संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः २ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः २ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता प्रद्युम्नविजयाभिषेकम् Translation - भाषांतर बहुलाश्व उवाच -कथं चकार विधिवद्राजसूयाध्वरं नृप ॥श्रीकृष्णेन सहायेन वदैतन्नितरां मुने ॥१॥श्रीनारद उवाच -उग्रसेनः सुधर्मायां कृष्णं संपूज्य चैकदा ॥नत्वा प्राह प्रसन्नात्मा कृतांजलिपुटः शनैः ॥२॥उग्रसेन उवाच -भगवान्नारदमुखाच्छ्रुतं यस्य महत्फलम् ॥तं यज्ञं राजसूयाख्यं करिष्यामि तवाज्ञया ॥३॥त्वत्पादसेवया पूर्वे मनोरथमहार्णवे ॥तेरुर्जगत्तृणीकृत्य निर्भयाः पुरुषोत्तम ॥४॥श्रीभगवानुवाच -सम्यग्व्यवसितं राजन्भवता यादवेश्वर ॥यज्ञेन ते जगत्कीर्तिस्त्रिलोक्यां संभविष्यति ॥५॥आहूय यादवान्साक्षात्सभां कृत्वथ सर्वतः ॥तांबूलबीटिकां धृत्वा प्रतिज्ञां कारय प्रभो ॥६॥ममांशा यादवाः सर्वे लोकद्वयजिगीषवः ॥जित्वारीनागमिष्यंति हरिष्यंति बलिं दिशाम् ॥७॥श्रीनारद उवाच -अथांधकादीनाहूय शक्रसिंहासने स्थितः ॥सुधर्मायां प्राह नृपो धृत्वा तांबूलबीटिकाम् ॥८॥उग्रसेन उवाच -यो जयेत्समरे सर्वाञ्जंबूद्वीपस्थितान्नृपान् ॥मनस्वी शक्रकोदण्डी सोऽत्ति तांबूलबीटिकाम् ॥९॥श्रीनारद उवाच -नृपेषु तूष्णीं प्रगतेषु सत्सुश्रीरुक्मिणीनंदन एव चागात् ॥जग्राह ताम्बूलचयं महात्मानत्वा नृपं मैथिल शंबरारिः ॥१०॥प्रद्मुम्न उवाच -विजित्य समरे सर्वाञ्जंबूद्वीपस्थितान्नृपान् ॥गृहीत्वा च बलिं तेभ्य आगमिष्याम्यहं बलात् ॥११॥अगम्यागमनं बभ्रोर्ब्राह्मणस्य गुरोस्तथा ॥हत्या भ्रूणस्य मे भूयान्न कुर्यां कर्म चेदिदम् ॥१२॥श्रीनारद उवाच -श्रुत्वा वचः शंबरारेः साधु साध्विति यूथपाः ॥ऊचुस्तेषां पश्यतां च तं जग्राह यदूत्तमः ॥१३॥गर्गाद्यदुकुलाचार्यान्मुहूर्तं बोध्य यत्नतः ॥तत्स्नानं कारयामास मुनिभिर्वेदसूक्तिभिः ॥१४॥उग्रसेनोऽथ तिलकं प्रद्युम्नस्य चकार ह ॥बलिं दत्वा नमश्चक्रुः सर्वे यादवयूथपाः ॥१५॥उग्रसेनो ददौ खड्गं प्रद्युम्नाय महात्मने ॥कवचं प्रददौ साक्षाद्बलदेवो महाबलः ॥१६॥स्वतूणाभ्यां विनिष्कृष्य तूणावक्षयसायकौ ॥धनुश्च शार्ङ्गधनुषः समुत्पाद्य ददौ हरिः ॥१७॥किरीटकुंडले दिव्ये पीतं वासो मनोहरम् ॥छत्रं च चामरे साक्षाच्छूरो वृद्धो ददौ पुनः ॥१८॥शतचन्द्रं ददौ तस्मै वसुदेवो महामनाः ॥उद्धवः प्रददौ साक्षान्मालां किंजल्किनीं शुभाम् ॥१९॥अक्रूरो दक्षिणावर्तं शंखं विजयदं ददौ ॥श्रीकृष्णकवचं यंत्रं गर्गाचार्यो ददौ मुनिः ॥२०॥तदैव ह्यागतः शक्रो लोकपालैः सकौतुकः ॥आजग्मतुर्ब्रह्मशिवौ देवर्षिगणसंवृतौ ॥२१॥प्रद्युम्नाय ददौ शूली त्रिशूलं ज्वलनप्रभम् ॥ब्रह्मा ददौ महाराज पद्मरागं शिरोमणिम् ॥२२॥पाशी पाशं शक्तिधरः शक्तिं शत्रुविमर्दिनीम् ॥वायुश्च व्यजने दिव्ये यमो दंडं ददौ पुनः ॥२३॥रविर्गदां महागुर्वीं कुबेरो रत्नमालिकाम् ॥चन्द्रकांतमणिं चन्द्रः परिघं च तनूनपात् ॥२४॥क्षितिश्च पादुके प्रादाद्दिवे योगमये परे ॥प्रद्युम्नाय ददौ कुंतं भद्रकाली तरस्विनी ॥२५॥हेमाढ्यमुच्चशिखरं सहस्रहयसंयुतम् ॥विश्वकर्मकृतं साक्षाद्ब्रह्मांडांतर्बहिर्गतम् ॥२६॥सहस्रचक्रसंयुक्तं मनोवेगं घनस्वनम् ॥मंजीरकिंकिणीजालं घंटाटंकारभूषणम् ॥२७॥रथं ददौ महादिव्यं सहस्रध्वजशोभितम् ॥जैत्रं रत्नमयं शुक्रः प्रद्युम्नाय महात्मने ॥२८॥शंखदुंदुभयो नेदुस्तालवीणादयस्तदा ॥मृदंगवेणूसन्नादैर्जयध्वनिसमाकुलैः ॥२९॥वेदघोषैर्लाजपुष्पैर्मुक्तावर्षसमन्वितैः ॥प्रद्युम्नस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥३०॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे प्रद्युम्नविजयाभिषेको नाम द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP