संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्| अध्याय ५० प्रभासखण्डे अर्बुदखण्डम् विषयानुक्रमणिका अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अर्बुदखण्डम् - अध्याय ५० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५० Translation - भाषांतर ॥ पुलस्त्य उवाच ॥कोटितीर्थं ततो गच्छेत्सर्वपातकनाशनम्॥तीर्थानां यत्र संजाता कोटिः पार्थिव हेलया ॥१॥यदा स्यात्कलिकालस्तु रौद्रो राजन्महीतले॥म्लेच्छभूता जनाः सर्वे तत्स्पर्शात्तीर्थविप्लवः ॥२॥तिस्रः कोट्योऽर्धकोटिश्च तीर्थानां भूमिवासिनाम्॥तेषां कोटिस्ततोऽवात्सीत्पर्वतेऽर्बुदसंज्ञके ॥३॥पुष्करे च तथा कोटिः कुरुक्षेत्रे च पार्थिव॥वाराणस्यामर्धकोटिः स्तुता देवैः सवासवैः॥राजन्नेतानि रक्षंति सर्वे देवाः सवासवाः ॥४॥यदा यदा भयार्त्तानि म्लेच्छस्पर्शात्समंततः॥स्थानेष्वेतेषु तिष्ठंति तीर्थान्युक्तेषु सत्वरम् ॥५॥कोटितीर्थानि त्रीण्येव तत्र जातानि भूतले॥अर्ध कोटिसमेतानि सर्वपापहराणि च ॥६॥तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्॥कृष्णपक्षे त्रयोदश्यां नभस्ये च विशेषतः ॥७॥तत्र स्नानादिकं सर्वं जपहोमादिकं च यत्॥सर्वं कोटिगुणं राजंस्तत्प्रसादादसंशयम् ॥८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे कोटितीर्थप्रभाववर्णनंनाम पंचाशत्तमोऽध्यायः ॥५०॥ N/A References : N/A Last Updated : February 03, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP