संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ३ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता दिग्विजये यादवसैन्याभियानम् Translation - भाषांतर श्रीनारद उवाच -अथ नत्वा हरिं कार्ष्णिरुग्रसेनं बलं गुरुम् ॥नीत्वाज्ञां रथमारुह्य कुशस्थल्या विनिर्ययौ ॥१॥तथा तमनुगाः सर्वे यादवा उद्धवादयः ॥भोजवृष्ण्यंधकमधु-शूरसेनदशार्हकाः ॥२॥तथा स्वभ्रातरः सर्वे गदाद्याः कृष्णनोदिताः ॥सपुत्रा सबलाः सर्वे सांबाद्याश्च महारथाः ॥३॥किरीटिनः कुंडलिनो लोहकंचुकमंडिताः ॥चतुरंगबलोपेताः कोटिशस्ते विनिर्ययुः ॥४॥कलापिहंसगरुड-मीनतालध्वजै रथैः ॥सूर्यमंडलसंकाशैश्चंचलाश्वनियोजितैः ॥५॥हेमकुंभैः सशिखरैर्मुक्तातोरणराजितैः ॥विडंबयद्भिर्नितरां वायुवेगमतः परम् ॥६॥चामरांदोलितैर्दिव्यैर्वीरमंडलमंडितैः ॥सौवर्णैर्देवधिष्णाभै रेजुर्वीरा मनोहराः ॥७॥मदच्युताश्चित्रमुखा हेमजालसमन्विताः ॥महोद्भटा गजा उच्चरणद्घण्टारुणांबराः ॥८॥गिरीन्द्रशिखरा भद्रा द्विपेंद्रान् दिग्विभावितान् ॥विडंबयन्तो दृश्यंते राजसैन्ये द्विपा नृप ॥९॥केचिद्भद्रास्तु कथिताः केचिद्भद्रमृगाः परे ॥विंध्याचलभवाः केचित्केचित्काश्मीरसंभवाः ॥१०॥मलयप्रभवाः केचिद्धिमाद्रिप्रभवाः परे ॥मौरंगप्रभवाः केचित्कैलासवनसंभवाः ॥११॥ऐरावतकुलेभाश्च चतुर्दंता कलापिनः ॥त्रिशुंडा गरुडाभाश्च गच्छंति भुवि चांबरे ॥१२॥ध्वजयुक्ताः कोटिगजाः कोटिदुंदुभिसंयुताः ॥कोटिसैन्या महामात्यै रत्नमंडलमंडिताः ॥१३॥गर्जयंतो घनश्यामा नीडोदुंबरराजिताः ॥इतस्ततो विरेजुस्ते बलेऽब्धौ मकरा इव ॥१४॥करैर्गुल्मान्समुत्पाट्य क्षेपयंतोऽर्कमंडलम् ॥कंपयंतो भुवं पादैर्मदैरार्द्रीकृताचलाः ॥१५॥दुर्गाद्रिगंडशैलादीन्पातयंतः शिरःस्थलेः ॥खंडयंतश्च शत्रूणां बलमेतादृशा गजाः ॥१६॥तुरंगा निर्गता राजन् केचिन्मात्स्याः कलिंगजाः ॥औशीनराः कौशलाश्च वैदर्भाः कुरुजांगलाः ॥१७॥कांबोजजाः सृंजयजाः कैकयाः कुंतिसंभवाः ॥दारदाः केरला आंगा बांगा विकटसंभवाः ॥१८॥कौंकणाः कोटकाः केचित्कर्णाटा गौर्जरा हयाः ॥सौवीराः सैंधवाः केचित्पांचाला अर्बुदाः परे ॥१९॥काच्छाश्च केचिदानर्ता गांधारा मालवादयः ॥महाराष्ट्रभवाः केचित्तैलंगा जलसंभवाः ॥२०॥परिपूर्णतमस्यापि श्रीकृष्णस्य महात्मनः ॥वाजिशालासु वर्त्तंते तेऽपि सर्वे विनिर्गताः ॥२१॥श्वेतद्वीपाश्च वैकुंठात्तथाऽजितपदा नृप ॥रमावैकुंठलोकाच्च प्राप्ता ये तेऽपि निर्गताः ॥।२२॥हेमहारसमायुक्ता मुक्तामालामनोहराः ॥शिखामणिमहारश्मिसेविताः सुपरिच्छदाः ॥२३॥चामरैर्मंडिताः पुच्छमुखपादस्फुरत्प्रभाः ॥यादवानां महासैन्ये दृश्यन्ते चेदृशा हयाः ॥२४॥वायुवेगा मनोवेगा न स्पृशंतः पदैर्भुवम् ॥अपक्वसूत्रेष्वतिगा बुद्बुदेष्वपि मैथिल ॥२५॥व्रजंतः पारदमनु जालेषूर्णाभवेषु च ॥दृश्यंतेऽपि निराधारा स्फारा वारिषु मैथिल ॥२६॥गंडशैलनदीदुर्गगर्तप्रासादसंचयान् ॥विलंघयंतः सततं चंचलास्ते तुरंगमाः ॥२७॥मायूरीं तैत्तरीं क्रौञ्चीं हंसी ये खांजनीं गतिम् ॥कुर्वंतो भुवि नृत्यंतो मैथिलेन्द्र इतस्ततः ॥२८॥केचित्सपक्षा दिव्यांगाः श्यामकर्णा मनोहराः ॥पीतपुच्छाश्चंद्रवर्णा वाजिशालाविनिर्गताः ॥२९॥उच्चैःश्रवःकुले जाताः सूर्यवाजिभवाः परे ॥आश्विनीसुतविद्याढ्या वरुणेन प्रयोजिताः ॥३०॥केचिन्मंदारभाः केचिच्चित्रवर्णा मनोहराः ॥आश्विनीपुष्पसंकाशाः स्वर्णाभा हरितप्रभाः ॥३१॥पद्मरागप्रभाः केचित्सर्वलक्षणलक्षिताः ॥।कोटिशः कोटिशो राजन्नन्येऽपि निर्गता हयाः ॥३२॥धनुर्भृतो भटाः सैन्ये संग्रामे लब्धकीर्तयः ॥शक्तित्रिशूलासिगदावर्मपाशधराः परे ॥३३॥वर्षंतः शस्त्रधाराभिः प्रलयाब्धिसमा नृप ॥दिग्गजा इव दृश्यंते मर्दयन्तो ह्यरीन्मृधे ॥३४॥एवं विनिर्गतं राजन् यदूनां विपुलं बलम् ॥दृष्ट्वा सुरासुराः सर्वे विसिस्मुः परमाद्भुतम् ॥३५॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे यादवसैन्यगमनं नाम तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP