संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ५ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कच्छ तथा कलिङ्गदेशविजयम् Translation - भाषांतर श्रीबहुलाश्व उवाच -कन्कान्देशान् ययौ जेतुं क्रमतः श्रीहरेः सुतः ॥तस्य कर्माण्युदाराणि ब्रूहि देवर्षिसत्तम ॥१॥अहो श्रीकृष्णचंद्रस्य कृपा भक्तेषु चेदृशी ॥पुनाति प्रश्रुता ध्याता पापिनं संकुलं जनम् ॥२॥श्रीनारद उवाच -साधु साधु त्वया पृष्टं साधु ते विमला मतिः ॥चरितं कृष्णभक्तानां पुनाति भुवनत्रयम् ॥३॥तत्काले मेघधाराश्च भूमेः सर्वरजांसि च ॥कविश्चेद्गणयेद्राजन् न हरेः श्रीमतो गुणान् ॥४॥चतुर्योजनमात्रं हि छाया यस्य प्रदृश्यते ॥तेन श्वेतातपत्रेण शोभितो रुक्मिणीसुतः ॥५॥रथेन शक्रदत्तेन स्वसैन्यपरिवारितः ॥कच्छदेशान् ययौ जेतुं त्रिपुरान्गिरिशो यथा ॥६॥कच्छदेशाधिपः शुभ्रो मृगयार्थी विनिर्गतः ॥सेनां समागतां ज्ञात्वा पुरीं हालां समाययौ ॥७॥प्रद्युम्नस्यागता सेना गजपादप्रताडनैः ॥चूर्णयंती तरून्देशान्पातयन्ती च मैथिल ॥८॥उत्थितैस्तद्रजोवृन्दै-रन्धीभूतं नभोऽभवत् ॥भयं प्रापुर्जनाः सर्वे कच्छदेशनिवासिनः ॥९॥तदातिहर्षितः शुभ्रो गजानां हेममालिनाम् ॥नीत्वा पञ्चशतं सद्यो हयानामयुतं तथा ॥१०॥विंशद्भारं सुवर्णानामागतस्यास्य संमुखे ॥दत्त्वा बलिं ननामाशु स्रजा बद्ध्वा करद्वयम् ॥ ११॥तस्मै तुष्टः शंबरारिः प्रददौ रत्नमालिकाम् ॥संस्थाप्य राज्ये तं राजंस्तथा हि प्रकृतिः सताम् ॥१२॥कलिंगान्प्रययौ जेतुं रुक्मिणीनन्दनो बली ॥पतत्पताकैः सत्सैन्यैर्मेघैरिंद्र इव व्रजन् ॥१३॥कलिंगराजः स्वबलैः समर्थद्विपवाहनैः ॥निर्ययौ संमुखे योद्धुं प्रद्युम्नस्य महात्मनः ॥१४॥कलिंगमागतं वीक्ष्यानिरुद्धो धन्विनां वरः ॥रथेनैकेन तत्सैन्यैर्युयुधे यादवाग्रतः ॥१५॥शतबाणैश्च कालिंगं दशभिर्दशभी रथान् ॥आतडयद्गजान् वीरश्चापं टंकारयन्मुहुः ॥१६॥स्वशत्रवश्च स्वे सर्वे साधु साध्विति वादिनः ॥आनिरुद्धः प्रयुयुधे प्रद्युम्नस्य प्रपश्यतः ॥१७॥अनिरुद्धस्य बाणौघैः केचिद्वीरा द्विधा कृताः ॥गजाश्च भिन्नशिरसः पादभिन्ना हया नृप ॥१८॥रथाश्च चूर्णचरणा हताश्वा हतनायकाः ॥रथिसारथयो वातैर्निपेतुः पादपा इव ॥१९॥पलायमानां तां सेनां कलिंगो वीक्ष्य मैथिल ॥आजगाम गजारूढो विच्छिन्नकवचो रुषा ॥२०॥द्विसप्ततिभारयुतां गदां चिक्षेप सत्वरम् ॥गजेन पातयन्वीरान् जगर्ज घनवद्बली ॥२१॥गदाप्रहारपतितं किंचिद्व्याकुलमानसम् ॥अनिरुद्धं मृधे वीक्ष्य यादवाः क्रोधपूरिताः ॥२२॥तदैव तेडुः कालिंगं बाणैस्तीक्ष्णैः स्फुरत्प्रभैः ॥समांसमुद्भटं श्येनं कुरराश्चंचुभिर्यथा ॥२३॥कालिंगोऽपि तदा क्रुद्धःसज्जं कृत्वा धनुः स्वयम् ॥टंकारयन्मुहुर्बाणैर्बाणांश्चूर्णीचकार ह ॥२४॥गदो गदां समादाय बलदेवानुजो बली ॥तद्गजं ताडयामास वामहस्तेन मैथिल ॥२५॥अर्धचंद्रप्रहारेण विशीर्णोऽभूद्गजस्तथा ॥इन्द्रवज्रप्रहारेण गण्डशैलो यथा नृप ॥२६॥कालिंगः पतितो भूत्वा गृहीत्वा महतीं गदाम् ॥गदं च ताडयामास कालिंगं च गदस्तदा ॥२७॥कलिंगगदयोस्तत्र घोरं युद्धं बभूव ह ॥विस्फुलिंगान् क्षरन्त्यौ द्वे गदे चूर्णीबभूवतुः ॥२८॥गदो गृहीत्वा कालिंगं पातयित्वा रणांगणे ॥चकर्ष स्वकरेणाशु फणिनं गरुडो यथा ॥२९॥गदाप्रहारव्यथितश्चूर्णितास्थिः कलिंगराट् ॥आययौ शरणं सोऽपि प्रद्युम्नस्य महात्मनः ॥३०॥दत्वा बलिं प्राह कलिंगराज-स्त्वं देवदेवः परमेश्वरोऽसि ॥कः क्रोधवन्तं प्रसहेत कौ त्वांजनो यथा दण्डधरं नमस्ते ॥३१॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे कच्छकलिंगविजयो नाम पंचमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP