संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ४५ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ४५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता रागरागिणीकृतं कृष्णध्यानम् Translation - भाषांतर श्रीनारद उवाच -भैरवाद्या रागगणाः पुरः प्राप्ता हरेः प्रभोः ॥रूपानुरूपावयवां तनुं दृष्ट्वातिहर्षिताः ॥१॥यत्र यत्र च तेषां वै दृष्टिः प्राप्ता हरेस्तनौ ॥तत्र स्थिता च निर्गन्तुं लावण्यान्न शशाक ह ॥२॥अहो श्रीकृष्णचन्द्रस्य रूपमत्यद्भुतं हरेः ॥दृष्टोपवर्णनं तस्य चक्रुस्तेऽपि पृथक् पृथक् ॥३॥भैरव उवाच -भज हरिजानुद्वयमिति लक्ष्मीः ॥भजति सदांके कमलकराभ्याम् ॥४॥मेघमल्लार उवाच -ऊरू विष्णो रम्भाखंडौ हेमस्तंभौ ध्याये वंद्यौ ॥ओजः पूर्णौ शोभायुक्तौ वस्त्रपीतौ कृष्णस्योभौ ॥५॥दीपक उवाच -सकलसुखकरं कनकरुचिधरम् ॥प्रथितहरिपदं भजत कटितले ॥६॥मालकोश उवाच -कटी केशवाद्या हरेरस्ति तत्रनृणां नेत्रयोर्दृष्टिमानं हरंति ॥परं कंपिता मंदगच्छत्समीरैःसुनम्रेण सा सर्वचेतोहरेत्थम् ॥७॥श्रीराग उवाच -नाभेः सरः पुष्करकुण्डवच्चतल्लसत्त्रिवल्ल्यूर्मिमनोहरं पदम् ॥रोमावलिप्रोज्झितकामकाननंभजामि नित्यं हृदि राधिकापतेः ॥८॥हिंडोल उवाच -अक्षरपंक्तिः किंन्वलिपंक्तिः पिप्पलपत्रे मोहनमाला ॥किं कमले यच्छ्यामलरेखा किं ह्युदरे रोमावलिरेखा ॥९॥भैरवरागिण्य ऊचुःपीतपटं यत्कृष्णहरेरिंद्रधनुर्वद्दीप्तियुतम् ॥काञ्चनशिल्पैश्चारुचितद्भजन्नॄणां दुःखहरम् ॥१०॥भैरवपुत्रा ऊचुःचतुःसमुद्रा इव विश्वपूरका आनन्ददा एव चतुष्पदार्थवत् ॥ते बाहवो लोकवितानदण्डवज्जयन्ति भूधारणदिग्गजा इव ॥११॥मेघमल्लाररागिण्य ऊचुःअरुणबिंबफलद्युतिमण्डितंभज हरेरधरं मधुरं मनः ॥नवजपादलमल्लसुविग्रहंसकलवल्लभभूमिपतेः प्रभोः ॥१२॥मेघमल्लारपुत्रा ऊचुःकर्पूरकेतकसुमौक्तिकहीरकाणांश्रीखंडचंद्रचपलामृतमल्लिकानम् ॥तेषां रुचेश्च परिभावमकारि पूर्वंया दंतपंक्तिरमला स्मरतां परस्य ॥१३॥दीपकरागिण्य ऊचुःनयनयुगलजातं पातु नोऽहर्निशं तेमदनशरपरोक्षं सर्वलावण्यदीक्षम् ॥परिहृतसुरवृक्षं कोटिशो लक्षलक्षंनिजजनकृतरक्षं दानदक्षं कटाक्षम् ॥१४॥दीपकपुत्रा ऊचुःकिं वा कुलिंगयुगलं नवपद्ममध्येदुःखक्षायाय वसतां निशितासियुग्मम् ॥जैत्रं धनुर्जयति किं मकरध्वजस्यभ्रूमण्डलं किमथ चंद्रमुखे परस्य ॥१५॥मालकोशरागिण्य ऊचुःपरिनृत्यति इन्दुमंडले फणिपत्न्याविव लोलकुण्डले ॥कमले मकरन्दनिर्भरे भ्रमरालीव सुगण्डमण्डले ॥१६॥मालकोशपुत्रा ऊचुःरविरेव खमण्डले किमु यदुभर्तुस्त्वथवा घने तडित् ॥अधितिष्ठति गण्डमण्डलं द्युतिखण्डं कलधौतकुण्डलम् ॥१७॥श्रीरागिण्य ऊचुःकलिंगयोः खंजनयोः किलारादापत्यतां युद्धमभूदलीनाम् ॥तेषां गतः कीर उषःप्रफुल्ले चकास्ति पद्मेऽरुणबिंबलिप्सुः ॥१८॥श्रीरागपुत्रा ऊचुःपरिकरीकृतपीतपटं हरिं शिखिकिरीटनतीकृतकंधरम् ॥लगुडवेणुकरं चलकुंडलं पटुतरं नतवेषधरं भजे ॥१९॥हिंडोलरागिण्य ऊचुःअतसीकुसुमोपमेयकांति-र्यमुनाकूलकदम्बमध्यवर्ती ॥नवगोपवधूविहारशाली वनमाली वितनोतु मंगलानि ॥२०॥हिंडोलपुत्रा ऊचुः -हरे मत्समः पातकी नास्ति भूमौ तथा त्वत्समो नास्ति पापापहारी ॥इति त्वां च मत्वा जगन्नाथदेवं यथेच्छा भवेत्ते तथा मां कुरु त्वम् ॥२१॥श्रीनारद उवाच -इति रागकृतं ध्यानं यः शृणोति पठेत्सदा ॥तन्नेत्रगोचरो याति भगवान् भक्तवत्सलः ॥२२॥इत्थं स्वं दर्शनं दत्वा वेदादिभ्यो हरिः स्वयम् ॥बभूव पश्यतं तेषां शार्ङ्गपाणिश्चतुर्भुजः ॥२३॥कृत्वा तु दर्शनं विष्णोर्गते देवे गणैः सह ॥सैन्ये सुतं शंबरारिं स्थापयित्वा यदूत्तमम् ॥२४॥द्वारकां स्वां पुरीं गंतुं मनश्चक्रे परात्परः ॥२५॥मञ्जीरघंटाकलकिंकिणीकलंसुकांस्यपात्रध्वनिना रथेन ॥सुग्रीवमुख्यैः स च चञ्चलाश्वै-र्नियोजितैर्मैथिल दारुकेण ॥२६॥युतेन सद्रत्नमता श्रुतिस्वनैःप्रभंजनैजद्गरुडध्वजेन ॥विहाय तां वेदपुरीं परात्माययौ पुरीं यादववृंदमंडिताम् ॥२७॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे श्रीकृष्णध्यानवर्णनं नाम पंचचत्वारिंशोऽध्यायः ॥४५॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP