संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः|

विश्वजितखण्डः - अध्यायः ३२

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
अथ कार्ष्णिर्महाबाहुः केतुमालं विजित्य सः ॥
भद्राश्वं प्रययौ धन्वी खंडं योगसमृद्धिमत् ॥१॥
यस्य सीमागिरिः साक्षाद्‌राजते गन्धमादनः ॥
सीतानाम्नी यत्र गंगा वहंती पापनाशिनी ॥२॥
वेदक्षेत्रे महातीर्थे सर्वपापप्रमोचने ॥
हयग्रीवो महाबाहुर्यत्र संनिहितो हरिः ॥३॥
भद्रश्रवा धर्मसुतस्तस्य सेवां करोति हि ॥
गंगातीरस्य पुलिने प्रद्युम्नस्य महात्मनः ॥
बभूवुः शिबिरव्यूहा हेमांबरमनोहराः ॥४॥
भद्रश्रवा धर्मसुतो महात्मा
भद्राश्वदेशाधिपतिर्महौजाः ॥
प्रदक्षिणीकृत्य ननाम भक्त्या
दत्वा बलिं कृष्णसुताय चाह ॥५॥
भद्रश्रवा उवाच -
त्वं साक्षाद्‌भगवान्पूर्णः परिपूर्णतमः स्वयम् ॥
साधूनां रक्षणार्थाय जगज्जेतुं विनिर्गतः ॥६॥
भगवञ्छंबरो नाम दैत्यः पूर्वं जितस्त्वया ॥
तस्य भ्राता महादुष्टः कनीयानुत्कचः स्मृतः ॥७॥
गोकुले कृष्णचंद्रेण मारितः शकटस्थितः ॥
तस्य भ्राता महादुष्टो ज्येष्ठोऽस्ति शकुनिर्बली ॥८॥
जेतुं योग्यस्त्वया देव नान्यैरपि कदाचन ॥
श्रीप्रद्युम्न उवाच -
कस्य वंशे समुद्‍भूतः शकुनिर्नाम दैत्यराट् ॥९॥
कस्मिन्पुरे स्थितिस्तस्य बलं किं वद धर्मज ॥
भद्रश्रवा उवाच -
कश्यपस्य मुनेर्दित्यामादिदैत्यौ बभूवतुः ॥१०॥
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्तथा ॥
हिरण्याक्षस्य तस्यापि बभूवुर्नव पुत्रकाः ॥११॥
शकुनिः शंबरो हृष्टो भूतसंतापनो वृकः ॥
कालनाभो महानाभो हरिश्मश्रुस्तथोत्कचः ॥१२॥
देवकूटाद्दक्षिणे हि जठरस्य गिरेरधः ॥
पुरी चन्द्रावती नाम दैत्यानां दुर्गमंडिता ॥१३॥
शकुनिस्तत्र वसति भ्रातृभिः षड्‌भिरावृतः ॥
यदा यदा हि मुनयो यज्ञारम्भं प्रकुर्वते ॥१४॥
तदा तदा हि तेनापि भंगोऽकारि यदूत्तम ॥
यस्माच्च संति शक्राद्या उद्विग्नाः सात्वतांपते ॥१५॥
जेतुं योग्यस्त्वया देव देवध्रुग्दैत्यपुंगवः ॥
त्वया जितं जगत्सर्वं भक्तानां शांतिकारणात् ॥१६॥
प्रद्युम्नाय नमस्तुभ्यं चतुर्व्यूहाय ते नमः ॥
गोविप्रसुरसाधूनां छंदसां पतये नमः ॥१७॥
श्रीनारद उवाच -
एवं सम्प्रार्थितः साक्षात्प्रद्युम्नो भगवान् हरिः ॥
देवाय भद्रश्रवसे मा भैष्टेत्यभयं ददौ ॥१८॥
अथ कार्ष्णिर्महाबाहुः स्वसैन्यपरिवारितः ॥
पुरीं चंद्रावतीं गन्तुं प्रस्थानमकरोत्तदा ॥१९॥
मन्मुखाच्छकुनिः श्रुत्वा प्रागच्छंतं यदूत्तमम् ॥
दैत्यानां सदसि प्राह शूलमुद्यम्य दैत्यराट् ॥२०॥
शकुनिरुवाच -
दिष्ट्या दिष्ट्या हि शत्रुर्मे प्रद्युम्नोऽत्र समागतः ॥
जेतुं योग्यो मय दैत्या भ्रातुर्मय्यस्ति प्रागृणम् ॥२१॥
भ्राता मे शंबरो नाम येन पूर्वं च मारितः ॥
तस्मात्तं घातयिष्यामि प्रद्युम्नं यदुभिः सह ॥ २२॥
तस्माद्यात बलं तस्य विध्वस्तं कुरुतासुराः ॥
पश्चात्पुरंदराधीशं घातयिष्यामि निर्जरान् ॥२३॥
श्रीनारद उवाच -
इति श्रुत्वा वचस्तस्य दैत्यो हृष्टो महाबलः ॥
आययौ संमुखे योद्धुं दैत्यकोटिसमावृतः ॥२४॥
प्रद्युम्नो भगवान्साक्षाल्लीलामानुषविग्रहः ॥
महत्याः सर्वसेनाया गृध्रव्यूहं चकार ह ॥२५॥
गृध्रचंचौ वर्तमानोऽनिरुद्धो धन्विनां वरः ॥
ग्रीवायामर्जुनः पृष्ठे सांबो जांबवतीसुतः ॥२६॥
पादयोरुभयो राजन्नास्थितौ दीप्तिमद्‍गदौ ॥
कार्ष्णिः साक्षात्तदुदरे पुच्छे भानुर्हरेः सुतः ॥२७॥
बभूव तुमुलं युद्धं सीतागंगातटे नृप ॥
दैत्यानां यदुभिः सार्द्धमब्धीनामब्धिभिर्यथा ॥२८॥
बाणैस्त्रिशूलैर्मुसलैर्मुद्‍गरैस्तोमरर्ष्टिभिः ॥
ववृर्षुर्दानवाः सर्वे धाराभिरिव वारिदाः ॥२९॥
रुरोध सूर्यं चाकाशं सैन्यपादरजो भृशम् ॥
राजन्स्वबाणं च यथा वारिदाः प्रावृडुद्‌भवाः ॥३०॥
वृको हर्षोऽनिलो गृध्रो वर्द्धनोऽन्नाद एव च ॥
महाशः पवनो वह्निः क्षुदिश्च दशमः स्मृतः ॥३१॥
मित्रविंदात्मजा ह्येते युयुधुर्दानवैः सह ॥
बाणांधकारे संजाते वृको नाम हरेः सुतः ॥३२॥
सर्वेषामग्रतः प्राप्तो धनुष्टंकारयन्मुहुः ।
दैत्यान्बिभेद बाणौघैः कुवाक्यैर्मित्रतामिव ॥३३॥
गजान् रथान् हयान् वीरान्पातयामास भूतले ॥
निपेतुश्छिन्नकवचाश्छिन्नचापा रणांगणे ॥३४॥
वृकबाणैर्भिन्नपादा वृक्षा वातहता इव ॥
अधोमुखा ऊर्ध्वमुखा बाणौघैश्छिन्नबाहवः ॥३५॥
रेजू रणांगणे राजन् भांडव्यूहा इवाहताः ॥
द्विधाभूता गजा बाणैः पतिता रणमंडले ॥३६॥
विरेजुश्छुरिकाविद्धाः कूष्मांडशकला इव ॥
तदैव हृष्टः संप्राप्तः सिंहारूढो महाबलः ॥३७॥
बिभेद कवचं तस्य सिंजिनीं दशभिः शरैः ॥
चतुर्भिश्चतुरो वाहान्द्वाभ्यां सूतं ध्वजं तथा ॥३८॥
त्रिभी रथं च बाणानां विंशत्या दनुजाधिपः ॥
छिन्नधन्वा वृको भूत्वा हताश्वो हतसारथिः ॥३९॥
अन्यं रथं समारूढो धनुर्जग्राह रोषतः ॥
तावत्तस्य धनुर्हृष्टश्चिच्छेद समरेऽसुरः ॥४०॥
तदा गदां समादाय वृको यादवपुंगवः ॥
तताड मूर्ध्नि पञ्चास्यं दैत्यं पृष्ठस्थितं पुनः ॥४१॥
मृगेन्द्रः क्रोधसंपूर्णः समुत्पत्य रणांगणे ॥
अनेकान्पातयामास नखैर्दंतैः करैरपि ॥४२॥
हुंकारं भीषणं कृत्वा ललज्जिह्वः स्फुरत्सटः ॥
वृकं संपातयामास रंभादंडं गजो यथा ॥४३॥
गृहीत्वा तु वृको दोर्भ्यां पातयित्वा महीतले ॥
तस्योपरि नदंस्तस्थौ मल्लो मल्लं यथा नृप ॥४४॥
उत्पतंतं पुनः सिंहं चर्वयन्तं तनुं बलात् ॥
तताड मुष्टिना तं वै मित्रविंदात्मजो बली ॥४५॥
तस्य मुष्टिप्रहारेण केसरी पंचतां गतः ॥
तदा क्रुद्धो हृष्टदैत्यः शूलं चिक्षेप सत्वरम् ॥४६॥
शूलं स्फुरन्महोल्काभं चिच्छेद त्वसिना वृकः ॥
तीक्ष्णया तुंडया राजन्फणिनं गरुडो यथा ॥४७॥
हृष्टोऽपि स्वमसिं नीत्वा नादयन् स्वं महाबलम् ॥
जघान तं वृकं मूर्धि कंपयन् वसुधातलम् ॥४८॥
खड्गकोशे ततः खड्गमुपधार्य वृको बली ॥
कंधरे स्वेन खड्गेन तं तताड स्फुरच्छुचम् ॥४९॥
खड्गच्छिन्नं शिरस्तस्य दैतस्य पतितं भुवि ॥
रेजे कमंडलुमिव सकिरीटं सकुंडलम् ॥ ५०॥
हृष्टे मृते तदा दैत्याः शेषा सर्वे पलायिताः ॥
भयातुरा महाराज ययुश्चंद्रावतीं पुरीम् ॥५१॥
देवदुंदुभयो नेदुर्नरदुंदुभयस्तदा ॥
श्रीवृकस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥५२॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे हृष्टदैत्यवधो नाम द्वात्रिंशोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : May 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP