संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः २४ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः २४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यक्ष-युद्धम् Translation - भाषांतर श्रीनारद उवाच -शस्त्रांधकारे संजाते मणिग्रीवो महाबलः ॥बिभेदारिबलं बाणैः कुवाक्यैर्मित्रतामिव ॥१॥मणिग्रीवस्य बाणौघैर्गजाश्वरथपत्तयः ॥निपेतुः सक्षता भूमौ वृक्षा वातहता इव ॥२॥चंद्रभानुर्हरेः पुत्रो सत्यभामाऽऽत्मजो बली ॥मणिग्रीवस्य कोदंडं पंचबाणैस्तदाच्छिनत् ॥३॥दशभीस्तद्रथं भित्वा जगर्ज घनवद्बली ॥मणिग्रीवोऽपि चिक्षेप शक्तिं स्वां चन्द्रभानवे ॥४॥भासयंती दिशः शश्वन्महोल्कामिव मैथिल ॥अग्रहीच्चंद्रभानुस्तां वामहस्तेन लीलया ॥५॥तया जघान समरे मणिग्रीवं महाबलम् ॥पुनर्जगर्ज समरे चंद्रभानुर्महाबलः ॥ ६॥तत्प्रहारेण पतिते मणिग्रीवे प्रमूर्छिते ॥चन्द्रभानुं बाणजालैर्नलकूबरनोदिताः ॥७॥छादयामासुरसुरा वर्षादित्यं यथांबुदाः ॥दीप्तिमान्कृष्णपुत्रस्तु खड्गमुद्यम्य वेगवान् ॥८॥विवेश यक्षसेनासु नीहारेषु यथा रविः ॥तस्य खड्गप्रहारेण केचिद्यक्षा द्विधाभवन् ॥९॥केचिद्वै छिन्नशिरसश्छिन्नपादांसबाहवः ॥भिन्नहस्ताश्छिन्नकर्णाश्छिन्नोष्ठाः पेतुराहवे ॥१०॥तेषां शिरोभिर्बीभत्सैः सकिरीटैः सकुंडलैः ॥सशिरस्त्रैः स्रवद्रक्तैर्महामारीव भूर्बभौ ॥११॥शेषा विदुद्रुवुर्यक्षाः सक्षता भयविह्वलाः ॥हाहाकारस्तदा जातो यक्षसेनासु मैथिल ॥१२॥धनुष्टंकारयन्प्राप्तो दंशितो नलकूबरः ॥रथेनातिपताकेन मा भैष्टेत्यभयं ददौ ॥१३॥पंचभिः कृतवर्माणमर्जुनं दशभिः शरैः ॥दीप्तिमंतं च विंशत्या तताड नलकूबरः ॥१४॥कृतवर्मा महाबाहुर्जघान नलकूबरम् ॥पंचभिर्विशिखै राजन्नादयन्मंडलं दिशाम् ॥१५॥ते बाणाः कवचं भित्वा तनुं भित्वा धरातलम् ॥विविशुः पश्यतां तेषां वल्मीके फणिनो यथा ॥१६॥वीक्ष्य तद्बाणभिन्नांगं मूर्च्छितं नलकूबरं ॥अपोवाह रणात्सूतो हेममालीति नामभाक् ॥१७॥घंटानादः पार्श्वमौलिः कुबेरस्य च मंत्रिणौ ॥जघ्नतुर्बाणपटलैर्यदूनामुद्भटं बलम् ॥१८॥स्वर्णपुंखैस्तीक्ष्णमुखैर्गृध्रपक्षैर्मनोजवैः ॥द्योतयद्भिर्दिशः सर्वा मार्तंडकिरणैरिव ॥१९॥ततोऽर्जुनो महावीरः प्रतिबाणान्समादधे ॥बाणसंघर्षजा युद्धे विस्फुलिंगा सहस्रशः ॥२०॥विरेजुर्नृप खद्योतचंचलालातचक्रवत् ॥सर्वं तद्बाणपटलं क्षणमात्रेण चाच्छिनत् ॥२१॥गांडीवमुक्तविशिखैर्गांडीवी रणदुर्मदः ॥योजनद्वयमात्रेण तद्रथो सध्वजो बलात् ॥२२॥अर्जुनो बाणपटलैश्चकार शरपंजरे ॥हताविमाविति ज्ञात्वा सर्वे पुण्यजनास्त्वरम् ॥२३॥दुद्रुवुः स्वं रणं त्यक्त्वा परं हाहेति वादिनः ॥तदा तु भूतावलयः कोटिशश्चाययुर्मृधे ॥२४॥डाकिन्यः कोटिशो राजंश्चिक्षिपुर्वारणान्मृधे ॥भक्षयंत्यो नरानश्वाँश्चर्वयंत्यो रथान्पृथक् ॥२५॥नरे नरे पृथग्भूता धावंतो दशभिर्दश ॥प्रमथाः पातयामासुः खट्वांगेन जनान्मुहुः ॥२६॥यातुधानाश्चर्वयन्तः शिरांसि रणमंडले ॥वेतालाश्च कपालेन पिबंतो रुधिरं बहु ॥२७॥विनायकाश्च नृत्यंतः प्रेता गायंत एव हि ॥कूष्मांडाश्च तथोन्मादाः शिरांसि जगृहुर्मृधे ॥२८॥शिवस्य मुंडमालार्थं वीराणां स्वर्गगामिनाम् ॥तथा मातृगणा ब्रह्मराक्षसा भैरवा मृधे ॥२९॥शिरांसि कंदुकानीव क्षेपयंतो मुहुर्मुहुः ॥हसंतः प्रहसंतश्च साट्टहासं समाकुलाः ॥३०॥पिशाचा विकलास्याश्च कूर्दन्तः केऽपि कुत्सितम् ॥पिशाच्यः क्षतजं तूष्णं पाययंत्यः शिशून्मृधे ॥३१॥मा रोदीरिति वादिन्यो नेत्राण्यपि ददाम उत् ॥इत्थं गणबलं दृष्ट्वा बलदेवानुजो बली ॥३२॥गदो गदां समादाय जगर्ज घनवद्बली ॥लक्षभारभृता मौर्व्या गदया तद्बलं महत् ॥३३॥पोथयामास हि गदो वज्रेणेंद्रो यथा गिरीन् ॥कूष्मांडोन्मादवेतालाः पिशाचा ब्रह्मराक्षसाः ॥३४॥निपेतुर्मूर्छिता भूमौ तद्गदाभिन्नमस्तकाः ॥डाकिनीभिन्नदंताश्च प्रमथाभिन्नकंधराः ॥३५॥यातुधानांश्छिन्नमुखांश्चकार समरे गदः ॥गदया मर्दिताः प्रेता दुद्रुवुस्ते दिशो दश ॥३६॥वाराहदंष्ट्रया भग्ना लये दैत्या यथा नृप ॥पलायिते भूतगणे वीरभद्रः समागतः ॥३७॥गदं तताड गदया बलदेवानुजं बली ॥गदोपरि गदां नीत्वा गदः स्वां प्राहीणोद्गदाम् ॥३८॥तयोर्युद्धमभूद्घोरं गदाभ्यां मैथिलेश्वर ॥विस्फुलिंगान् क्षरंत्यो द्वे गदे चूर्णिबभूवतुः ॥३९॥मल्लयुद्धं तयोरासीन्नोदयंतं परस्परम् ॥भुजैश्च जानुभिः पादैः पातयंतो गिरीन् बहून् ॥४०॥करवीरं समुत्पाट्य वीरभद्रो गिरिं बलात् ॥अट्टहासं तदा कुर्वन् गदोपरि समक्षिपत् ॥४१॥गदो गिरिं संगृहीत्वा तस्योपरि समाक्षिपत् ॥गृहीत्वाथ गदं वीरं वीरभद्रो बलाद्बली ॥४२॥चिक्षेप चौजसा राजन्नाकाशे लक्षयोजनम् ॥गदोऽपि पतितो भूमौ किंचिद्व्याकुलमानसः ॥४३॥गृहीत्वा वीरभद्राख्यं भ्रामयित्वा महाबलः ॥ओजसा प्राक्षिपच्छीघ्रमाकाशे लक्षयोजनम् ॥४४॥वीरभद्रस्तु पतितः कैलासशिखरोपरि ॥गदाप्रहारव्यथितो मूर्छितो घटिकाद्वयम् ॥४५॥कार्तिकेयस्तदा प्राप्तः शक्तिमुद्यम्य वेगवान् ॥अनिरुद्धाय सांबाय शक्तिं चिक्षेप सत्वरम् ॥४६॥अनिरुद्धरथं भित्वा सांबं सांबरथं पुनः ॥गजान् रथान्सहस्रं च वीरलक्षं मृधांगणे ॥४७॥भित्वा नदंती स्फूर्जंती चपलेव दीशो दश ॥विवेश भूमौ फूत्कारं कुर्वती पन्नगीव सा ॥४८॥तदा क्रुद्धो महाबाहुः सांबो जाम्बवतीसुतः ॥कृत्वाथ सिंजिनीघोषं निषंगाद्बाणमाददे ॥४९॥एकोऽपि सद्बहिस्तूणाद्दशरूपी बभूव ह ॥चापे शतं कर्षणे च सहस्रं रूपमादधे ॥५०॥मोक्षणे लक्षरूपाणि कोटिरूपाणि कोटिषु ॥अनेकरूपी विशिखः शिखिनं शिखिवाहनम् ॥५१॥भित्वा बिभेद वीराणां कोटिशः कोटिशो रणे ॥कार्तिकेये च भिन्नांगे किंचिद्व्याकुलमानसे ॥गणेश्वरस्तदा प्राप्तो मूषकस्थो गजाननः ॥५२॥गोमूत्रपत्रमृगनाभिविचित्रकुंभंश्रीकुंकुमाकलितसुंदरवक्रतुंडम् ॥सिंदूरपूरितकपोलमनोहराभंकर्पूरधूलिधवलीकृतकर्णवर्णम् ॥५३॥व्यालोलकर्णहतमत्तमधुव्रतैस्तैःश्रीगंडजातमदिरामदविह्वलांगै ॥संगीततालकुसुमाकरगीतरागैःसंसेवितं गणपतिं कृतभालचंद्रम् ॥५४॥बालार्कवर्णममलांगदहेमहार-ग्रैवेयमौलिकिरणैः परितः स्फुरंतम् ॥आखुस्थमेकदशनं गजभव्यमूर्तिंपाशांकुशांबुजकुठारचयं दधानम् ॥५५॥प्रांशुं चतुर्भुजमतीव मृधे प्रवृत्तंकांश्चित्प्रगृह्य च करेण धृतांकुशेन ॥संमर्दयंतमुरुधारपरश्वधेनश्रीभार्गवेन्द्रमिव शस्त्रभृतः समस्तान् ॥५६॥वीरेभवाजिरथसंघबलं निपात्यसांबं प्रगृह्य सरथं प्रधनात्क्षिपंतम् ॥तं वीक्ष्य विस्मितमनाः सगणोऽथ कार्ष्णिःपुत्रं सुबुद्धिमनिरुद्धमुवाच सम्यक् ॥५७॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे यक्षयुद्धवर्णनं नाम चतुर्विंशोऽध्यायः ॥२४॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP