संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ६१

अर्बुदखण्डम् - अध्याय ६१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
गंगाधरं ततो गच्छेत्सुपुण्यं विमलोदकम्॥
येन गंगा धृता राजन्निपतन्ती नभस्तलात् ॥१॥
आहूता देव देवेन ह्यचलेश्वररूपिणा॥
हरेण रभसा राजन्यत्पुरा कथितं तव ॥२॥
तत्र यः कुरुते स्नानमष्टम्यां च समाहितः॥
स गच्छेत्परमं स्थानं देवै रपि सुदुर्लभम् ॥३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयऽर्बुदखण्डे गंगाधरतीर्थमाहात्म्य वर्णनंनामैकषष्टितमोऽध्यायः ॥६१॥

N/A

References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP