संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः|

विश्वजितखण्डः - अध्यायः ५

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीबहुलाश्व उवाच -
कन्कान्देशान् ययौ जेतुं क्रमतः श्रीहरेः सुतः ॥
तस्य कर्माण्युदाराणि ब्रूहि देवर्षिसत्तम ॥१॥
अहो श्रीकृष्णचंद्रस्य कृपा भक्तेषु चेदृशी ॥
पुनाति प्रश्रुता ध्याता पापिनं संकुलं जनम् ॥२॥
श्रीनारद उवाच -
साधु साधु त्वया पृष्टं साधु ते विमला मतिः ॥
चरितं कृष्णभक्तानां पुनाति भुवनत्रयम् ॥३॥
तत्काले मेघधाराश्च भूमेः सर्वरजांसि च ॥
कविश्चेद्‌गणयेद्‌राजन् न हरेः श्रीमतो गुणान् ॥४॥
चतुर्योजनमात्रं हि छाया यस्य प्रदृश्यते ॥
तेन श्वेतातपत्रेण शोभितो रुक्मिणीसुतः ॥५॥
रथेन शक्रदत्तेन स्वसैन्यपरिवारितः ॥
कच्छदेशान् ययौ जेतुं त्रिपुरान्गिरिशो यथा ॥६॥
कच्छदेशाधिपः शुभ्रो मृगयार्थी विनिर्गतः ॥
सेनां समागतां ज्ञात्वा पुरीं हालां समाययौ ॥७॥
प्रद्युम्नस्यागता सेना गजपादप्रताडनैः ॥
चूर्णयंती तरून्देशान्पातयन्ती च मैथिल ॥८॥
उत्थितैस्तद्‌रजोवृन्दै-रन्धीभूतं नभोऽभवत् ॥
भयं प्रापुर्जनाः सर्वे कच्छदेशनिवासिनः ॥९॥
तदातिहर्षितः शुभ्रो गजानां हेममालिनाम् ॥
नीत्वा पञ्चशतं सद्यो हयानामयुतं तथा ॥१०॥
विंशद्‌भारं सुवर्णानामागतस्यास्य संमुखे ॥
दत्त्वा बलिं ननामाशु स्रजा बद्ध्वा करद्वयम् ॥ ११॥
तस्मै तुष्टः शंबरारिः प्रददौ रत्‍नमालिकाम् ॥
संस्थाप्य राज्ये तं राजंस्तथा हि प्रकृतिः सताम् ॥१२॥
कलिंगान्प्रययौ जेतुं रुक्मिणीनन्दनो बली ॥
पतत्पताकैः सत्सैन्यैर्मेघैरिंद्र इव व्रजन् ॥१३॥
कलिंगराजः स्वबलैः समर्थद्विपवाहनैः ॥
निर्ययौ संमुखे योद्धुं प्रद्युम्नस्य महात्मनः ॥१४॥
कलिंगमागतं वीक्ष्यानिरुद्धो धन्विनां वरः ॥
रथेनैकेन तत्सैन्यैर्युयुधे यादवाग्रतः ॥१५॥
शतबाणैश्च कालिंगं दशभिर्दशभी रथान् ॥
आतडयद्‌गजान् वीरश्चापं टंकारयन्मुहुः ॥१६॥
स्वशत्रवश्च स्वे सर्वे साधु साध्विति वादिनः ॥
आनिरुद्धः प्रयुयुधे प्रद्युम्नस्य प्रपश्यतः ॥१७॥
अनिरुद्धस्य बाणौघैः केचिद्वीरा द्विधा कृताः ॥
गजाश्च भिन्नशिरसः पादभिन्ना हया नृप ॥१८॥
रथाश्च चूर्णचरणा हताश्वा हतनायकाः ॥
रथिसारथयो वातैर्निपेतुः पादपा इव ॥१९॥
पलायमानां तां सेनां कलिंगो वीक्ष्य मैथिल ॥
आजगाम गजारूढो विच्छिन्नकवचो रुषा ॥२०॥
द्विसप्ततिभारयुतां गदां चिक्षेप सत्वरम् ॥
गजेन पातयन्‍वीरान् जगर्ज घनवद्बली ॥२१॥
गदाप्रहारपतितं किंचिद्‌व्याकुलमानसम् ॥
अनिरुद्धं मृधे वीक्ष्य यादवाः क्रोधपूरिताः ॥२२॥
तदैव तेडुः कालिंगं बाणैस्तीक्ष्णैः स्फुरत्प्रभैः ॥
समांसमुद्‍भटं श्येनं कुरराश्चंचुभिर्यथा ॥२३॥
कालिंगोऽपि तदा क्रुद्धःसज्जं कृत्वा धनुः स्वयम् ॥
टंकारयन्मुहुर्बाणैर्बाणांश्चूर्णीचकार ह ॥२४॥
गदो गदां समादाय बलदेवानुजो बली ॥
तद्‌गजं ताडयामास वामहस्तेन मैथिल ॥२५॥
अर्धचंद्रप्रहारेण विशीर्णोऽभूद्‌गजस्तथा ॥
इन्द्रवज्रप्रहारेण गण्डशैलो यथा नृप ॥२६॥
कालिंगः पतितो भूत्वा गृहीत्वा महतीं गदाम् ॥
गदं च ताडयामास कालिंगं च गदस्तदा ॥२७॥
कलिंगगदयोस्तत्र घोरं युद्धं बभूव ह ॥
विस्फुलिंगान् क्षरन्त्यौ द्वे गदे चूर्णीबभूवतुः ॥२८॥
गदो गृहीत्वा कालिंगं पातयित्वा रणांगणे ॥
चकर्ष स्वकरेणाशु फणिनं गरुडो यथा ॥२९॥
गदाप्रहारव्यथितश्चूर्णितास्थिः कलिंगराट् ॥
आययौ शरणं सोऽपि प्रद्युम्नस्य महात्मनः ॥३०॥
दत्वा बलिं प्राह कलिंगराज-
स्त्वं देवदेवः परमेश्वरोऽसि ॥
कः क्रोधवन्तं प्रसहेत कौ त्वां
जनो यथा दण्डधरं नमस्ते ॥३१॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे कच्छकलिंगविजयो नाम पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : May 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP