संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ७ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता गुर्जराष्ट्र तथा चेदिदेश जयम् Translation - भाषांतर श्रीनारद उवाच -प्रद्युम्नोऽथ महावीर्यो जित्वा माहिष्मतीपतिम् ॥विकर्षन्महतीं सेनां गुर्जराजं समाययौ ॥१॥गुर्जरस्याधिपं वीरमृष्यं नाम महाबलम् ॥जग्राह सेनया कार्ष्णिस्तुंडयाहिं यथाविरट् ॥२॥सद्यस्तस्माद्बलिं नीत्वा यादवेंद्रो महाबलः ॥विकर्षन्महतीं सेनां चेदिदेशांस्ततो ययौ ॥३॥दमघोषश्चेदिराजो वसुदेवस्वसुः पतिः ॥शिशुपालस्तस्य पुत्रः कृष्णशत्रुः प्रकीर्तितः ॥४॥आभीयाय महाबुद्धिर्दमघोषं महाबलम् ॥नत्वा प्राह महाबुद्धिमुद्धवो बुद्धिसत्तमः ॥५॥उद्धव उवाच -राजन्देहि बलिं तस्मा उग्रसेनाय भूभृते ॥विजित्य नृपतीन् योऽसौ राजसूयं करिष्यति ॥६॥श्रीनाराद उवाच -इत्थं निशम्य वचनं दमघोषसुतः खलः ॥स्फुरदोष्ठो मन्युपरः प्राहेदं सदसि त्वरम् ॥७॥शिशुपाल उवाच -दुरत्यया कालगतिरहो चित्रमिदं जगत् ॥विधेः कालात्मकस्यापि प्राजापत्ये भवेत्कलिः ॥८॥क्व राजहंसः काकः क्व क्व मूर्खः क्व च पंडितः ॥भृत्या विजेष्यन्ति नृपं चक्रवर्तिनमीश्वरम् ॥९॥ययातिशापाद्यदवो भ्रष्टराज्यपदाः स्मृताः ॥राज्यं स्वल्पं जलं प्राप्य प्रोच्छलंत्यापगा इव ॥१०॥अवंशसंभवो राजा मूर्खपुत्रो हि पंडितः ॥निर्धनश्च धनं प्राप्य तृणवन्मन्यते जगत् ॥११॥उग्रसेनः कतिदिनै राजत्वं समुपागतः ॥मंत्रिणा वासुदेवेन पूजितः स बलान्नृपः ॥१२॥तस्य मंत्री वासुदेवो जरासंधभयाद्द्रुतम् ॥मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः ॥१३॥आभीरस्यापि नन्दस्य पूर्वं पुत्रः प्रकीर्तितः ॥वसुदेवो मन्यते तं मत्पुत्रोऽयं गतत्रपः ॥१४॥वसुदेवाद्गौरवर्णादयं श्यामः कुतोऽभवत् ॥पितामहोऽपि गौरश्च दुःखहास्यमिदं वचः ॥१५॥प्रद्युम्नं तत्सुतं जित्वा सबलं यादवैः सह ॥कुशस्थलीं गमिष्यामि महीं कर्तुमयादवीम् ॥१६॥श्रीनारद उवाच -इत्युक्त्वा धनुरादाय तूणौ चाक्षयसायकौ ॥गंतुमभ्युद्यतं वीक्ष्य चेदिराजस्तमब्रवीत् ॥१७॥दमघोष उवाच -शृणु पुत्र प्रवक्ष्यामि क्रोधं मा कुरु मा कुरु ॥अकस्मादाचरेत्कार्यं न सिद्धिं विंदते ह्यसौ ॥१८॥धर्मार्थकाममोक्षाणां साधनं न क्षमासमम् ॥तस्मात्साम प्रकर्तव्यं साम्नो न सदृशं सुखम् ॥१९॥दानेन राजते साम दानं सत्क्रियया पुनः ॥सत्क्रियापि तथा योग्यं गुणं संप्रेक्ष्य राजते ॥२०॥यादवाश्चेदिपाश्चैव ज्ञातिसंबंधिनः स्मृताः ॥चेदिपानां च वृष्णीनां कलिं नेच्छामि तत्वतः ॥२१॥श्रीनारद उवाच -शिशुपालो बोधितोऽपि दमघोषेण धीमता ॥नोवाच किञ्चिद्विमनास्तूष्णिंभूतो महाखलः ॥२२॥श्रुतिश्रवाश्चेदिपराजराज्ञीस्वसा शुभा शूरसुतस्य राजन् ॥समेत्य पुत्रं शिशुपालसंज्ञंप्रत्याह सम्यग्विनयान्विता सा ॥२३॥श्रुतिश्रवा उवाच -मा पुत्र खेदं कुरुतात्कदाचि-न्माभूत्कलिश्चेदिपयादवानाम् ॥ते मातुलोऽयं किल शूरसूनु-र्भ्राता च ते तत्सुत एव कृष्णः ॥॥२४॥तस्यात्मजा येऽत्र समागतास्तेप्रद्युम्नमुख्याः शतशो महांतः ॥संपूजनीयाश्च मया भवद्भिःसंलालनीया न हि युद्धयोग्याः ॥२५॥अहं गमिष्यामि सहार्द्रचित्तानेतुं त्वया तात समागतांस्तान् ॥द्र्ष्टुं चिरोत्कण्ठमना महोत्सवै-र्नैतादृशोऽयं समयः कदाचित् ॥२६॥शिशुपाल उवाच -मम शत्रू रामकृष्णौ यदवः शत्रवश्च मे ॥घातयिष्यामि तान्सर्वान् यैरहं तु तिरस्कृतः ॥२७॥पुरा वै कुंडिनपुरे याभ्यां मे हेलनं कृतम् ॥विवाहो वरितो मे वै रामकृष्णावरी मम ॥२८॥यदि तेषां यादवानां युवां पक्षं करिष्यथः ॥तदा त्वां सह पित्रा च निगृह्य निगडैर्दृढैः ॥२९॥कारागारे कारयामि कंसः स्वपितरौ यथा ॥अन्यथा चेद्वधिष्यामि शपथो मे तु दुर्घटः ॥३०॥श्रीनारद उवाच -तद्वचः परुषं श्रुत्वा तूष्णीं यातेऽथ चेदिपे ॥तद्वचः स्वबलं प्राप्य प्राह सर्वं यथोदितम् ॥३१॥वाहिनी ध्वजिनी चैव प्रतिमाक्षौहिणीयुता ॥चतुर्धा शिशुपालस्य सेना युक्ता बभूव ह ॥३२॥बहुलाश्व उवाच -वाहिन्याद्याश्च या सेनास्तत्संख्यां वद मे प्रभो ॥ऋषयो हि प्रजानंति भूतं भव्यं भवत्परम् ॥३३॥श्रीनारद उवाच -शतं द्विपानां रथिनां सहस्रं शतसंयुतम् ॥अयुतं तुरगाणां च पत्तीनां लक्षमेव च ॥३४॥सेनाया लक्षणं स्वल्पं द्विगुणं चतुरंगिणी ॥चतुःशतं द्विपानां च रथानामयुतं तथा ॥३५॥चतुर्लक्षं हयानां च पत्तीनामेककोटयः ॥लोहकंचुकसंयुक्ताः समर्थबलवाहनाः ॥३६॥शस्त्रास्त्रज्ञा यत्र शूरा वाहिनी सा बुधैः स्मृता ॥वाहिन्या द्विगुणीभुता ध्वजिनी सा प्रकीर्तिता ॥३७॥ध्वजिन्या द्विगुणी ज्ञेया पृतनां कथिता पुरा ॥ससाहसोऽपि शूरः स्यात्सामंतः शतशूरभृत् ॥३८॥सामन्तानां शतं बिभ्रत्स गजी कथितो मृधे ॥समरे सारथिं चाश्वान् रथं रक्षेद्रथी च यः ॥३९॥सेनां रक्षिति यो बाणैः कथ्यते स महारथी ॥स्वसेनां रक्षयञ्शत्रून्सूदयन् रणमंडले ॥४०॥योऽक्षौहिण्या समं युद्ध्येत्सदा सोऽतिरथी स्मृतः ॥४१॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे गुर्जरराष्ट्राचेदिदेशगमनं नाम सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP