संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ३५ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ३५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कालनाभदैत्यवधम् Translation - भाषांतर बहुलाश्व उवाच -अहो अत्यद्भुतं युद्धं मुने प्राद्युम्निना कृतम् ॥वृके हते महादैत्ये किं बभूव रणे पुनः ॥१॥श्रीनारद उवाच -वृकदैत्यं हतं वीक्ष्य कालनाभो महासुरः ॥क्रोडारूढो रणं प्रागद्धनुष्टंकारयन्मुहुः ॥२॥अक्रूरं बाणविंशत्या गदं च दशभिः शरैः ॥अर्जुनं दशभिर्बाणैर्युयुधानं च पञ्चभिः ॥३॥दशभिः कृतवर्माणं कार्ष्णिं बाणशतेन वै ॥अनिरुद्धं च विंशत्या दीप्तिमंतं च पञ्चभिः ॥४॥सांबं च शतबाणैश्च विव्याध समरेऽसुरः ॥तद्बाणैर्व्याकुला वीरा बभूवुर्घटिकाद्वयम् ॥५॥हयाश्च पञ्चतां प्राप्ताश्चूर्णीभूता रणांगणे ॥तद्धस्तलाघवं दृष्ट्वा प्रसन्नो रुक्मिणीसुतः ॥६॥कालनाभं साधुपदैः पूजयामास संगरे ॥प्रद्युम्नः स्वं धनुर्नीत्वा बाणमेकं समादधे ॥७॥कोदण्डमुक्तो विशिखस्तत्क्रोडं दीर्घरूपिणम् ॥समुन्नीय भ्रामयित्वा स्वर्लोके लक्षयोजनम् ॥८॥आकाशात्पातयामास समुद्रे भीमनादिनि ॥प्रद्युम्नो भगवान्साक्षाद्द्वितीयं बाणमादधे ॥९॥सोऽपि बाणः समुन्नीय कालनाभं महाबलम् ॥भ्रामयन्पातयामास चंद्रावत्यां बलात्पुरि ॥१०॥कालनाभः प्रपतितः किंचिद्व्याकुलमानसः ॥गृहीत्वाऽथ गदां गुर्वीं लक्षभारविनिर्मिताम् ॥११॥रणं प्राप्तो यदुबलं पोथयामास दैत्यराट् ॥गजान् रथान्हयान् वीरान् गदया वज्रकल्पया ॥१२॥पातयामास वेगेन महावातो यथा तरून् ॥कांश्चित्कराभ्यां प्रोन्नीय चिक्षेप गगने बलात् ॥१३॥अंबरात्ते निपेतुः कौ राजन् वर्षोपला इव ॥तदा गदां समादाय सांबो जांबवतीसुतः ॥१४॥तताड मूर्ध्नि तं दैत्यं कालनाभं महासुरम् ॥तयोर्युद्धमभूद्घोरं गदाभ्यां रणमण्डले ॥१५॥विस्फुलिंगान्क्षरंत्यौ द्वे गदे चूर्णीबभूवतुः ॥अन्ये गदे समादाय तस्थतुः संगरे च तौ ॥१६॥कालनाभस्तदा प्राह सांबं जांबवतीसुतम् ॥एकेनापि प्रहारेण हन्मि त्वां नात्र संशयः ॥१७॥पूर्वं प्रहार कुरु मे इति साम्बोऽवदद्रणे ॥कालनाभोऽथ गदया सांबमूर्ध्नि तताड ह ॥१८॥गदोपरि गदां नीत्वा सांबो जांबवतीसुतः ॥जघान गदया दैत्यं कालनाभमुरःस्थले ॥१९॥गदया भिन्नहृदय उद्वमन् रुधिरं मुखात् ॥व्यसुः पपात भूपृष्ठे वज्राहत इवाचलः ॥२०॥अभूज्जयजयारावः साधुवादः सतां नृप ॥देवदुन्दुभयो नेदुर्नरदुन्दुभयस्तथा ॥२१॥सांबसेनोपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥विद्याधर्यश्च गंधर्वा ननृतुश्च जगुर्मुदा ॥२२॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे कालनाभदैत्यवधो नाम पंचस्त्रिंशोऽध्यायः ॥३५॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP