संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ४ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता प्रद्युम्नस्य दिग्विजययात्रा Translation - भाषांतर श्रीनारद उवाच -इत्थं सेनावृतं वीराः प्रद्युम्नं धन्विनां वरम् ॥श्रीकृष्णबलदेवाभ्यामुग्रसेन उवाच ह ॥१॥उग्रसेन उवाच -हे प्रद्युम्न महाप्राज्ञ श्रीकृष्णकृपया त्वरम् ॥विजित्य नृपतीन् सर्वान् द्वारकामागयिष्यसि ॥२॥मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं जडं स्त्रियम् ॥प्रपन्नं विरथं भीतं न रिपुं हंति धर्मवित् ॥३॥राज्ञो हि परमो धर्म आर्तानामार्तिनिग्रहः ॥उत्पथानां वधश्चेत्थमाततायी वधार्हणः ॥४॥पुमान् योषिदुत क्लीब आत्मसंभावितोऽधमः ॥भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽवधः ॥५॥नैनो राज्ञः प्रजाभर्तु-र्धर्मयुद्धे वधो द्विषाम् ॥आदिराज्ञो नृपान्पूर्वं प्राह स्वायंभुवो मनुः ॥६॥यो रणे निर्भयो भूत्वा कृत्वाङ्घ्रिं प्रागतो व्यसुः ॥स गच्छेद्धाम परमं भित्वा मार्तंडमंडलम् ॥७॥भयाद्रणादुपरतस्त्यक्त्वा युद्धे पतिं च यः ॥व्रजेद्यः क्षत्रियो भूत्वा स महारौरवं व्रजेत् ॥८॥सेनां रक्षेत्तु राजा हि सेना राजानमेव हि ॥सूतः कृच्छ्रगतं रक्षेद्रथिनं सारथिं रथी ॥९॥यूयं च यादवाः सर्वे समर्थबलवाहनाः ॥कार्ष्णिमेवाभीरक्षंतु कार्ष्णिर्वः परिरक्षतु ॥१०॥गावो विप्राः सुरा धर्मच्छंदांसि भुवि साधवः ॥पूजनीयाः सदा सर्वैर्मनुष्यैर्मोक्षकांक्षिभिः ॥११॥वेदा विष्णुवचो विप्रा मुखं गावस्तनुर्हरेः ॥अंगानि देवताः साक्षात्साधवो ह्यसवः स्मृताः ॥१२॥श्रीकृष्णोऽयं हरिः साक्षात्परिपूर्णतमः प्रभुः ॥येषां चित्ते स्थितो भक्त्या तेषां तु विजयः सदा ॥१३॥श्रीनारद उवाच -शिरसा जगृहुः साक्षादुग्रसेनस्य शासनम् ॥प्रणेमुर्यादवाः सर्वे कृतांजलिपुटा नृप ॥१४॥उग्रसेनं नृपं शूरं वसुदेवं बलं हरिम् ॥ननाम कार्ष्णिः शिरसा गर्गाचार्यं महामुनिम् ॥१५॥श्रीकृष्णबलदेवाभ्यां पुरीं याते नृपेश्वर ॥दिग्जयार्थी हरेः पुत्रः प्रययौ यादवैः सह ॥१६॥चतुर्योजनलम्बीत्थं राजमार्गोऽपि यस्य वै ॥बभौ हेममयैः सर्वैः शिबिरैर्मैथिलेश्वर ॥१७॥अग्रतो वाहिनीयुक्तः कृतवर्मा महाबलः ॥ध्वजिनीसहितः पश्चादक्रूरो धन्विनां वरः ॥१८॥तत्पश्चादुद्धवो मंत्री प्रतिमापंचसंयुतः ॥तत्पश्चात्कृष्णचंद्रस्य सुतास्त्वष्टादश स्मृताः ॥१९॥ययुर्महारथा राजन् ये शताक्षौहिणीयुताः ॥प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान्भानुरेव च ॥२०॥सांबो मधुर्बृहद्भानुश्चित्रभानुर्वृकोऽरुणः ॥पुष्करो वेदबाहुश्च श्रुतदेवः सुनंदनः ॥२१॥चित्रभानुर्विरूपश्च कविर्न्यग्रोध एव च ॥तत्पश्चात्प्रययुः सर्वे गदाद्याः कृष्णनोदिताः ॥२२॥भोजवृष्ण्यंधकमधु-शूरसेनदशार्हकाः ॥ऋतुबाणकोटिसंख्या यादवानां प्रकथ्यते ॥तत्सैन्यसंख्यां नृपते कः करिष्यति भूमिषु ॥२३॥इत्थं यदूनां चलतां नृपाणांविकर्षतां तां महतीं च सेनाम् ॥कोदंडटंकारयुतोऽभवत्कौधुंकार आताडित दुंदुभीनाम् ॥२४॥इभेंद्रचीत्कारहयेंद्रहेषणै-र्नदद्भुशुंडीदृढवीरगर्जनैः ॥ढक्कानिनादैर्यदवस्तडित्स्वनैःप्रचंडमेघा इव ते विडिंडिरे ॥२५॥राजद्भुवो मंडलमेव दिग्गजामहत्स्वनैस्ते बधिरीकृता इव ॥सद्योऽथ दुर्गं रिपवो विदुद्रुवु-र्निःसाहसाः कौ चलतां महात्मनाम् ॥२६॥कूर्मास्तु किं काविति के वदंतःकुतः क्व गच्छाम इति द्रवंतः ॥उपद्रवो ह्येष विधे क्व यातिचचाल लोकैः सहिता चलेति ॥२७॥छलेन यज्ञस्य हरिः परेश्वरोभारं विदेहेश भुवोऽवतारयन् ॥योऽभूच्चतुर्व्यूहधरो यदोः कुलेतस्मै नमोऽनंतगुणाय भूभृते ॥२८॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे प्रद्युम्नदिग्विजयार्थं गमनं नाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP