संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
एकोनचत्वारिंशोऽध्याय:

विश्वक्सेनासंहिता - एकोनचत्वारिंशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
अत: परं प्रवक्ष्यामि प्रायश्चित्तविधिं परम् ।
पूजनादिषु सर्वासु क्रियासु मुनिसत्तम ॥१॥
प्रात: सन्ध्यार्चनाहीने मध्याह्ने द्विगुणं चरेत् ।
प्रातर्मध्याह्नयोर्हीने सायाह्ने त्रिगुणं चरेत् ॥२॥
एकाहमर्चनाहीने उपवासव्रतं चरेत् ।
कलशैर्नवभि: स्नाप्य पूर्वोक्तेन विधानत: ॥३॥
पुण्याहं वाचयेत्तत्र भोज्या वै ब्राह्मणास्त्रय: ।
अर्चयित्वा यथान्यायं पूर्वोक्तेन विधानत: ॥४॥
द्वितीये द्विगुणं चैव तृतीये त्रिगुणं चरेत् ।
एवमेव तु कर्तव्यं द्वादशाहान्तमेव च ॥५॥
पक्षहीनं भवेत्तस्मिन् स्नापयेदधमोत्तमम् ।
ब्राह्मणान् भोजयेत्तत्र विप्रान् द्वादशं पायसै: ॥६॥
मासहीनं भवेत्तत्र वास्तुहोमेन संयुतम् ।
अधमोत्तममार्गेण स्नपनं कारयेद्धरे: ॥७॥
पुण्याहं वाचयेत्तत्र पूजयेत् पूर्ववत् क्रमात् ।
ब्राह्मणान् भोजयेत्तत्र शिष्टान् पञ्चदशाधिकान् ॥८॥
एतत् क्रमेण कृत्वा तु त्रिमासान्तं विशेषत: ।
त्रिमासादीनि षण्मासादर्वाक् पूजाविलोपने ॥९॥
संमार्ज्यान्तर्बहिर्गेहं प्रक्षाल्य विधिवत्तदा ।
धूपयित्वागरुधूपेन पुण्याहं तत्र कारयेत् ॥१०॥
उत्तमोत्तममार्गं वा ह्येकाशीतिक्रमेण वा ।
स्नापयेद्देवदेवेशं यथावित्तानुसारत:(!) ॥११॥
ब्राह्मणान् भोजपेत्तत्र पूर्ववद्धोममाचरेत् ।
महाहविर्निवेद्याथ पूजयेत् पुरुषोत्तमम् ॥१२॥
तत: परं त्रिवर्षात् प्राक् स्नपंन चोत्तमोत्तमम् ।
स्नापयेन्मुनिशार्दूल पूर्वोक्तेन विधानत: ॥१३॥
ब्राह्मणान् भोजयेत्तत्र यथावित्तानुसारत:(!) ।
तदूर्ध्वं द्वादशादर्वाक् प्रायश्चित्तं विधीयते ॥१४॥
प्रणवेन निरीक्ष्याथ गर्भगेहं तु साधक: ।
पञ्चगव्यं क्रमात् कृत्वा गर्भागारं विधोधयेत् ॥१५॥
उत्तमोत्तममार्गं वाप्यथवा मध्यमं तु वा ।
स्नापयेद्देवदेवेशं यथाविभवविस्तरम् ॥१६॥
ब्राह्मणान् भोजयेत्तत्र यथावित्तानुसारत:(!) ।
शान्तिहोमं क्रामत् कृत्वा पूर्ववत् पूजयेतद्धरिम् ॥१७॥
अत ऊर्ध्वं मुनिश्रेष्ठ प्रायश्चितं विधीयते ।
जलसंप्रोक्षणं कुर्यात् पुण्याहोक्तिपुर:सरम् ॥१८॥
ब्राह्मणान् भोजयेत्तत्र तेन शान्तिर्भविष्यति ।
पूजाङ्गद्रव्यहीनं चेत् अर्घ्यादिहविरन्तकम् ॥१९॥
हीनैर्द्रव्यैस्तु देवेशमर्चयेद्द्विगुणं पुन: ।
अष्टाक्षरेण मन्त्रेण देवाग्रे तु शतं जपेत् ॥२०॥
तद्दोषपरिहारार्थं प्रायश्चित्तमिदं भवेत् ।
प्रायश्चित्तं क्रमात् कुर्यात् तद्द्रव्येण दिने दिने ॥२१॥
एतत् संक्षेपत: प्रोक्तं पूजालोपे तु नारद ।
आलये पतिते तत्र बालस्थानं तु कारयेत् ॥२२॥
देवेशं विधिवत् स्थाप्य पूजयेत्तु दिने दिने ।
आलयं पूर्ववत् कृत्वा प्रोक्षणं कारयेत्तत: ॥२३॥
भिन्नालये तु तत्स्थाने शैलं वा दारु योजयेत् ।
इष्टकासुधयायुक्तं नवकर्माणि कारयेत् ॥२४॥
चित्राभासालये तत्र चित्रकर्म समाचरेत् ।
स्नपनं तत्र कुर्वीत मूर्तिहोमं च कारयेत् ॥२५॥
ब्राह्मणान् विष्णुभक्ताश्चं भोजनं कारयेत्तत: ।
महाहविर्निवेद्याथ पूजयेत् पुरुषोत्तमम् ॥२६॥
दहने तु प्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् ।
प्रासादं मण्डपं वाथ प्राकारं गोपुरं तथा ॥२७॥
प्रासादाभ्यन्तरं वापि पचनालयमेव वा ।
विनोदमण्डपं चैव यागमण्डपमेव वा ॥२८॥
पुष्पस्थाने जलस्थाने चान्यस्मिन्नितरेषु च ।
प्रमादादग्निदग्धं चेत् सम्यगुत्पाद्य पूर्ववत् ॥२९॥
स्नपनं तु त्रिरात्रात् प्राक् कारयेदधमोत्तमम् ।
ब्राह्मणान् भोजयेत्तत्र पुण्याहं चैव कारयेत् ॥३०॥
नारायणोपनिषदं पठेत्तन्त्रोत्तरक्रमात्(?) ।
अष्टाक्षरेण जुहुयादाज्येन शतमाहुती: ॥३१॥
यदि दग्धं विमानं चेत् केवलं(-ला?)प्रतिमा पुन: ।
दग्धस्य चैकदेशं चेत् सम्यगुत्पाद्य पूर्ववत् ॥३२॥
स्नपनं चोत्तमं कुर्यात् अधमोत्तममेव वा ।
स्नापयेद्देवदेवेशं पूजयेत् पूर्ववत् क्रमात् ॥३३॥
विमानं बहुदग्धं चेत् बालस्थानं प्रकल्पयेत् ।
नवगेहं क्रमात् कृत्वा शेषकर्माणि कारयेत् ॥३४॥
नारद:---
उक्तो मे भवता दोष: स्थानस्य तु विशेषत: ।
अत्यद्भुतानां सर्वेषां दोषान्मे ब्रूह्यशेषत: ॥३५॥
आलये देवदेवस्य ये दोषा: प्रभवन्ति वै ।
हविषां चैव ये दोषा: तथोपकरणेषु च ॥३६॥
विष्वक्सेन:---
साधु पृष्टं त्वया देव वक्तव्यं च मयाधुना ।
आलये देवदेवस्य ये दोषास्तान् ब्रवीमि ते ॥३७॥
वल्मीकदर्शने चैव तथा सर्पस्य दर्शने ।
अन्येषां चैव जन्तूनां सविषाणां मुनीश्वर ॥३८ ॥मधुप्रलम्बने चैव बुद्धिपूर्वाग्निपातने ।
वैद्युदशनिपाते च उल्कापाते तथैव च ॥३९॥
प्रमादात् प्रतिमा वापि द्विधा चैव भेवद्यदि ।
उलूकवासने चैव वृक्षाणां च समुद्भवे ॥४०॥
विमानस्य च भेदे च सर्वेषां च विनाशकृत्(?) ।
केशकीटादिपाते च जलजानां निपातने ॥४१॥
अन्येषां चैव जन्तूनां विनिपाते हवि:षु च ।
गर्भागारे तथा विष्णो: उपहारे तथैव च ॥४२॥
मण्डपे देवदेवस्य प्रथमावरणेऽथवा ।
द्वितीये वा तृतीये वा बलिपीठेषु सर्वश: ॥४३॥
अग्निस्थाने जलस्थाने पुष्पस्थाने तथैव च ।
आस्थानमण्डपे चैव तथालंकारमण्डपे ॥४४॥
लीलास्थानेषु चान्येषु गवां स्थाने तथैव च ।
शिथिलीनां समुद्भावे दोषान् वक्ष्ये मुनीश्वर ॥४५॥
वल्मीकदर्शने व्याधि: मृत्यु: सर्पस्य दर्शने ।
अनावृष्टिर्मधोश्चैव दुर्भिक्षमितरेष्वपि ॥४६॥
शिथिली(शिलीन्ध्र?) दर्शने चैव प्रतिमायां हरेर्यदि ।
राजा मृत्युमवाप्नोति राज्यभ्रंशमथापि वा ॥४७॥
व्याधिं वा महादाप्नोति राज्यभ्रंशमथापि वा ॥४७॥
व्याधिं वा महादाप्नोति शत्रुभिर्वा पराभवम् ।
पुत्रदारवियोगं वा लभते नात्र संशय: ॥४८॥
ग्रामाणां नगराणां च देशस्य च बलस्य च ।
विनाशमाप्नुयात् सम्यक् सद्यो वा स्यादुपल्पव: ॥४९॥
पीठे गर्भगृहे चैव उपहारे तथैव च ।
अमात्यमन्त्रिणां दोषा: प्रकृतीनां तथैव च ॥५०॥
स्थानान्तरेषु सर्वत्र शिथिलीनां तु दर्शने ।
राष्ट्रे दोषा भविष्यन्ति दुभिक्षव्याधिसंभवा: ॥५१  ।
शुनै(श्वभि?)र्वा वानरैर्वापि गृध्रैश्च कृमिकीटकै: ।
पिङ्गलैर्वायसैश्चैव पक्षिभि: कुक्कुटादिभि: ॥५२॥
तथान्यैस्तादृशैर्भूतै: प्रतिमा स्पृश्यते यदि ।
स्थाननाशमवाप्नोति ग्रामस्यानर्थमेव च ॥५३॥
प्रायश्चित्तं प्रवक्ष्यामि वल्मीकादेश्च दर्शने ।
तदपि प्रतिमायां चेद्यात्रां कृत्वा यथाविधि ॥५४॥
तद्देशं शोधयित्वा तु यावत्सम्यग्भवेद्दृढम् ।
पूर्ववत् कल्पयित्वा तु पुन:संस्थापयेत् क्रमात् ॥५५॥
जलसंप्रोक्षणं वापि कुर्यान्मन्त्रीं विचक्षण: ।
दूषितं चेतरद्बिम्बं जन्तुभि: स्पर्शने सति ॥५६॥
मार्जयित्वा कुशैर्दर्भै: पुण्याहं तत्र कारयेत् ।
स्नपनं कारयेत् पश्चात् कर्मार्चायां यथाविधि ॥५७॥
जुहुयात् पञ्चमन्त्रैस्तु प्रत्येकं शतमाहुती: ।
ततश्च शिथिलीजाते पीठे गर्भगृहेपि वा ॥५८॥
शोधयित्वा तु तं देशं दृढीकृत्य प्रयत्नत: ।
स्नपनं विधिवत् कृत्वा चैका?शीतिक्रमेण तु ॥५९॥
शान्तिहोमं तत: कृत्वा पुण्याहेनैव शुद्ध्यति ।
विमाने मधुनोत्पन्ने प्राकारेऽभ्यन्तरेऽपि वा ॥६०॥
प्रक्षाल्य पञ्चगव्येन बहिरन्त: समन्तत: ।
स्नपनं चापि कृत्वा तु पुण्याहेनैव शुद्ध्यति ॥६१॥
अनुक्तानां तु सर्वेषां प्रायश्चितं विधीयते ।
उत्तमं मध्यमं वापि अधमोत्तममेव वा ॥६२॥
स्नापयेद्देवदेवेशं पूजयेद्विधिपूर्वकम् ।
शान्तिहोमं तत: कृत्वा पुण्याहेनैव शुद्ध्यति ॥६३॥
नृत्तगीतं च वाद्यं च कारयेद्देवसन्निधौ ।
तदन्ते पूजयित्वा तु जपेन्मूर्तिं यथाक्रमम् ॥६४॥
ब्राह्मणान भोजयित्वा तु वैष्णवांश्च विशेषत: ।
अलंकारविधिं कृत्वा नैवेद्यं च महाहवि: ॥६५॥
नित्यदीपविनाशे तु प्रायश्चित्तं विधीयते ।
कपिलाज्यं शरावे तु स्थापयित्वास्त्रमन्त्रत: ॥६६॥
दीपयित्वा मुनिश्रेष्ठ दीपमुद्रां प्रदर्शयेत् ।
नित्याग्नौ समिदाज्येन चरुणा हूयते पृथक् ॥६७॥
शतं वापि तदर्धं वा तस्यार्धं वाहुती: क्रमात् ।
कारयेन्मूर्तिमन्त्रेण प्रत्येकं जुहुयात् क्रमात् ॥६८॥
हविराद्येष सर्वेषु केशकीटादिपातने ।
एवमेव तु कर्तव्यं प्रायश्चित्तं तु नारद ॥६९॥
शुद्धस्नानं पुरा कृत्वा तद्बिम्बं परमेष्ठिना ।
अधमोत्तममार्गेण स्नपनं कारयेत् क्रमात् ॥७०॥
पञ्चोपनिषदैर्मन्त्रै: प्रत्येकं शतमाहुती: ।
पुण्याहं वाचयित्वा तु तेन शान्तिर्भविष्यति ॥७१॥
देवेशं पूजयेत् पश्चात् पूर्वोक्तेन विधानत: ।
आचार्यं पूजयेत् पश्चात् यथा तुष्टो भविष्यति ॥७२॥
इहोपयुक्तद्रव्याणि आचार्याय निवेदयेत् ।
प्रायश्चित्तं प्रवक्ष्यामि मरणे देवतालये ॥७३॥
चण्डालपतितादीनां मरणे वर्तिते सति ।
गर्भागारेऽथवा चार्धमण्डपे वा मुनीश्वर ॥७४॥
प्रासादस्थितपीठाग्रे तथाभ्यन्तरमण्डपे ।
खात्वा चैव धनुर्मात्रं तं देशमशिला तु चेत् ॥७५॥
संपूर्य सैकतैर्मृद्भि: क्षालयित्वा तु वारिणा ।
आलयं पञ्चगव्येन बहिरन्तश्च शोधयेत् ॥७६॥
समिदाज्येन चरुणा प्रत्येकं तु सहस्रकम् ।
अष्टदिक्षु यथान्यायं जुहुयान्मूलमन्त्रत: ॥७७॥
ब्राह्मणान् भोजयेत् पश्चात् प्रासादस्य समन्तत: ।
पुण्याहं वाचयेत्तत्र कारयेदधमोत्तमम् ॥७८॥
स्नापेयद्विधिवत् सम्यग्यथावित्तानुसारत:(!) ।
एतदर्धं तु शूद्रस्य मरणे कारयेद्बुध: ॥७९॥
तदर्धं तु द्विजातीनां मरणे देवतालये ।
मण्डपे गोपुरे तेषां मरणे वर्तिते सति ॥८०॥
भूशुद्धिं पूर्ववत् कृत्वा पुण्याहं चैव कारयेत् ।
होममेकं तु कर्तव्यमालयस्योत्तरे बुध: ॥८१॥
शिलामयं चेत्तद्गेहं गर्भागारादि नारद ।
कपिलागोमयं ग्राह्यं मूलमन्त्रेण मन्त्रवित् ॥८२॥
गर्भागारादि सर्वत्र वायुमन्त्रेण लेपयेत् ।
संप्रोक्ष्य पञ्चगव्येन शेष पूर्ववदाचरेत् ॥८३॥
भूगुप्ते चाग्निदग्धे च जलाविष्टे निरास्पदे ।
मन्त्रेशं(-शे?)चिरलुप्ते च पुन: स्थापनमाचरेत् ॥८४॥
तस्मादूर्ध्वं तु विधिवत् बिम्बस्थापनमारभेत् ।
*अङ्गहीनस्य बेरस्य अङ्गहीनं*(?)भवेद्यदि ॥८५॥
सुवर्णेन तदङ्गं तु कृत्वा सन्धापयेद्दढम् ।
एवं कृत्वा विधानेन पुन: स्थापनमारभेत् ॥८६॥
जलवासविधानेन पूर्ववच्छेषमाचरेत् ।
अथवात्र मुनिश्रेष्ठ जलसंप्रोक्षण तु वा ॥८७॥
कारयेद्देवदेवस्य तेन शान्तिर्भविष्यति ।
सन्त्याज्यं दारुजं बिम्बं सन्धेयं मृण्मयं भवेत् ॥८८॥
छिन्ने भिन्ने तथा वक्त्रे मूलार्चायां प्रमादत: ।
कल्पयित्वा तु देवेशे बालस्थानक्रमेण तु ॥८९॥
युक्त्या युक्तिविशेषेण शिल्पिभि: कारयेद्दृढम् ।
कृत्वा वर्णैरलंकारं प्रतिष्ठां पुनरारभेत् ॥९०॥
सौवर्णप्रतिमायां तु छिन्ने भिन्ने च वक्त्रके ।
द्रावयित्वा सकृत् सिक्तं कृत्वा संस्थापयेत् पुन: ॥९१॥
ततस्तु बहुधा भिन्नं ताम्रं चाप्सु विनिक्षिपेत् ।
एकधा च द्विधा भिन्नं ताम्रेणैव तु योजयेत् ॥९२॥
तत्सर्वं पूर्ववत् कृत्वा बिम्बं कुर्यान्नवं शुभम् ।
ताम्रबिम्बं तु संस्थाप्य नित्यं पूजा प्रवर्तते ॥९३॥
बिम्बं सुलक्षणोपेतं राजतं संभवेद्यदि ।
जलाधिवासनादीनि तस्मिन् कार्याणि सर्वश: ॥९४॥
ताम्रबिम्बगतां शक्तिं राजते स्थाप्य यत्नत: ।
ताम्रबिम्बं परित्यज्य राजतं स्थापयेत् क्रमात् ॥९५॥
तथैव राजतं त्यक्त्वा सौवर्णं स्थापयेत् क्रमात् ।
कदाचिदपि न त्याज्यं सौवर्णं भूतिमिच्छता ॥९६॥
स्वधर्मयुक्तजातिभ्यो दुर्वृत्तेऽपि तथा द्विज ।
मुख्य एव सदा विप्र तथैवोत्तमबेरकम् ॥९७॥
सौवर्णमेव सर्वेषां मुख्यबिम्बं प्रशस्यते ।
संस्थाप्य स्वस्य स्थाने तु पूजयेत्तु दिने दिने ॥९८॥
ब्रह्मस्थाने स्थितं बिम्बं कर्मार्चां न तु चालयेत् ।
चलनं तु भवेत्तस्मिन् राज्यस्य चलनं भवेत् ॥९९॥
तत्स्थानं निधनं याति ग्रामस्य निधनं भवेत् ।
तस्मात् सर्वप्रयत्नेन उक्तकाले तु चालयेत् ॥१००॥
अयने विषुवे चैव संक्रान्त्यां ग्रहणे तथा ।
प्रात:सन्ध्यार्चन(-ने?) स्नानवेलायां मुनिसत्तम ॥१०१॥
स्नानबिम्बविहीने तु चलनं तु समाचरेत् ।
द्वितीयावरणाद्बाह्ये कर्मार्चां न तु चालयेत् ॥१०२॥
प्रमादाद्वापि मोहाद्वा चलनं चेन्मुनीश्वर ।
जलसंप्रोक्षणं कृत्वा सुपुण्याहपुर:सरम् ॥१०३॥
अधमोत्तममार्गेण स्नापयेद्बेरमुत्तमम् ।
एकबेरविधाने तु प्रायश्चित्तं विधीयते ॥१०४॥
स्नपनं स्थावरार्चायां कर्तव्यं विधिवत् सदा ।
प्रासादं तु नवं कृत्वा पञ्चगव्येन शोधयेत् ॥१०५॥
अधमोत्तममार्गेण स्नापयेत् पुरुषोत्तमम् ।
एवमेव तु कर्तव्यं षङ्विंशद्वत्सरान्तकम् ॥१०६॥
अत ऊर्ध्वं प्रवक्ष्यामि जलसंप्रोक्षणं क्रमात् (?) ।
तस्मात्तेनैव शुद्धि: स्यात् सर्वशान्तिर्भविष्यति ॥१०७॥
अङ्गहीनं भवेद्बिम्बं पुनरुत्पाद्य पूर्ववत् ।
संस्थाप्य विधिवत् पूर्वं पुन: स्थापनमाचरेत् ॥१०८॥
नारद:---
सेनापते महाप्राज्ञ स्नपनस्य प्रसीद मे ।
अशास्त्रीये महादोषान् सर्वान् मे ब्रूह्यशेषत: ॥१०९॥
यैर्दोषै: स्नपनोद्भूतै राजराष्ट्रं विनश्यति ।
पशवश्च प्रजाश्चैव सस्यादिनिधनानि च ॥११०॥
विष्वक्सेन:---
स्नपनस्य प्रवक्ष्यामि महादोषान् मुनीश्वर ।
शलभैर्गन्धदुष्टैस्तु दुष्टा: स्यु: सर्वमानवा: ॥१११॥
साधिते कलशे भिन्ने तद्द्रव्यै: पूरयेत् पुन: ।
ऊनैश्च कलशैरूनविभवा: सर्वमानवा: ॥११२॥
कृमिकीटपतङ्गादिद्रव्येषु पतने यदि ।
तत्सर्वं वर्जयेन्नित्यं विष्णुयागेषु सर्वश: ॥११३॥
वर्जितैस्तु सदा द्रव्यै: देवेशस्यार्चनं यदि ।
षष्टिर्वर्षसहस्राणि नरकं प्रतिपद्यते ॥११४॥
केशयुक्तं तु यद्द्रव्यं निपाते (निपतेद्?) विष्णुमूर्धनि ।
मूर्धाभिषिक्तं राजानं नाशयेन्नात्र संशय: ॥११५॥
अन्येष्वपि च दुष्टेषु पतितेषु महामुने ।
एतदेव फलं प्राह स्वयं नारायण: प्रभु: ॥११६॥
पर्युषितैर्न चाम्भाभि: कलशेषु प्रपूरयेत् ।
यदि लोभेन गृह्णीयात् काकयोनिशतं व्रजेत् ॥११७॥
पुराणसर्पिषा देवं स्नापयेद्यदि लोभत: ।
गृध्रयोनिशतं गच्छेत् तदन्ते सूकरो भवेत् ॥११८॥
महिषाज्येन देवेशं स्नापयेद्यदि मोहत: ।
गृध्रयोनिशतं गच्छेत् तदन्ते कुक्कुटो भवेत् ॥११९॥
स्नापयित्वान्यथाज्येन कृकलासशतं व्रजेत् ।
दधियुक्तं तु यत् क्षीरं स्नापयेद्यदि लोभत: ॥१२०॥
दरिद्रो मानुषो लोके जन्मश्चाज(अजजन्म?)शतं व्रजेत् ।
रसद्रव्यं च वन्यैस्तु नियुज्यान्माक्षिकं नर: ॥१२१॥
यदि तत्पूजितो विप्र वृषजन्मशतं व्रजेत् ।
कृमिकीटपतङ्गानां द्रव्येषु पतिते (पतनं?) यदि ॥१२२॥
तत्सर्वं वर्जयेन्नित्यं विष्णुयागेषु सर्वश: ।
दृश्यते साधितं चैव तद्द्रव्यं तु परित्यजेत् ॥१२३॥
तान् सर्वान्न स्पृशेद्यस्तु कलशे साधिते पुन: ।
तथा वै दृश्यते चापि ततोऽन्यानि च विन्यसेत् ॥१२४॥
श्वानकुक्कुटचण्डालै: साधिते(?)दृश्यते पुन: ।
परित्यज्य ततोऽन्यांश्च साधयेत् कलशान् पुन: ॥१२५॥
उदक्यान्त्यजैर्वापि साधिते(?)दृश्यते पुन: ।
परित्यज्य ततो विद्वान् पुनश्चान्यं तु विन्यसेत् ॥१२६॥
दुष्टैर्हि वीक्षितं चैव पादस्पृष्टं च यद्भवेत् ।
राजानं राजमात्रं च यजमानमथापि वा ॥१२७॥
नाशयेत् सपरीवारं सपशुद्रव्यसंचयम् ।
सामात्यं सपुरं राष्ट्रं दुष्टद्रव्याभिषेचने ॥१२८॥
व्याधयश्च भवन्त्युग्रा अनावृष्टिस्तथैव च ।
भूतवेतालरक्षांसि पिशाचोरगदानवा: ॥१२९॥
बाधन्ते ह्यनिशं ह्येते राजानं राष्ट्रमेव च ।
आढकं वा तदर्धं वा तन्न्यूनं परिवर्जयेत् ॥१३०॥
स्नेहद्रव्याणि सर्वाणि साधको मन्त्रवित्तम: ।
वस्त्रसूत्रविहीने तु तोरणादिभिरेव वा ॥१३१॥
नृत्तगीतादिभिर्वापि गन्धपुष्पादिभिस्तथा ।
अलंकार(-रै:?)विहीनं वा देवदेवस्य शाङ्र्गिण: ॥१३२॥
यस्मिन् राष्ट्रे मुनिश्रेष्ठ स्नपनं स्यात् कदाचन ।
तद्राष्ट्रं चोरभूयिष्ठं शत्रुभिश्चैव हन्यते ॥१३३॥
तस्मात् सर्वप्रयत्नेन यथाशास्त्रं यथाक्रमम् ।
स्नपनं कारयेद्विष्णो: भूतिमिच्छन् परां गतिम् ॥१३४॥
दोषाणां च प्रशमनं व्याधीनां चैव सर्वश: ।
ग्रहाणां शान्तये चैव शत्रूणां च जयाय च ॥१३५॥
आयुरारोग्यवृद्ध्यर्थं पुत्रपौत्रविवृद्धये ।
कामानां चैव सर्वेषां वृद्धये सर्ववर्णिनाम् ॥१३६॥
विधिहीनं क्रियाहीनं द्रव्यहीनं तथैव च ।
मानहीनं तु यद्द्रव्यं पूजाहीनं च यद्गुरो: ॥१३७॥
कालातीतं प्रजाहीनं कर्तृदेशेषु सर्वश: ।
आभिचारं(रो?) भवेत् सद्यो ग्रामस्य नगरस्य च ॥१३८॥
एवं यथोक्तस्नपनं कारयेद्यस्तु मानव: ।
मुच्यते पातकै: सर्वे: पद्मपत्रमिवाम्भसा ॥१३९॥
गोध्न: पितृध्नो मातृध्नो भ्रूणहा गुरुतल्यग: ।
सुराप: स्वर्णहारी च परदाराभिमर्शक: ॥१४०॥
एते चान्ये च मुच्यन्ते पापेभ्य: स्नपनेन वै ।
स्नपने ह्यधिकं पुण्यं विद्यते मुनिसत्तम ॥१४१॥
अश्वमेधसहस्रं तु यत्कुर्यात् कायशोधनम् ।
स्नपनेन तु तद्विष्?णो: लभते नात्र संशय: ॥१४२॥
ध्वजस्थाने प्रवक्ष्यामि प्रायश्चितं तु नारद ।
अप्रमाणपटं चित्रं वैणवं दण्डमेव वा ॥१४३॥
अनुक्ताधिकहीनं च प्रयत्नेन विवर्जयेत् ।
वर्जितेन कृतं चेत्तन्निष्फलं स्यान्न संशय: ॥१४४॥
ध्वजाधिवासने काले कुम्भे चावाह्य वाहने ।
तत्कुम्भपतने चैव चलने भेदने तथा ॥१४५॥
प्रतिमापरिकुम्भे च तद्ग्रामश्च विनश्यति ।
स्नपनं तत्र कर्तव्यं देवेशस्याधमेत्तमम् ॥१४६॥
शान्तिहोमं तत: कृत्वा ग्रामदोषनिकृन्तनम् ।
पुनरुत्पादयेत् कुम्भं संस्थाप्य विधिपूर्वकम् ॥१४७॥
ध्वजे लक्षणहीने तु गरुडे वा विशेषत: ।
कर्तृभर्तृविनाश: स्यात् तत्रस्थो नरकं व्रजेत् ॥१४८  ।
क्षिप्रं त्यक्त्वा ध्वजं तत्र आचार्येण समाहित: ।
ध्वजमुत्थापयेत् सद्य: सर्वलक्षणसंयुतम् ॥१४९॥
पूर्वोक्तविधिना सम्यक् शेषं कर्म समारभेत् ।
ग्रामप्रदक्षिणे काले पतिते वातकोपिते ॥१५०॥
दुर्भिक्षं वर्तते तत्र कर्तारो व्याधिपीडिता: ।
तद्दोषपरिहाराय स्नपनं चाधमोत्तमम् ॥१५१॥
पुण्याहं वाचयेत्तत्र ब्राह्मणानां च भोजनम् ।
कारयेन्मुनिशार्दूल शेष पूर्ववदाचरेत् ॥१५२॥
आचार्यं पूजयेत् पश्चात् यथाशास्त्रोक्तमार्गत:(-कम्?) ।
पतनाद्भेदने चैव ध्वजं त्यक्त्वा तु तत्क्षणात् ॥१५३॥
स्नपनं चोत्तमं कृत्वा देवदेवस्य चक्रिण: ।
वास्तुहोमं तत: कृत्वा पुण्याहं वाचयेत्तत: ॥१५४॥
उत्पाद्य चोद्धरेत् सम्यक् ध्वजं लक्षणसंयुतम् ।
ग्रामप्रदक्षिणे काले बलिहीनं भवेद्यदि ॥१५५॥
स ग्रामो निधनं याति तत्रस्थो नरकं व्रजेत् ।
तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ॥१५६॥
स्नापयेद्देवदेवेशं पञ्चाशत् कलशै:(?) क्रामत् ।
पूजयित्वा ततो देवं पुनर्ग्रामं परिभ्रमेत् ॥१५७॥
बलिदानसमायुक्तं पश्चादुत्थापयेत् खगम्(-द्ध्वजम्?) ।
केवलं बलिदानं तु कारयेद्दुन्दुभिर्युतम् ॥१५८॥
एतस्मिन्नेव काले तु वेलादीनि न वीक्षयेत् ।
विधिवद्ध्वजमुत्थाप्य शेषं पूर्ववदाचरेत् ॥१५९॥
ध्वजोत्थापनकाले तु चलने गगने तत: ।
कर्तारो व्याधिमृच्छन्ति नैर्धन्यमपि सर्वश: ॥१६०॥
तद्दोषपरिहाराय स्नपनं चाधमोत्तमम् ।
पुण्याहं वाचयित्वा तु तस्य दोष: प्रशाम्यति ॥१६१॥
पतनाद्भूपतिश्चैव तद्ग्रामं च विनश्यति ।
ध्वजस्य पतने चैव प्रायश्चित्तं प्रवक्ष्यते ॥१६२॥
स्नपनं देवदेवस्य विधिना चाधमोत्तमम् ।
पुण्याहं वाचयित्वा तु ब्राह्मणानथ भोजयेत् ॥१६३॥
संस्थाप्य विधिवत् पश्चात् पूजयेद्विधिना तत: ।
पतनोद्भेदने चैव पुनरुत्पादयेद्ध्वजम् ॥१६४॥
स्थापने निपतेत्तत्र तद्राष्ट्रं च विनश्यति ।
स्नपनं चोत्तमं कुर्यात् उत्सवं च विधानत: ॥१६५॥
शान्तिं कृत्वा विधानेन पुण्याहं वाचयेत्तत: ।
चोरैरपहृते चैव तद्राष्ट्रं च विनश्यति ॥१६६॥
स्नपनं चोत्तमं कृत्वा शान्तिहोमपुर:सरम् ।
बलिभ्रमणकाले तु नित्ये वा चोत्सवे तु वा ॥१६७॥
द्रव्यस्य पतने चैव गन्धपुष्पादिकस्य च ।
शान्ति कृत्वा विधानेन पञ्चोपनिषदै: क्रमात् ॥१६८॥
पुनरुत्पादयेद्द्रव्यं गन्धाद्यं सकलं क्रमात् ।
द्रव्याभावे तु चरुणा चाक्षतैर्वा बलिं ददेत् ॥१६९॥
संस्पृष्टे दुर्जनादीनां शूद्राद्यैश्चान्यजातिभि: ।
शान्तिहोमं तु कृत्वैव मङ्गलानि च दर्शयेत् ॥१७०॥
बलिभ्रमधकाले तु प्रायश्चित्तं विधीयते ।
अनालोच्य प्रदाने तु बिम्बहीने तु वा मुने ॥१७१॥
सबलिग्रामराज्ञोश्च रोगवृद्धिर्भविष्यति ।
तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ॥१७२॥
अधमोत्तममार्गेण स्नापयेद्बलिकौतुकम् ।
शान्तिहोमं क्रमात् कृत्वा भोज्या वै ब्राहृमणास्त्रय: ॥१७३॥
बलिबिम्बस्य पतने याने वा भूगतेऽपि वा ।
तद्ग्रामं निधनं याति कर्ता भर्ता तथैव च ॥१७४॥
आलये तु नयेद्देवं स्नपनं चाधमोत्तमम् ।
शान्तिहोमं च कृत्वा तु महापूजापुर:सरम् ॥१७५॥
पुण्याहं वाचयेत्तत्र ब्राह्मणांश्चैव तोषयेत् ।
ग्रामे वा नगरे वापि शेषकर्म समाचरेत् ॥१७६॥
पतनेनाङ्गहीने च राजाराष्ट्रं च नश्यति ।
अन्नबिम्बेऽथवा पुष्पे शक्तिमुद्वासयेत् क्रमात् ॥१७७॥
कर्मार्चायां न्यसेच्छक्तिं स्नपनं चोत्तमं भवेत् ।
शान्तिहोमं चतुर्दिक्षु कुर्यात् पञ्चमन्त्रकै:(?) ॥१७८॥
अन्यबिम्बे समावाह्य शेषकर्म समाचरेत् ।
सन्धानं पूर्ववत् कृत्वा पूर्वलक्षणसंयुतम् ॥१७९॥
स्थापितं पूर्ववत् कृत्वा अस्मिन् कालादि नेष्यते ।
तच्छक्तिं योजयेद्बिम्बे शेषकर्म समाचरेत् ॥१८०॥
स्थानके चासने चैव शयने बलिबेरके ।
पतने चाङ्गहीने च प्रायश्चित्तं तु पूर्ववत् ॥१८१॥
उत्सवारम्भदिवसे कल्पिते ऋत्विजै(?)रपि ।
तैस्तैरेव तु कर्तव्या: क्रिया: सर्वावसानकम् (?) ॥१८२॥
मध्ये तु योजयेदन्यान् मोहात्तु मुनिसत्तम ।
ता: क्रिया निष्फलायान्ति तस्माच्छान्तिं तु कारयेत् ॥१८३॥
प्रायश्चित्तं तु कर्तव्यं तस्य दोषापुनत्तये ।
पूर्वेण ऋत्विजेनापि कुर्यात् कर्मावसानकम् ॥१८४॥
अधमोत्तममार्गं वा पञ्चाशद्वा (?) मुनीश्वर ।
पञ्चविंशतिभिर्वापि कलशै: स्नापयेद्धरिम् ॥१८५॥
पुण्याहं वाचयेत्तत्र शान्तिहोमं च कारयेत् ।
व्याधिग्रस्ते मृते वापि शास्त्रहीनेऽन्यदूषिते(?) ॥१८६॥
प्रतिष्ठाकर्मणि तथा चोत्सवे परमार्थिनम् ।
योजयेदन्यमेवं चेदाचार्यं तन्त्रपारगम् ॥१८७॥
यागाग्नौ चैव विच्छिन्ने उत्सवे वर्तिते सति ।
तद्राष्ट्रं च विनश्यन्ति(?) कर्तारो व्याधिपीडिता: ॥१८८॥
तद्दोषपरिहाराय स्नपनं चाधमोत्तमम् ।
संप्रार्थ्य देवदेवेशं महाहविपुर:सरम् ॥१८९॥
मथित्वाग्निं समुत्पाद्य लौकिकाग्निमथापि वा ।
वैष्णवीकरणैर्युक्तं सुपुण्याहपुर:सरम् ॥१९०॥
एवं तु कारयेद्विद्वांस्तद्दोषस्य निकृन्तनम् ।
योगेशस्यार्चनाहीने चोत्सवे यागमण्डपे ॥१९१॥
मध्ये कुम्भगते देवे ह्युत्सवे तु विशेषत: ।
निष्?फल: स च यागस्तु कर्तारो व्याधिपीडिता: ॥१९२॥
तस्मात्तत्फलसिद्ध्यर्थं स्नपनं चाधमोत्तमम् ।
कारयेच्छान्तिहोमं तु जुहुयाच्छतमाहुती: ॥१९३॥
पुण्याहं वाचयित्वा तु तस्य दोष: प्रशाम्यति ।
यागेशकुम्भे विचले परिकुम्भेऽथवा पुन: ॥१९४॥
भेदने पतने वेद्यां प्रायश्चित्तं तु पूर्ववत् ।
अष्टमङ्गलहीने तु पूजाजीने तु तत्र च ॥१९५॥
मङ्गलं तु विनश्येत कर्तारो व्याधिपीडिता: ।
मङ्गलात्मानमभ्यर्च्य देवेशं विधिपूर्वकम् ॥१९६॥
शान्तिहोमं तत: कृत्वा पुण्याहं वाचयेत्तत: ।
उत्सवे नित्यपूजायां विलोपे होमकर्मणि ॥१९७॥
तत्रस्था नरकं यान्ति तस्माद्वृद्धिर्न जायते ।
तद्दोषपरिहाराय प्रायश्चित्तं तु पूर्ववत् ॥१९८॥
नित्यपूजावसाने तु होमं कुर्यात्तथोत्सवे ।
होमान्ते तु बलिं कुर्याद्यथाविधिपुर:सरम्(!) ॥१९९॥
नित्योत्सवस्य हीने वा बलिदानस्य चोभयो: ।
जुहुयान्मूलमन्त्रेण नित्याग्नौ शतमाहुती: ॥२००॥
एतद्द्विकालहीने तु तदूर्ध्वं स्नपनं तथा ।
हुत्वाष्टाक्षरमन्त्रेण पश्चान्नित्यं समाचरेत् ॥२०१॥
नित्योत्सवस्य हीनेन यदि स्यात्तु महोत्सव: ।
स्नापयेत् पञ्चगव्येन बलिबेरमनुत्तमम् ॥२०२॥
स्नपनं कारयेत् पश्चात् पञ्चविंशतिभि: क्रमात् ।
अलंकारं क्रमात् कृत्वा पूजयेद्धविरन्तकम् ॥२०३॥
नित्योत्सवविधानेन प्रासादे ?बलिमाचरेत् ।
प्रातर्मध्यप्रदोषेषु बलिभ्रमणमाचरेत् ॥२०४॥
अथ मध्याह्नहीने च कारयेद्बलिकर्मणि ।
एककालं भवेत्तस्मिन् बलिकर्म तु चेन्मुने ॥२०५॥
उत्सवो निष्फलस्तत्र ग्रामनाशो भवेद्ध्रुवम् ।
तस्मात्तत्फलसिद्ध्यर्थं द्विकालं बलिमाचरेत् ॥२०६॥
द्विकालं तु मुनिश्रेष्ठ बलिदानं तु कारयेत् ।
पूर्वकालबलिमध्यकालिका (?)
रात्रिकालबलि सप्रदक्षिणम्(?) ॥२०७॥
भूतराक्षसपिशाचपन्नगानां (?)
नाशद (-का?) रणमिदं बलिभ्रमम्(?) ।
यो मोहादेकसन्ध्यायां बलिं निक्षिप्य(?)नारद ॥२०८॥
तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ।
अधमोत्तममार्गेण स्नपनं कारयेद्धरे: ॥२०९॥
ब्राह्मणान् भोजयेत् पश्चात् महाहविपुर:सरम् ।
पुण्याहं वाचयेत् पश्चात् पूर्ववद्धोममाचरेत् ॥२१०॥
तत्कालोचिते पश्चात् बलिदानं समाचरेत् ।
अङ्कुरार्पणपात्रं तु नष्टं पतितमेव वा ॥२११॥
अस्पृश्यै: स्पर्शितं वाति पुनरुत्पादयेत् क्रमात् ।
श्यामे रक्ते प्ररूढे वा दण्डे(?) मूषिकभक्षिते ॥२१२॥
जुहुयात् पञ्चमन्त्रैस्तु प्रत्येकं समिदादिभि: ।
अष्टोत्तरशतं हुत्वा विष्णुमन्त्रेण मन्त्रवित् ॥२१३॥
उद्देश्यदिवसे तीर्थमकृतं चेत्तु नारद ।
दैविकैर्मानुषैर्विघ्नै: पुनरुत्सवमारभेत् ॥२१४॥
व्यत्यासो दिवसैर्द्रव्यै: बलिदाने कृते यदि ।
जुहुयान्मूलमन्त्रेण सर्पिषा शतमाहुती: ॥२१५॥
दिग्देवतानां तु व्यत्यासो वर्तते चेन्महोत्सवे ।
क्रमेण कारयेत् पश्चात् पूर्ववद्धोमपूर्वकम् ॥२१६॥
एकाहमेककालं वा बलिदानं तु चोत्सवे ।
विघ्नितं चेत् प्रवक्ष्यामि प्रायश्चित्तं तु नारद ॥२१७॥
जुहुयान्मूलमन्त्रेण तद्द्रव्येण शताहुती: ।
द्विगुणं कारयेत् पश्चाद्विघ्निते ह्येककालिके ॥२१८॥
पूर्वद्रव्येण पूर्वं तु पूर्वरात्रस्य पूर्ववत् ।
कृत्वा तु विधिवत् सर्वं पश्चात् पश्चात्मकं(?)क्रमात् ॥२१९॥
विघ्नितं चेदहोरात्रं कारयेदपरेऽहनि ।
कल्पियित्वातथा रात्रिं (-त्रौ?)तद्बलिं चापि कारयेत् ॥२२०॥
परिभ्रमं तु द्विगुणं होमं चैव तु कारयेत् ।
एकाहादधिकं चैव विघ्नितश्चेन्महोत्सव: ॥२२१॥
अङ्कुरार्पणपूर्वं तु तत्सर्वं पुनरारभेत् ।
तत्तीर्थं विघ्नितं चेत्तु कुर्यात्तदपरेहनि ॥२२२॥
स्नपनं विधिवत् कृत्वा तत्र होमं तु पूर्ववत्१
कृत्वैवं विधिवत् सर्वं शेषं पूर्ववदाचरेत् ॥२२३॥
प्रतिष्ठायां प्रवक्ष्यामि प्रायश्चित्तं मुनीश्वर ।
प्रमाणरहितं बिम्बं वस्त्रालंकारयोश्च वा ॥२२४॥
आ(अ?)स्थाने वामुहूर्ते वा स्थापनं तु न कारयेत् ।
स्थापनं चेन्महामोहात् कर्ता भर्ता विनश्यति ॥२२५॥
तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ।
यात्रां कृत्वा विधानेन पुन: स्थापनमारभेत् ॥२२६॥
जलाधिवासनादूर्ध्वं स्थापनात् प्राङ्मुनीश्वर ।
विघ्निता चेत्क्रिया मध्ये प्रायश्चित्तं विधीयते ॥२२७॥
ब्राह्मणानामनुज्ञां तु लब्ध्वा पश्चात् परेहनि ।
पञ्चोपनिषदैर्मन्त्रै: हुत्वाज्येन शतं शतम् ॥२२८॥
समाप्य विधिवच्छेषं स्थापयेत् पुरुषोत्तमम् ।
तथैव कारयेत् सर्वं रक्षितं चेद्दिनत्रयम् ॥२२९॥
कलशं पूर्णकुम्भं वा मङ्गलाष्टकमेव वा ।
अस्पृश्यस्पर्शितं वापि भिन्नं वा मन्त्रसादितम् ॥२३०॥
अन्यं पूर्ववदुत्पाद्य स्थापयेत् पूर्ववत् क्रमात् ।
उद्धृतं ब्रह्मकुम्भं तु दूषितं पतितं तु वा ॥२३१॥
कुम्भमन्यं तथा कृत्वा संस्कृत्य विधिवद्बुध: ।
पञ्चोपनिषदैर्मन्त्रै: प्रणवेन तथैव च ॥२३२॥
आज्येन जुहुयात्तत्र प्रत्येकं शतमाहुती: ।
कृत्वा पुण्याहनिर्घोषं स्थापयेत् पूर्ववत् क्रमात् ॥२३३॥
मन्त्रहीनं क्रियाहीनं द्रव्यहीनं *तथालयम्* ।
व्यत्यास: कालहीनं च स्फालितं चाद्भुतं तथा ॥२३४॥
एतेषां चाप्यनुक्तानां प्रायश्चित्तं विधीयते ।
जुहुयान्मूलमन्त्रेण घृतेन शतमाहुती: ॥२३५॥
आशौचं वाथवा व्याधिर्मृत्युर्वा विद्यते यदि ।
आचार्यस्य तु तत्काले वक्ष्ये संस्थापनक्रमम् ॥२३६॥
अदीक्षितं वा विप्रेन्द्र वैष्णवं वेदपारगम् ।
स्नाप्यालंकारितं शुद्धं तेनैव स्थापयेद्बुध: ॥२३७॥
पौरुषेण तु सूक्तेन प्रणवेन तत: परम् ।
ततस्तु मूलमन्त्राभ्यां मुहूर्ते स्थापयेद्बुध: ॥२३८॥
ततश्चाचार्यमन्वीक्ष्य दशाहात् प्राक् प्रयत्नत: ।
तेनैव कारयेत् सर्वं मन्त्रन्यासादि पूर्ववत् ॥२३९॥
तत: प्रभृति देवस्य चतुर्थ्या(?)स्नानमेव च ।
आचार्यं पूजयेत् पश्चात् पुष्कलेन धनेन च ॥२४०॥
आचार्यदक्षिणाहीने प्रायश्चित्तेन पूजयेत् ।
देवस्य स्थापनादूर्ध्वं चतुर्थेऽहनि नारद ॥२४१॥
स्नपनं चार्चनं तस्मिन्नकृतं चेत्तु नारद ।
तदूर्ध्वं द्वादशाहादर्वाक् प्रायश्चित्तं विधीयते ॥२४२॥
स्नपनं चोत्तमं वा स्यादधमोत्तममेव वा ।
स्नपनं कारयित्वादौ ब्राह्मणानां च भोजनम् ॥२४३॥
पञ्चोपनिषदैर्भन्त्रैर्हुत्वाज्येन शतं शतम् ।
यथावित्तानुसारेण(!) स्नपनं वाथ कारयेत् ॥२४४॥
यथावितं तु देवेशं पूजयेत्तु दिने दिने ।
पूजान्ते दक्षिणां दद्यादहन्यहनि नारद ॥२४५॥
साधकानां हितार्थाय राजराष्ट्रहिताय च ।
तस्मात्सर्वप्रयत्नेन दक्षिणां दापयेत् सदा ॥२४६॥
दक्षिणाहीनमेतच्चेत् सर्वं निष्फलमेव च ।
आचार्यदक्षिणाहीने प्रायश्चित्तं विधीयते ॥२४७॥
अधमोत्तममार्गेण देवेशं स्नापयेत्तत: ।
ब्राह्मणान् भोजयेत् पश्चात् पुण्याहं वाचयेत्तत: ॥२४८॥
पूर्वोक्तेन विधानेन पूजयेत् पुरुषोत्तमम् ।
आचार्यं पूजयेत् पश्चाद्यथावित्तानुसारत:(!) ॥२४९॥
तस्मात् सर्वप्रयत्नेन दक्षिणानमुत्तमम् ।
स्रुक्स्रुवं (-वौ?) मण्डपे चैव कुण्डमण्डलतोरणम् ॥२५०॥
वेदिकादि मुनिश्रेष्ठ कुर्याच्चेदप्रमाणत: ।
प्रमादान्मूलमन्त्रेण मूलयुक्शतमाहुती: ॥२५१॥
जुहुयाद्वैष्णवाग्नो तु आचार्योऽनलमध्यमे ।
प्रत्येकं समिदाज्येन चरुणापि महामुने ॥२५२॥
वैष्णवीकरणात्तस्मिंस्तेन शान्तिर्भविष्यति ।
हरेरतिप्रियकरं तस्मात् कर्म समाचरेत् ॥२५३॥
बालस्थानस्य वक्ष्यामि प्रायश्चित्तं तु नारद ।
मूलागारार्चनाबिम्बं बालागारे न पूजयेत् ॥२५४॥
बालस्थानार्चनाबिम्बं मूलस्थाने तु पूजयेत् ।
पूजयेद्वर्ज्यबिम्बं तु यदि लोभाच्च मन्त्रवित् ॥२५५॥
तत्पूजा निष्फलं याति कर्ता भर्ता विनश्यति ।
यो मोहादर्चयेद्बिम्बं प्रायश्चित्तं विधीयते ॥२५६॥
स्नापयेदर्चनाबिम्बमधमोत्तममार्गत: ।
मध्यमं वा मुनिश्रेष्ठ तद्दोषस्य निकृन्तनम् ॥२५७॥
ब्राह्मणान् भोजयेत् पश्चात् वैष्णवान् वेदपारगान् ।
शान्तिहोमं क्रमात् कृत्वा पुण्याहं वाचयेत्तत: ॥२५८॥
मूलायामर्चक: सम्यक् बालसद्मनि पूजयेत् ।
बालगेहार्चकस्तस्मिन् मूलस्थाने न पूजयेत् ॥२५९॥
पूजयेद्यदि संमोहात् निष्फलं स्यान्न संशय: ।
तद्ग्रामं निधनं याति धर्ममार्गो विनश्यति ॥२६०॥
तस्मात् सर्वप्रयत्नेन मूलागारे न पूजयेत् ।
लोभान्मोहात्तु देवेशं पूजयेद्यदि नारद ॥२६१॥
तत्पूजाफलसिद्ध्यर्थं प्रायश्चित्तं विधीयते ।
जलसंप्रोक्षणं कृत्वा सुपुण्याहपुर:सरम् ॥२६२॥
मूलाधिवासनं कृत्वा मण्डपे चाधिवासनम् ।
अधमोत्तममार्गं वा कारयेन्मुनिसत्तम ॥२६३॥
ब्राह्मणान् भोजयेत् पश्चात् यथावित्तानुसारत: (!) ।
पूजयेद्बालगेहे तु यावन्मूलप्रवेशनम् ॥२६४॥
एवं चापि न कृत्वा तु वर्तते काललङ्घनम् ।
स्नपनं मूर्तिहोमं च मण्डपे चाधिवासनम् ॥२६५॥
कृत्वा तु विधिवत् सम्यक् स्थापयेद्विधिवत् क्रमात्॥
ऊर्ध्वं तु वत्सरात् कालो गतं चेद्वक्ष्यतेऽधुना ॥२६६॥
विना जलाधिवासं च सर्वं पूर्ववदाचरेत् ।
प्रतिष्ठाया: क्रिया: कृत्वा ......प्रार्थयेद्धरिम् ॥२६७॥
चोरैरपहृत:स (-हृता चेत्?) तु प्रतिमा तरुणालये ।
बिम्बमन्यं समुत्पाद्य लोहजं सुमनोहरम् ॥२६८॥
जलाधिवासनं कृत्वा मण्डपे चाधिवासनम् ।
मूर्तिहोमं तथा शान्तिं स्नपनं चाधमोत्तमम् ॥२६९॥
कृत्वा पुण्याहघोषं च स्थापयेद्बालसद्मनि ।
पूर्वसंस्कृतबिम्बं चेज्जलवासं विना भवेत् ॥२७०॥
बालस्थानं समाप्यैवं तन्त्रसंकरणं श्रृणु ।
वास्तुसाङ्कर्यमेवं वै वक्ष्यामि क्रमयोगत: ॥२७१॥
पञ्चरात्रं तथा शैवं वैखानसमिति त्रिधा ।
तत्तच्छास्त्रोक्तमार्गेण वास्तुसंग्रहणादय: ॥२७२॥
तथा तथैव कर्तव्या: प्रासादप्रतिमादय: ।
कृत्वा तु विधिवत् सम्यक् स्थापनादिक्रमेण हि ॥२७३॥
तेषां वास्तौ तु सांकर्याद्राष्ट्रनाशो धनक्ष्ंय: ।
तस्मात्सर्वप्रयत्नेन वर्जयेद्वास्तुसंकरम् ॥२७४॥
अत्र किञ्चि (कश्चि?) द्विशेषोऽस्ति वक्ष्यामि श्रृणु सुव्रत ।
कर्षणादिकृतं पूर्वं वैखानसविधानत: ॥२७५॥
पञ्चरात्रेण शास्त्रेण स्थापयेत् पुरुषोत्तमम् ।
शैववैखानसाभ्यां तु विधिना वास्तुसंग्रहम् ॥२७६॥
तद्देशे स्थापयेद्देवं सात्त्वतेन विधानत: ।
ग्रामराजानुसारेण ब्राह्मणानामनुज्ञया ॥२७७॥
विद्यते यदि वाञ्छा चेत् पञ्चरात्रेण वार्चनम् ।
तच्छास्त्रेणोक्तमार्गेण स्थापितं पूजितं पुरा ॥२७८॥
शैववैखानसाभ्यां च अर्चयेन्न कदाचन ।
वैखानसस्य शैवस्यावैदिकत्वान्मुनीश्वर ॥२७९॥
शैवं वेखानसं चापि असौम्यं तदुदाहृतम् ।
सौम्यं तु सात्त्वतं चैव तस्मात्सौम्यं विशिष्यते ॥२८०॥
तत्र सात्त्वतमार्गेण पूजयेत् पुरुषोत्तमम् ।
शैववैखानसाभ्यां तु रोद्रपूजाग्निरोगकृत् ॥२८१॥
सौम्यं तु सात्त्वतं तन्त्रं तच्छास्त्रविधिमाचरेत् ।
दैवाद्वा मानुषाद्वापि लोभान्मोहात् प्रमादत: ॥२८२॥
स्थापिते रौद्रमार्गेण पूज्यमाने दिने दिने ।
हित्वा रौद्रविधानं तु सर्वेषां हितकाम्यया ॥२८३॥
ग्रामवृद्धिकरं पुण्यं राजभूसुरवर्धनम् ।
तस्मात् सर्वप्रयत्नेन हित्वा रौद्रं तु तत्क्षणात् ॥२८४॥
स्थापयेत् सात्त्वतेनाथ विधिना पूजयेद्धरिम् ।
तस्मात् सर्वप्रयत्नेन हित्वा रौद्रं तु तत्क्षणात् ॥२८४॥
स्थापयेत् सात्त्वतेनाथ विधिना पूजयेद्धरिम् ।
तस्मात् सर्वप्रयत्नेन न कुर्यात्तन्त्रसंकरम् ॥२८५॥
सात्त्वंतं पञ्चरात्राख्यं साक्षद्विष्णुमुखाच्छ्रुतम् ।
अनुष्ठेयं द्विजश्रेष्ठैर्वैष्णवैर्वेदपारगै: ॥२८६॥
पञ्चरात्रं महाज्ञानं धर्मकामार्थमोक्षदम् । शैवं च शम्भुना प्रोक्तं शुद्धं लैङ्गमिति द्विधा ॥२८७॥
नानुष्ठेयं द्विजश्रेष्ठै: परार्थे मुनिसत्तम ।
आत्मार्थे मुनि(द्विज?)वर्यस्तु पूजयेच्छुद्धमुत्तमम् ॥२८८॥
दिने दिने मुनिश्रेष्ठ लैङ्गिकं न स्मरेद्बुध: ।
वैखानसहितार्थाय शास्त्रं भार्गवनिर्मितम् ॥२८९॥
नानुष्ठेयं द्विजश्रेष्ठैरात्मनोऽर्थे परस्य च ।
प्रतिलोमहितार्थाय पूजयेत् पुरुषोत्तमम् ॥२९०॥
सा पूजा शूद्रवृद्ध्यर्था द्विजानां शक्तिहानिकृत् ।
दिने दिने मुनिश्रेष्ठ नात्र कार्या विचारणा ॥२९१॥
तत्पूजावैदिकत्वाच्च नानुष्ठेया द्विजोत्तमै: ।
नारद:---
वैखानसा इति प्रोक्ता: के ते चात्र विवक्षिता: ॥२९२॥
वानप्रस्था द्विधा किं ते सूता वा किं विवक्षिता: ।
विष्वक्सेन:---
ब्रह्मण्यां क्षत्रियाज्याता: सूता वैखानसास्तथा ॥२९३॥
सूतकाश्च रथकाराश्च तथा पौराणिका इति ।
पर्यायवाचका: शब्दा: प्रतिलोमेषु पूजिता: ॥२९४॥
एते वैखानसा प्रोक्ता: भार्गवागमपूजका: ।
प्रतिलोमहितार्थाय भृगुणा तन्त्रमीरितम् ॥२९५॥
मन्वादिधर्मशास्त्रेषु वानप्रस्थाश्रम: क्रमात् ।
संप्रोक्तस्तु मुनिश्रेष्ठ इति शास्त्रस्य निश्चय: ॥२९६॥
एतेषां संकरं तत्र वर्ज्यमाहुर्मनीषिण: ।
तन्त्रसंकरदोषेण सर्वं नश्यत्यसंशय: ॥२९७॥
राज्ञा सर्वप्रयत्नेन जगद्रक्षणकांक्षिणा ।
संकर: परिहर्तव्यो राजराष्ट्रसुखाय च ॥२९८॥
यद्दैवत्यं कृतं क्षेत्रं विधिना कर्षणादिना ।
तदन्यदैवतं विप्र मनसापि न कल्पयेत् ॥२९९॥
यदि वा स्थाप्यते मोहाद्दण्ड्यो वध्य:स पापभाक् ।
स कर्ता संकरस्यापि राज्ञो राष्ट्रस्य तस्य हि ॥३००॥
पञ्चरात्रं तु शैवं वै वैखानसविधानकम् ।
तेषां वास्त्वादिसांकर्यात् किञ्चिदेव विशेषकम् ॥३०१॥
सात्त्वतं सर्ववृद्ध्यर्थं शैवं सर्वविनाशकृत् ।
वैखानसमनर्थार्थं तस्मात्तत्परिवर्जयेत् ॥३०२॥
अस्थानस्थापिता: केचित् स्वस्थान [परि?]वर्जिता: ।
देवताद्वयकोपेन सर्वं नश्यत्यसंशय: ॥३०३॥
संकरो द्विविध: प्रोक्त: सर्वप्राणिविनाशन: ।
जातिसंकरणं चैव तन्त्रसंकरणं तथा ॥३०४॥
जातिसंकरणेनैव जगच्चण्डालतां व्रजेत् ।
तन्त्रसंकरणेनैव राजाराष्ट्रं विनश्यति ॥३०५॥
राष्ट्रं शरीरं राजस्तु राजा जीव: स उच्यते ।
राष्ट्रक्षये क्षयो राज्ञ: तस्माद्रक्ष्यं द्वयं बुधै: ॥३०६॥
चण्डालत्वं गते लोके वेदा: सर्वे तिरोहिता: ।
तिरोहितेषु वेदेषु यज्ञादिक्रतवस्तथा ॥३०७॥
एकवर्णं जगत्सर्वं वस्तु निश्चेष्टकं भवेत् (?)
जातिसंकरदोषेण द्विजानां मरणं भवेत् ॥३०८॥
तस्मात् सर्वप्रयत्नेन सांकर्यं परिवर्जयेत् ।
देवदेवात्परं नान्यत्तदायत्ता हि सिद्धय: ॥३०९॥
इति चिन्त्यैव भूतानां वयं देवमुपास्महे ।
सर्वदेवमयो विष्णुर्भगवान् भूतभावन: ॥३१०॥
सर्वप्राणिहितार्थाय नान्यैवैकोऽपि दृश्यते ।
ब्रह्मा रुद्रश्च शक्रश्च वसवो वरुणस्तथा ॥३११॥
यक्षगन्धर्वसिद्धश्च भूतवेतालराक्षसा: ।
शक्तयश्च तथा चान्या: सर्वा: विष्णुविभूतय: ॥३१२॥
ताश्च सर्वा: प्रसीदन्ति पुरा चार्थार्थिनां नृणाम् ।
पूज्यमाने तु सततं तत्तत्पूजाविधानत: ॥३१३॥
सर्वप्राणिहितार्थाय मुनिभि: करुणात्मभि: ।
कृतानि तत्तद्योग्यानि शास्त्राणि मुनिपुङ्गव ॥३१४॥
वैदिकं तान्त्रिकं चैव तथा वैदिकतान्त्रिकम् ।
त्रिविधं कर्म संप्रोक्तं पञ्चरात्रार्णवामृतम् (?)॥ ३१५॥
वैदिकं ब्राह्मणानां तु राज्ञां वैदिकतान्त्रिकम् ।
तान्त्रिकं वैश्यशूद्राणां सर्वेषां तान्त्रिकं तु वा ॥३१६  ।
भार्गवेणोक्तधर्मेण प्रतिलोमादि कारयेत् ।
अश्रीकरमसौम्यं तदब्राह्मणपरिग्रहम् ॥३१७॥
अवैदिकत्वात्तत्तन्त्रं वैखानसमथाधमम् ।
संकर: परिहर्तव्यो ब्राह्मणैश्च जगद्धितै: ॥३१८॥
वास्तौ बिम्बस्य पूजायां पूजकस्य च संकर: ।
सर्वथा परिहर्तव्यो प्रायश्चित्तै: पृथग्विधौ(-धै:?) ॥३१९॥
नारद:---
प्रायश्चित्तं समाचक्ष्व बिम्बसंकरणादिषु ।
यत्कृत्वा सर्वदोषाश्च नश्यन्त्यशुभहेतव: ॥३२०॥
विष्वक्सेन:---
न तिथिर्न च नक्षत्रं कालवेला न विद्यते ।
संकरं तयज्यते क्षिप्रं सर्वप्राणिहिताय वै ॥३२१॥
सद्य एव तु कर्तव्या संकरस्य तु निष्कृति: ।
निष्कृत्याहरह:(?)पश्चात् राजराष्ट्रसुवृद्धिकृत् ॥३२२॥
ग्रामस्य नगरस्यापि सर्वसंपत्सुखावहम् ।
तस्मात् सर्वप्रयत्नेन क्षिप्रं शान्तिं समाचरेत् ॥३२३॥
यत्तन्त्रेण समारब्धं तत्तन्त्रेणैव कारयेत्१
अन्यथा चेन्महादोषो राजराष्ट्रविनाशकृत् ॥३२४॥
तस्मात् सर्वप्रयत्नेन न कुर्यात्तन्त्रसंकरम् ।
एकाहमर्चनाहीने स्वकल्पोक्तविधानत: ॥३२५॥
एकाशीतिक्रमात् कृत्वा स्नपनं साधकोत्तम: ।
शान्तिहोमं क्रमात् कृत्वा स्नपनं साधकोत्तम: ॥३२६॥
शान्तिहोमं क्रमात् कृत्वा वास्तुहोमं तथैव च ।
ब्राह्मणान् भोजयेत् पश्चादष्टोत्तरशतं क्रमात् ॥३२७॥
तस्यार्धं वा तदर्धं वा यथावित्तानुसारत:(!) ।
चतुर्मूर्तिविधिं स्मृत्वा पञ्चमूर्तिविधि त्यजेत्(?) ॥३२८॥
परिवाराणि सर्वाणि पूर्ववत् स्थापयेत् क्रमात् ।
तत्त्वन्यासं क्रमात् कृत्वा सृष्टिन्यासं तथैव च ॥३२९॥
मूलमन्त्रेण मतिमान् मूलमूर्तिमनुस्मरन् ।
पूजयेत् सततं पश्चात् पूर्वोक्तेन विधानत: ॥३३०॥
महाहविर्निवेद्याथ कारयेद्गुरुपूजनम् ।
पूजालोपेऽपि चेत्तत्र पुनस्तेनैव पूजयेत् ॥३३१॥
तत्र सात्त्वतमार्गेण पूज्यमाने दिने दिने ।
तन्त्रान्तरेण देवेशं कदाचिन्न तु पूजयेत् ॥३३२॥
पूजयेद्यदि संमोहान्निष्फलं स्यान्नं संशय: ।
तत्पूजाऽहरह: पश्चात्तद्ग्रामस्य विनाशकृत् ॥३३३॥
तस्मात् सर्वप्रयत्नेन पूजयेत्तद्द्विजोत्तम ।
पूर्वं कर्मार्चनादीनां शुद्धस्नानं तु कारयेत् ॥३३४॥
जलसंप्रोक्षणादीनि मूलार्चायां नियोजयेत् ।
स्नपनादीनि कर्माणि कर्मार्चायां नियोजयेत् ॥३३५॥
उत्सवं कारयेत्तस्मिन् बलिहोमपुर:सरम् ।
एकाहं वा त्र्यहं वाथ सप्ताहं वा मुनीश्वर ॥३३६॥
कारयेदुत्सवं तत्र यथाशक्त्यानुरूपत: (!) ।
एतत् क्रमेण कर्तव्यं द्वादशाब्दान्तमेव च ॥३३७॥
एकाब्दे रक्षसां स्थानं (वास:?) तस्माच्छान्तिं तु कारेयत् ।
द्व्यब्दे च यक्षवासस्तु त्र्यब्दे भूतसंकुलम् ॥३३८॥
चतुरब्दे पिशाचानां पञ्चाब्दे दानवालयम् ।
पञ्चवर्षमतीते तु निवासो ब्रह्मरक्षसाम् ॥३३९॥
तस्मात् सर्वप्रयत्नेन क्षिप्रं शान्तिं तु कारयेत् ।
द्वादशाब्दात् पुरा कुर्यात् जलसंप्रोक्षणेन तु ॥३४०॥
एवमेव तु कर्तव्यं विंशद्वर्षान्तमेव तु ।
अत: परं प्रवक्ष्यामि प्रायश्चित्तं तु नारद ॥३४१॥
जलसंप्रोक्षणं कुर्याज्जलवासपुर:सरम् ।
ब्राह्मणान् भोजयेत् पश्चान्महाहविपुर:सरम् ॥३४२॥
षट्त्रिंशद्वत्सरादर्वाक् तावत्तेनैव कारयेत् ।
षट्त्रिंशद्वत्सरादूर्ध्वं प्रायश्चित्तं विधीयते ॥३४३॥
पञ्चगव्यं क्रमात् कृत्वा गर्भागारं विशोधयेत् ।
पुण्याहं वाचयित्वा तु ब्राह्मणानामनुज्ञया ॥३४४॥
जलाधिवासनादीनि पूर्वोक्तेनैव कारयेत् ।
गोदानं भूमिदानं च हिरण्यं वस्त्रमेव च ॥३४५॥
सर्वदानं तत: कुर्यात् ब्राह्मणेभ्यो यथाक्रमम् ।
एवं तद्वर्धयित्वा तु पञ्चाशद्वत्सरान्तकम् ॥३४६॥
पञ्चाशद्वत्सरादूर्ध्वां प्रायश्चित्तं विधीयते ।
जलाधिवासनादीनि पुन: स्थापनमारभेत् ॥३४७॥
ब्राह्मणान् भोजयेत्तत्र शेषं पूर्ववदाचरेत् ।
एतत् क्रमेण कर्तव्यं शतवर्षान्तमेव च ॥३४८॥
संवत्सरशतादूर्ध्वं शून्यस्थानं भवेद्ध्रुवम् ।
तद्ग्रामं निधनं याति तत्रस्था नरकं व्रजेत्(?) ॥३४९॥
तद्ग्रामं निधनं याति तस्माच्छान्तिं तु कारयेत् ।
शान्तिं कृत्वा विधानेन पञ्चरात्रेण पूजयेत् ॥३५०॥
पूजालोपेऽपि चेत्तस्मिन् पुनस्तेनैव पूजयेत् ।
तस्मात् सर्वप्रयत्नेन क्षिप्रं शान्तिं समाचरेत् ॥३५१॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां प्रायश्चित्तविधिर्नाम
एकोनचत्वारिंशोऽध्याय:॥

N/A

References : N/A
Last Updated : January 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP