संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ४९ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ४९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता राजसूययज्ञे उग्रसेनकृतं स्वजननिमन्त्रणम् Translation - भाषांतर बहुलाश्व उवाच -कथं चकार विधिवद्राजसूयाध्वरं नृपः ॥एतन्मे ब्रूही विप्रेन्द्र त्वं परावरवित्तमः ॥१॥श्रीनारद उवाच -अथोग्रसेनो नृपतिः सर्वधर्मभृतां वरः ॥श्रीकृष्णेन सहायेन क्रतुराजं चकार ह ॥२॥गर्गाद्यदुकुलाचार्यान्मुहूर्तं बोध्य यत्नतः ॥बंधुभ्यः प्रददौ राजन्सुहृद्भ्योऽपि निमंत्रणम् ॥३॥भक्त्या परमयाऽऽहूता ऋषयो मुनयो द्विजाः ॥आजग्मुर्द्वारकां सर्वे पुत्रशिष्यैः समावृताः ॥४॥वेदव्यासः शुकः साक्षान्मैत्रेयोऽथ पराशरः ॥पैलः सुमंतुर्दुर्वासा वैशंपायन इत्यपि ॥५॥जैमिनिर्भार्गवो रामो दत्तात्रेयोऽसितो मुनिः ॥अंगिरा वामदेवोऽत्रिर्वसिष्ठः कण्व एव च ॥६॥विश्वामित्रः शतानन्दो भारद्वाजोऽथ गौतमः ॥कपिलः सनकाद्याश्च विभांडश्च पतञ्जलिः ॥७॥द्रोणः कृपः प्राड्विपाकः शांडिल्यो मुनिसत्तमः ॥अन्ये च मुनयो राजन्सशिष्याश्च समागताः ॥८॥ब्रह्मा शिवो जंभभेदी देवा रुद्रगणास्तथा ॥आदित्या मरुतः सर्वे वसवो ह्यग्नयोऽश्विनौ ॥९॥यमोऽथ वरुणः सोमो धनदो गणनायकः ॥सिद्धा विद्याधराश्चैव गंधर्वाः किन्नरादयः ॥१०॥गंधर्वाप्सरसः सर्वा विद्याधर्य्यः समागताः ॥वेताला दानवा दैत्याः प्रल्हादो बलिना सह ॥११॥रक्षोभिर्भीषणैः सार्द्धं लंकाधीशो विभीषणः ॥सर्वैश्च वानरैः सार्द्धं हनुमान् वायुनन्दनः ॥१२॥ऋक्षैश्च दंष्ट्रिभिः सार्द्धं जांबवानृक्षराड्बली ॥सर्वैश्च पक्षिभिः सार्द्धं गरुडः पक्षिराड्बली ॥१३॥सर्वैः सरीसृपैः सार्द्धं वासुकिर्नागराड्बली ॥गोरूपधारिणी पृथ्वी सर्वाभिः कामधेनुभिः ॥१४॥सर्वैः शैलैर्मूर्तिमद्भिः सुमेरुश्च हिमाचलः ॥गुल्मवृक्षलताभिश्च वटः साक्षात्प्रयागराट् ॥१५॥महानदीभिः सहिता श्रीगंगा यमुनानदी ॥पारावाराः सप्त तथा रत्नोपायनसंयुताः ॥१६॥आजग्मुरुग्रसेनस्य राजसूयस्य चाध्वरे ॥सप्तस्वरास्त्रयो ग्रामा नवारण्या नवोषराः ॥१७॥चतुर्दशैव गुह्यानि विख्यातानि महीतले ॥तीर्थराजः प्रयागश्च पुष्करं बद्रिकाश्रमः ॥१८॥सिद्धाश्रमो विनशनं कुण्डैः सर्वैः सरोवरैः ॥वनानि दण्डकादीनि सर्वैश्चोपवनैः सह ॥१९॥क्षेत्रैः समग्रैर्विमलैरेते तत्र समाययुः ॥श्रीमद्गोवर्धनो नाम गिरिराजो व्रजाद्धरिम् ॥२०॥वृन्दावनव्रजवनैः सरः कुण्डैः समाययौ ॥कीर्तिर्यशोमतिः साक्षाद्गोपीभिर्गोपिकेश्वरी ॥२१॥श्रीराधा शिबिकारूढा सखीसंघैश्च कोटिभिः ॥शतयूथश्च गोपीनां द्वारकां प्रययौ मुदा ॥२२॥तासां वासो यत्र यत्र गोपीभूमिश्च साभवत् ॥तदंगराज संजातं गोपीचन्दनमेव हि ॥२३॥गोपीचंदनलिप्तांगो नरो नारायणो भवेत् ॥चतुर्वर्णास्तथा सर्वे आजग्मुस्तस्य चाध्वरे ॥२४॥धृतराष्ट्रो बुद्धिचक्षुः साक्षद्दुर्योधनः कलिः ॥शाल्वो भीष्मश्च कर्णश्च कुन्तीपुत्रो युधिष्ठिरः ॥२५॥भीमोऽर्जुनोऽथ नकुलः सहदेवस्तथापरे ॥दमघोषो वृद्धशर्मा जयसेनो महानृपः ॥२६॥धृष्टकेतुर्भीष्मकश्च नाग्नजित्कौशलेश्वरः ॥बृहत्सेनो धृतिः साक्षान्मैथिलेशः पितामहः ॥२६॥अन्येऽपि तत्र राजानः सुहृत्संबंधिबांधवाः ॥सहस्त्रीभिस्तथा पौत्रेः पुत्रैराजग्मुरध्वरम् ॥२८॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे स्वजननिमंत्रणं नामैकोनपंचाशत्तमोऽध्यायः ॥४९॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP