संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ३६ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ३६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता महानाभदैत्यवधम् Translation - भाषांतर श्रीनारद उवाच -कालनाभेऽथ पतिते महान् कोलाहलोऽभवत् ॥उष्ट्रारूढो महानाभो दैत्यः प्राप्तो रणाङ्गणे ॥१॥मुखादग्निं समसृजन्मायावी दैत्यपुंगवः ॥तेनाग्निना भूमिवृक्षा जज्वलुश्च दिशो दश ॥२॥वीराणां कंचुकोष्णीष-कटिबन्धाङ्गरक्षकाः ॥प्रजज्वलुर्महाराज मुञ्जपुष्पप्रतूलवत् ॥३॥समुद्रपट्टनभवैः पीतारुणसितासितैः ॥हरितैश्चित्रवर्णैश्च सूक्ष्मैः काश्मीरजैरपि ॥४॥हेमरत्नखचद्भिश्च कम्बलैः सहिता गजाः ॥प्रजज्वलुर्मृधे राजन् वृक्षैः शैला इवाग्निना ॥५॥शिखा रत्नैश्चामरैश्च हारैर्हैमैः परिच्छदैः ॥उत्पतन्तो हया युद्धे मृगा इव दवाग्निना ॥६॥सैन्यं भयातुरं दृष्ट्वा दीप्तिमान् कृष्णनन्दनः ॥मायावह्निप्रशांत्यर्थं पर्जन्यास्त्रं समादधे ॥७॥बाणाद्विनिर्गता मेघाः सांवर्तकगणा इव ॥ववृषुर्जलधाराभिर्नदन्तो भैरवं रवम् ॥८॥आसारेण महाराज प्रावृट्कालोऽभवत्क्षितौ ॥पुंस्कोकिलाः कोकिलाश्च मयूराः सारसादयः ॥९॥मंडूकाः प्रजगुर्गीर्भिरिद्रगोपाश्च रेजिरे ॥इन्द्रचापेन दामिन्या मैथिलेन्द्र बभौ नभः ॥१०॥इत्थं शांतिं गते वह्नौ महानाभो महासुरः ॥प्राहीणोन्निशितं शूलं रुषा दीप्तिमते त्वरम् ॥११॥शूलं सर्पमिवायांतं दीप्तिमान् रोहिणीसुतः॥चिच्छेद त्वसिना युद्धे फणिनं गरुडो यथा ॥१२॥दशंतं चोद्भटं चोष्ट्रं महानाभस्य वाहनम् ॥दीप्तिमान् स्वेन खड्गेन संजघान रणाङ्गणे ॥१३॥द्विधाभूतः पपातोर्व्यां खड्गसंछिन्नकंधरः ॥जगाम पञ्चतामुष्ट्रो महानाभस्य पश्यतः ॥१४॥महानाभो महादैत्यो गजमारुह्य वेगतः ॥शूलहस्तः पुनः प्रागान्नादयन्व्योममण्डलम् ॥१५॥दीप्तिमानश्वमारुह्य सैन्धवं चंचलासितम् ॥तडित्प्रभेण खड्गेन बभौ श्रीकृष्णनंदनः ॥१६॥तुरंगं पार्ष्णिघातेन प्रोत्पतन् धरणीतलात् ॥आरूढो गजकुंभांतं गिरिशृङ्गं यथा हरिः ॥१७॥खड्गेन शितधारेण दीप्तिमान्कृष्णनन्दनः ॥महानाभस्य सहसा शिरः कायादपाहरत् ॥१८॥बाणवर्षं प्रकुर्वंतीं सेनां तस्य दुरात्मनः ॥जघान दीप्तिमान् सिंहो गजयूथं यथासिना ॥१९॥केचित्खड्गेनाभिहताः शेषा दैत्याः पलायिताः ॥देवा दीप्तिमतो मूर्ध्निं पुष्पवर्षं प्रचक्रिरे ॥२०॥जगुः किन्नरगंधर्वा ननृतुश्चाप्सरोगणाः ॥ऋषयो मुनयो देवास्तुष्टुवुर्श्रीहरेः सुतम् ॥२१॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे महानाभवधो नाम षट्त्रिंशोऽध्यायः ॥३६॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP