त्वा पश्चात् सर्वं निधापयेत् ।

अङ्गुलाधिकविस्तीर्णमायामं द्वादशाङ्गुलम् ॥१२०॥

पञ्चाङ्गुलेन वृद्धिः स्यादाद्वात्रिंशत्प्रमाणतः ।

खादिरं चेन्द्रकीलं स्यात्तस्याग्रं चित्रवृत्तकम् ॥१२१॥

भाजनोपरि तत्स्थाप्यं गर्भन्यासविचक्षणैः ।

स्थानीये द्रोणमुखे खार्वटे प्रतिनागरे ॥१२२॥

ग्रामे च निगमे खेटे पत्तने कोत्मकोलके ।

ब्रह्मण्यार्यार्कभागेऽपि विवस्वति यमे तथा ॥१२३॥

मित्रे च वरुणे चैव सोमे च पृथिवीधरे ।

द्वारदक्षिणदेशे वा ह्येतेषां गर्भ इष्यते ॥१२४॥

पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते ।

विष्णुस्थाने श्रियः स्थाने स्कन्दस्थानेऽथवा पुनः ॥१२५॥

स्थापयेद् ग्रामरक्षार्थं सर्वकामाभिवृद्धये ।

गर्भमादौ विनिक्षिप्य बिम्बं तदुपरि न्यसेत् ॥१२६॥

शिलेष्टकचिते खाते पुरुषाञ्जलिमात्रके ।

अनुक्तानां च सर्वेषामजभागादिषु न्यसेत् ॥१२७॥

सुरक्षं तु यथागर्भं स्थपतिः स्थापयेत् स्थिरम ।

अत्रानुक्तं तु तत्सर्वं द्रष्टव्यं गर्भलक्षणे ॥१२८॥

एवं प्रोक्त भूमितिर्देवतानां

वर्णानाञ्चाप्यत्र जात्यन्तराणाम् ।

ग्रामादीनां मानविन्यासमार्गं

सालङ्कारं चारु संक्षिप्य तन्त्रात् ॥१२९॥

दद्यान्नृपः स्थपतिकादिचतुष्टयेभ्यो

मानादिकर्मनिपुणेभ्य इडाञ्च गाञ्च ।

नित्यं यथा जगति वित्तमनेकवस्तून्याचन्द्रतारमधिवासभुवं मुदा सः ॥१३०॥

इति मयमते वस्तुशास्त्रे ग्रामविन्यासो नाम नवमोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP