संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्| अध्याय ८ प्रभासखण्डे अर्बुदखण्डम् विषयानुक्रमणिका अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अर्बुदखण्डम् - अध्याय ८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ८ Translation - भाषांतर ॥ पुलस्त्य उवाच ॥ततो गच्छेन्नृपश्रेष्ठ भद्रकर्णं महाह्रदम्॥त्रिनेत्राभाः शिला यत्र दृश्यंतेऽद्यापि भूरिशः॥१॥तस्यैव पश्चिमे भागे लिंगमस्ति पिनाकिनः॥यं दृष्ट्वा मानवस्तत्र त्रिनेत्रसदृशो भवेत् ॥२॥भद्रकर्णगणोनाम पुरासीच्छिववल्लभः॥तेनात्र स्थापितं लिंगं ह्रदश्चैव विनिर्मितः ॥३॥केनचित्त्वथ कालेन संग्रामे दानवैः सह॥युयुधे पुरतः शंभोर्नानागणसमन्वितः ॥४॥नष्टे स्कंदे हते सैन्ये वीरभद्रे पराजिते॥गतास्ते भयसंत्रस्ता महाकाले विनिर्जिते ॥५॥बलवान्नमुचिर्नाम दानवो बलवत्तरः॥खड्गचर्मधरः शीघ्रं महेश्वरमुपाद्रवत् ॥६॥भद्रकर्णस्तु तं दृष्ट्वा दानवं तदनंतरम्॥पतंतं संमुखस्तस्य तिष्ठतिष्ठेति चाब्रवीत् ॥७॥छित्त्वाऽसिमसिना तस्य चर्म चापि महाबलः॥स्तनयोरंतरे दैत्यं कोपाविष्टोऽहनन्नृप ॥८॥अथासौ निहतस्तेन प्रविश्य विपुलं तमः॥निपपात महीपृष्ठे वायुभग्न इव द्रुमः॥वधं प्राप्तस्तु दैत्योऽसौ नत्वा हरमसौ स्थितः॥सत्ये स्थितं च तं दृष्ट्वा ततस्तुष्टो महेश्वरः ॥१०॥॥ श्रीभगवानुवाच ॥तव वीर्येण संतुष्टो धर्मेण च विशेषतः॥वरं वरय भद्रं ते नित्यं यो हृदये स्थितः ॥११॥॥ भद्रकर्णं उवाच ॥यन्मया स्थापितं लिंगमर्बुदे सुरसत्तम॥अत्रास्तु तव सांनिध्यं ह्रदेऽस्मिंश्च स्थिरो भव ॥१२॥॥ श्रीभगवानुवाच ॥माघमासे चतुर्द्दश्यां कृष्णपक्षे सदा मम॥सांनिध्यं च विशेषेण ह्रदे लिंगे भविष्यति ॥१३॥भद्रकर्णह्रदे स्नात्वा त्रिनेत्रं यः समाहितः॥द्रक्ष्यते स तु मे स्थानं शाश्वतं यास्यति धुवम् ॥१४॥तस्मात्सर्वत्र यत्नेन स्नानं तत्र समाचरेत्॥पूजयित्वा च तल्लिंगं शिवलोकं स गच्छति ॥१५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे भद्रकर्णह्रदत्रिनेत्रमाहात्म्यवर्णनंनामाष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : January 17, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP