संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः|

विश्वजितखण्डः - अध्यायः ३१

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद ऊचुः -
इत्थं तु रम्यकं खंडं जित्वा कार्ष्णिर्महाबलः ॥
सुमेरोः पूर्वदिग्भागे केतुमालं जगाम ह ॥१॥
तस्य सीमागिरिः साक्षान्माल्यवान्नाम मैथिल ॥
चतुर्नाम्नी यत्र गंगा महापातकनाशिनी ॥२॥
गिरेर्माल्यावतः पार्श्वे पुरी मन्मथशालिनी ॥
रत्‍नप्राकारसौधेश्च देवधानीव शोभिता ॥३॥
यत्र वै पुरुषा राजन्कामदेवसमप्रभाः ॥
शारदेन्दीवरश्यामाः पद्मपत्रनिभेक्षणाः ॥४॥
पीतांबरधरा नार्यः पुष्पहारमनोहराः ॥
क्रीडंति कंदुकैर्यत्र कामिन्यो नवयौवनाः ॥५॥
यद्देहामोदपवनो मत्तालिकुलनादितः ॥
गंधीकरोति भूभागं समन्ताच्छतयोजनाम् ॥६॥
तत्पुरीवासिनो लोका निर्गतास्ते बहुश्रुतः ॥
जगुर्यशः श्रीमुरारेः प्रद्युम्नस्यापि शृण्वताः ॥७॥
केतुमालवासिन ऊचुः -
आसीत्तु शेषशयनो जगदार्त्तिहारी
साक्षात्प्रधानपुरुषेश्वर आदिदेवः ॥
यः प्रार्थितः सुरवरैर्भुवनावनाय
तस्मै नमो भगवते पुरुषोत्तमाय ॥८॥
जातो गतः पितृगृहात्पितरौ विमोक्ष्य
नंदालयं शिशुतनुः स तु नंदपत्‍न्या ॥
संलालितः सघृणया बहुमंगलश्रीः
प्राणप्रहारमकरोत्किल पूतनायाः ॥९॥
बालो बभञ्ज शकटं शयनं प्रकुर्व-
न्दैत्यं निपात्य महदद्‌भुतकं च पृष्ठे ॥
मात्रे प्रदर्श्य निजरूपमलंकृतोऽभू-
द्‌गर्गेण संकथितसुंदरभाग्यलक्ष्मीः ॥१०॥
संलालितो व्रजजनैर्नवनीतचौरः
श्यामो मनोहरवपुर्मृदुलः स बालः ॥
भित्वा जघास दधिपात्रमतीव दध्नो
वृक्षौ बभंज जननीलघुदामबद्धः ॥११॥
वृंदावने स विचरन् सह वत्सगोपै-
र्वत्सासुरं च विनिपात्य कपित्थवृक्षैः ॥
सद्यो विगृह्य खरतुण्डपुटे च दोर्भ्यां
दैत्यं ददार स बकं तृणवत्तटिन्याम् ॥१२॥
संधारयंश्च शिशुभिर्बहुवत्ससंघान्
वेणुं क्वणन्मदनमोहनवेषभृद्यः ॥
गोपानघासुरमुखे प्रहिताञ्जुगोप
गोगोपवत्सपवपुः स चकार सद्यः ॥१३॥
क्षेत्रज्ञ आत्मपुरुषो भगवाननंतः
पूर्णः प्रधानपुरुषेश्वर आदिदेवः ॥
धृत्वा वपुः स विहरन्व्रजबालकेषु
सम्मोहयन्विधिमजो विचचार कृष्णः ॥१४॥
चिक्षेप धेनुकमसौ बलिनं बलेन
ताले प्रगृह्य सहसा फणिकालियाख्यम् ॥
बभ्राम वह्निमपिबद्दनुजं प्रलंबं
सद्यो जघान स बली दृढमुष्टिना च ॥१५॥
संचारयन्व्रजवधूर्मधुरं क्वणन् यो
वेणुं वने व्रजवधूनिजगीतकीर्तिः ॥
दिव्यांबराणि स जहार वरांगनानां
विप्रांगनाभिरभितः कृतभक्तभोजः ॥१६॥
देवे च वर्षति पशून्कृपया रिरक्षु-
र्गोवर्धनं प्रकृतबाल इवोच्छिलींध्रम् ॥
बिभ्रद्‌गिरिं स गजराडिव कंजमेक-
हस्ते शचीपतिवचोभिरतः स्तुतोऽभूत् ॥१७॥
नन्दं जुगोप वरुणात्स्वजनाय लोकं
दिव्यं परं च तमसो दिवि दर्शयित्वा ॥
श्रीरासमण्डलगतो व्रजसुन्दरीणां
रेमे पुलिन्दतटिनीपुलिनेऽङ्‌गनाभिः ॥१८॥
मानं हरन्मदनयौवनमानिनीना-
मंतर्दधे व्रजवधूनिजगीतकीर्तिः ॥
स्रग्वी मनोहरवपुर्विरहातुराणां
साक्षाद्धरिर्मदनमोहन आविरासीत् ॥१९॥
वृन्दावने शबरराजवरांगनाभि-
र्विष्णुर्विभूतिभिरिव द्युभिरादिदेवः ॥
रेमे स्तुतः सुरवरैः स च रासरंगे
केयूरकुण्डलकिरीटविटंकवेषः ॥२०॥
नंदं विमोक्ष्य फणिने प्रददौ च मोक्षं
दिव्यं मणिं स च जहार ह शंखचूडात् ॥
गोपस्तुतो वृषभरूपधरं ह्यरिष्टं
भूमौ निपात्य निजघान करेण शृङ्गे ॥२१॥
कंसः परं भयमवाप च तेन केशी
संप्रेषितः सघनमेघवपुः प्रचंडः ॥
उत्सृज्य तं च तरसा पुनरापतंतं
श्रीबाहुना मुखगतेन जघान कृष्णः ॥२२॥
यो नारदेन बहुवर्णितभाग्यलक्ष्मी-
र्व्योमसुरो व्यसुरकारि परेण येन ॥
अक्रूरवर्णितमहोदय आदिदेवो
गोपीजनातिविरहातुरचित्तचौरः ॥२३॥
श्वाफल्कये हितकराय निजं स्वरुप-
मंतर्दधे जलचये स च दर्शयित्वा ॥
स प्राप तत्र मथुरोपवनं परेशो
गोपालकैश्च सबलो मथुरां ददर्श ॥२४॥
स्वैरं चरन्मधुपुरे रजकं निकृत्य
कृष्णः प्रदाय च वरानथ वायकाय ॥
मालाकृतं समनुकंप्य चकार कुब्जा-
मृज्वीं धनुश्च सहसा नमयन्बभंज ॥२५॥
द्वारि द्विपञ्च विनिहत्य नरेन्द्र मल्लौ
हत्वा प्रगृह्य विनिपात्य स रंगभूमौ ॥
कंसं हरिस्तु पितरावथ मोचयित्वा
बंधान्नृपं पुरि चकार महोग्रसेनम् ॥२६॥
नंदं प्रसाद्य बहुदानकरो यदूस्ता-
नाहूय तर्प्य सुधनैश्च निवेदयित्वा ॥
विद्यामधीत्य स ददौ प्रमृतं ह्यपत्यं
कृत्वा वधं दनुजपञ्चजनस्य कृष्णः ॥२७॥
गोपीजनान्समनुगृह्य स चोद्धवेना-
क्रूरेण हास्तिनपुरे त्वथ पांडुपुत्रान् ॥
कृष्णो विजित्य बलिनं च जरासुतं च
भस्मीचकार मुचकुन्ददृशाऽऽत्मकालम् ॥२८॥
निर्माय चाद्‍भुतपुरं स्थितयेऽत्र कृष्णो
निन्ये च कुण्डिनपुरात्किल भीष्मकन्याम् ॥
पुत्रेण शंबरमरिं निजघान चादाद्‌-
राज्ञे मणीं युधि विजित्य स ऋक्षराजम् ॥२९॥
भामापतिः स च शिरः शतधन्वनस्तु
हृत्वा ह्युवाह सवितुश्च सुतां परेशः ॥
आवंत्यराजतनुजां स जहार कृष्णः
सत्यां स्वयंवरगृहे वृषभान्दमित्वा ॥३०॥
कैकेयराजतनुजां स जहार भद्रां
श्रीलक्ष्मणामखिलभद्रपते सुतां च ॥
भौमं विजित्य सबलं युधि शस्त्रसंघै-
र्निन्ये च षोडश-सहस्रवरांगनाश्च ॥३१॥
भामेच्छया सुरतरुं च सभां सुधर्मां
शक्रं विजित्य स जहार कलत्रमित्रः ॥
यो रुक्मिणं च निजघान बलेन गोष्ठ्यां
बाणस्य बाहुनिचयं शतधाच्छिनत्सः ॥३२॥
तेनोग्रसेनक्रतवेऽथ जगद्विजेतुं
संप्रेषितो निजसुतः किल शंबरारिः ॥
योऽत्रागतो भुवि विजित्य नृपान्समस्तान्
श्रीकेतुमालपतये च नमोऽस्तु तस्मै ॥३३॥
श्रीनारद उवाच -
प्रसन्नः श्रीहरिः कार्ष्णिः कुंडले कटकानि च ॥
हीरान् मणीन् गजानश्वान् ददौ तेभ्यो महामनाः ॥३४॥
पुर्यां मन्मथशालिन्यां व्यतिसंवत्सरो महान् ॥
प्रद्युम्नाय बलिं प्रादान्नमस्कृत्य प्रजापतिः ॥३५॥
अथ कार्ष्णिर्महाबाहुर्दिव्यं कामवनं ययौ ॥
जनैरगम्यं गम्यं च प्रजापतिदुहितृभिः ॥३६॥
सुंदरं मन्मथाक्रीडं वृतं कामास्त्रतेजसा ॥
नारीणां यत्र पतति व्यसुर्गर्भो न वत्सरम् ॥३७॥
तदा परात्कामवनाद्विनिर्गतः
श्रीपुष्पधन्वा नृप पंचसायकः ॥
पीताम्बरश्यामतनुर्मनोहर-
स्ततान कोदंडगुणध्वनिं स्मरः ॥३८॥
यद्‌बाणतो यादवपुंगवाः स्वतः
ससैनिकाः साश्वगजाः पदातिभिः ॥
निपेतुरारात्किल कामविह्वला-
स्तद्‌बाणवेगस्य न वर्णनं भवेत् ॥३९॥
अथाशु कार्ष्णिर्जगदीश्वरेश्वरः
प्रलीनतां प्राप जले जलं यथा ॥
सद्यो विसिस्मुर्यदवः ससैनिका
विज्ञाय पूर्णं नृप रुक्मिणीसुतम् ॥४०॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे मन्मथदेश विजयो नामैकत्रिंशोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : May 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP