संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्| अध्याय ४७ प्रभासखण्डे अर्बुदखण्डम् विषयानुक्रमणिका अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अर्बुदखण्डम् - अध्याय ४७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४७ Translation - भाषांतर ॥ पुलस्त्य उवाच ॥ततो गच्छेन्नृपश्रेष्ठ सुपूर्णं गौतमाश्रमम्॥यत्र पूर्वं तपस्तप्तं गौतमेन महात्मना ॥१॥पुराऽऽसीद्गौतमो नाम मुनिः परमधार्मिकः॥स भक्त्याऽऽराधयामास देवदेवं महेश्वरम् ॥२॥भक्त्याऽऽराधयमानस्य निर्भिद्य धरणीतलम्॥समुत्तस्थौ महल्लिंगं परं माहेश्वरं नृप ॥३॥एतस्मिन्नेव काले तु वागुवाचाशरीरिणी॥पूजयैतन्महल्लिंगं त्वद्भक्त्या समुपस्थितम्॥वरं वरय भद्रं ते यत्ते मनसि वर्तते॥४॥॥ गौतम उवाच॥अत्राश्रमपदे देव त्वया शम्भो जगत्पते॥सदा कार्यं हि सान्निध्यं यदि तुष्टो मम प्रभो॥ ५॥यस्त्वां पश्यति सद्भक्त्या ब्रह्मलोकं स गच्छतु ॥६॥॥ आकाशवाण्युवाच ॥माघमासे चतुर्द्दश्यां योऽत्र मां वीक्षयिष्यति॥कृष्णायां ब्राह्मणश्रेष्ठ स यास्यति परां गतिम्॥७॥एवमुक्त्वा ततो वाणी विरराम महीपते॥तत्रास्ति कुण्डमपरं पवित्रं जलपूरितम्॥तत्र स्नातो नरः सद्यः कुलं तारयतेऽखिलम् ॥८॥यस्तत्र कुरुते श्राद्धं विशेषादिन्दुसंक्षये॥गयाश्राद्धफलं तस्य सकलं जायते ध्रुवम् ॥९॥तत्र दानं प्रशंसंति तिलानां मुनिपुंगवाः॥तिलसंख्यानि वर्षाणि दानात्स्वर्गे वसेन्नृप ॥१०॥अर्बुदे गौतमी यात्रा सिंहस्थे च बृहस्पतौ॥अमायां सोमवारेण द्विषड्गोदावरीफलम् ॥११॥षष्टिवर्षसहस्राणि भागीरथ्यवगाहने॥सकृद्गोदावरीस्नानात्सिंहस्थे च बृहस्पतौ ॥१२॥इति श्रीस्कान्दे महापुराण एकाशातिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे गौतमाश्रमतीर्थमाहात्म्यवर्णनंनाम सप्तचत्वारिंशोऽध्यायः ॥४७॥ N/A References : N/A Last Updated : February 03, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP