संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
द्वितीयोऽध्याय:

विश्वक्सेनासंहिता - द्वितीयोऽध्याय:

विश्वक्सेना संहिता


विष्वक्सेन:---
अथात:संप्रवक्ष्यामि मण्डपादिक्रियां क्रमात ।
मण्डपश्चैव कुण्डानि स्रुक्स्रुवं(वौ?)चाष्टमङ्गलम् ॥१॥
तोरणं चैव तन्नाम तेषां पूजाविधिं क्रमात् ।
द्वारपालपताकाश्च तेषां न्यासविधिं क्रमात् ॥२॥
शचीपते विविक्तेन गुह्याद्गुह्यविधिं क्रमात् ।
मण्डपं पूर्वदिग्भागे पुष्टिश्रीवर्धनं भवेत् ॥३॥
सर्वविघ्नोपशमनं याम्ये चैव यशस्करम् ।
जयदं वारुणे भागे धनदं चोत्तरे दिशि ॥४॥
आग्नेये नैऋते वापि वायव्यैशा(शे?)शचीपते ।
कल्पयेन्मण्डपं चैवं पूर्वपूर्वा गरीयसी ॥५॥
यजमानेच्छया कुर्यात् अन्यदेशे न कारयेत् ।
मण्डपं त्रिविधं प्रोक्तं हीनं मध्यममुत्तमम् ॥६॥
हीने हीनं तु कर्तव्यं मध्यमे मध्यमं पुन: ।
उत्तमे चोत्तमं चैव मण्डपं विधिना पुन: ॥७॥
पञ्चोत्तरदशंवापि दशहस्तमथापि वा ।
षोडशस्तंभसंयुक्तं मण्डपं कारयेत् क्रमात् ॥८॥
अधमं तद्विजानीयात् मध्यमं श्रृणु सुव्रत ।
षोडशं द्वादशंवापि मध्यमं मण्डपं विदु: ॥९॥
चतुर्विंशतिहस्ताच्च विंशद्धस्तान्तमेव वा ।
उत्तमं तद्विज्ञानीयात् सूत्रपातविधिं श्रृणु ॥१०॥
प्रासादमण्डपाद्वापि प्राकारात् पीठतोऽपि वा ।
एकहस्तं द्विहस्तं वा त्रिहस्तं वा शचीपते ॥११॥
विसृज्य देशिक: कुर्यात् प्रतिष्ठामण्डपं शुभम् ।
सर्वलक्षणसंयुक्तं आचार्येच्छानुरूपत: ॥१२॥
पातयेद्ब्रह्मसूत्रं तु यावन्मण्डपगोचरम् ।
त्रिभागीकृत्य सूत्रेण रेखाश्चत्वारिकारयेत् ॥१३॥
पूर्वपश्चिमतश्चैव तथा वै दक्षिणोत्तरम् ।
त्रिकूटं कारयित्वा तु भागं तत्र तु कारयेत् ॥१४॥
कोणेषु चैव सर्वेषु कोणस्तंभान् प्रकल्पयेत् ।
सूत्रसन्धिषु सर्वेषु स्तम्भानन्यान् प्रकल्पयेत् ॥१५॥
मण्डपाङ्गानि सर्वाणि चान्यानि तु शचीपते ।
युक्त्या युक्तिविशेषेण कारयेत्तु यथाविधि ॥१६॥
चतुर्द्वारसमायुक्तं वितानाद्यैर्विभूषितम् ।
एवं तु मण्डपं कृत्वा सप्ताहात्पूर्वमेव तु ॥१७॥
मण्डपस्यानुरूपेण मध्ये वेदिं तु कारयेत् ।
आमेष्टकाभि: पक्वाभि: वेदिकां कारयेत् क्रमात् ॥१८॥
उत्तमेऽप्युत्तमां कुर्यान्मध्यमे मध्यमां कुरु ।
अधमेऽप्यधमां कृत्वा तन्माने* पुटमानत:* ॥१९॥
द्विताकोच्छ्रायसंयुक्तां दर्पणोदरसंनिभाम् ।
वेदिकां क्रमश: कृत्वा कुण्डानि परिकल्पयेत् ॥२०॥
*त्रितालं वेदिकायां तु दूरीभूतानि सर्वश:* ।
*चतुस्तालं द्वितालं वा विसृज्य परित: क्रमात्* ॥२१॥
(त्रितालं वेदिकायास्तु विसृज्य परित: क्रमात् ।
चतुस्तालं द्वितालं वा दूरीभूतानि सवर्श:?)
कारयेद्वह्निकुण्डानि तुर्याश्रादीनि साधक: ।
प्राक्पूर्वं..................प्रत्यक्संस्थितमन्तत: ॥२२॥
तस्यामास्?फालयेत् पश्चादायतं दक्षिणोत्तरम् ।
एकहस्तं द्विहस्तं वा ज्ञात्वा मानं तु लाञ्छयेत् ॥२३॥
द्वाभ्यां द्वाभ्यामथैकैकं लाञ्छयेत् कोणमत्स्यकम् ।
दिक्सूत्राणि क्रमात्तेषु प्रसार्यास्फाल्य यत्नत: ॥२४॥
चतुरश्रीकृतं क्षेत्रं चतुष्कोणसमं शुभम् ।
चतुरभ्यधिकं विंशदङ्गुलं चतुरश्रकम् ॥२५॥
सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत् खनेत् क्षितिम् ।
तस्यार्धं वा खनित्वा तु शिल्पिना कुशलेन तु ॥२६॥
कारयेच्चतुरश्रादिकुण्डानि विधिवत् क्रमात् ।
तालमानेन सर्वत्र कुण्डानि परित: क्रमात् ॥२७॥
कारयेच्चतुरश्रादि विस्तारायामतादृशम् (त: समम्?) ।
सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत् खनेत् क्षितिम ॥२८॥
खातस्य मेख्?ाला: कार्या:त्यक्त्वा चैवाङ्गुलिद्वयम् ।
प्रथमा सात्विकी प्रोक्ता द्वितीया राजसी मता ॥२९॥
तृतीया तामसी पूर्वा द्वादशाङ्गुलमुच्छ्रिता ।
अष्टाङ्गुला द्वितीया तु तृतीया चतुरङ्गुला ॥३०॥
चतुरङ्गुलविस्तारा: सर्वा: कार्यास्तु सन्ततम् ।
योनिर्दशाङ्गुला रम्या षट्चतुद्वर्‌यङ्गुलाग्रका?R ॥३१॥
योनिर्योनिरिवा(समा?)कारा गजोष्ठसदृशापि(शी तु?)वा ।
क्रमान्निम्ना तु कर्तव्या चतुरङ्गुलमायता ॥३२॥
मूलं तु त्र्यङ्गुलं ज्ञेयमग्रं तस्य षडङ्गुलम् ।
एकहस्तादि(स्तस्य?)कुण्डस्य लक्षणं कथितं त्विदम् ॥३३॥
द्विहस्ते द्विगुणं प्रोक्तं नाभिश्चैव तु मेखला ।
एकमेखलकं वापि कुण्डं संक्षेपकर्मणि ॥३४॥
कुण्डार्धं कोणभागार्धं दिशि चोत्तरतो बहि: ।
पूर्वपश्चिमतो यत्नात् लाञ्छयित्वा तु मध्यत: ॥३५॥
सर्वतो भ्रामितं कुण्डमर्धचन्द्रं भवेत् स्फुटम् ।
तत्कुण्डं सर्वसिद्ध्यर्थं सर्वसंपद्विवर्धनम् ॥३६॥
सर्वविघ्नोपशमनं दक्षिणे कारयेद बुध: ।
कुण्डाद्येवं(द्यव?)स्थितं सूत्रं कोणे यदतिरिच्यते ॥३७॥
तदर्थं दिशि संस्थाप्य भ्रामितं वर्तुलं भवेत् ।
वृत्तं तु परमं ज्ञेयं सर्वदु:खनिवारणम् । ॥३८॥
अनावृष्टिभयं नास्ति अतिवृष्टिभयं तथा ।
पद्माकारं तु सर्वत्र मेखलायां तु वर्तुलम् ॥३९॥
प्रत्येकैकं शचीनाथ मेखलोपरि साधक: ।
द्वादशं वा दलं लिख्य चाष्टपत्रं सकर्णिकम् ॥४०॥
तत्कुण्डं पद्ममित्युक्तं सर्वशास्त्रविशारदै: ।
ब्रह्मवृद्धिकरं ज्ञेयं यज्ञस्वाध्यायवृद्धिदम् ॥४१॥
तथैव चतुरश्रं तु इति शास्त्रस्य निश्चय: ।
त्रिकोणं वाब्जकुण्डं वा साधकेच्छानुरूपत: ॥४२॥
सोमे तु कारयेद्धीमान् सर्वविघ्नोपनाशनम् ।
पञ्चत्रिंशाङ्गुलं वापि द्वादशाङ्गुलमेव वा ॥४३॥
संगृह्याचार्यत:सूत्रं प्रसार्यास्फाल्य यत्नत: ।
नैऋते ह्यनिले चैव लाञ्छयेत् कोणमत्स्यकम् ॥४४॥
तथैव लाञ्छयेदैन्द्रे तत्त्रिकोणं भवेच्छुभम् ।
कारयेदवटं धीमान् शिल्पिना कुशलेन तु ॥४५॥
तत्तुद्रूपेण कुण्डेषु मेखलां परित: क्रमात् ।
कारयेत्तु शचीनाथ साधक: परमार्थवित् ॥४६॥
एतत्त्रिकोणमुद्दिष्टं शेषं साधारणं भवेत् ।
कुण्डपङ्क्ति: समाख्याता प्रकृतिस्त्रिगुणात्मिका ॥४७॥
सा योनि: सर्वभूतानां सिद्ध्यर्थं तु शचीपते ।
विद्यामन्त्रगणानां तु विमुक्तेश्चैव कारणम् ॥४८॥
प्राच्यां शिर:समाख्यातं बाहू कोणे व्यवस्थितौ ।
ऐशान्याग्नेयसंज्ञे तु यङ्घा वायव्यनैऋते ॥४९॥
उदरं कुण्डमित्युक्तं योनिर्योनिर्विधीयते ।
मेखलात्रितयं चैव गुणत्रयमुदाहृतम् ॥५०॥
एवं संक्षेपत: प्रोक्तं कुण्डानां लक्षणं क्रमात् ।
स्रुक्स्रुवौ मङ्गलांश्चैव (लान्यष्टौ?)तोरणानि तथैव च ॥५१॥
प्रवक्ष्याम्यधुना चैव तेषां लक्षणमुच्यते ।
अश्वत्थखदिराद्यैर्वा चतुर्विंशद्भि रङ्गुलै: ॥५२॥
प्रतिष्ठाद्युत्सवे चैव होमार्थं कारयेत् स्रुवम् (चम्?) ।
सप्तपञ्चाङ्गुलं वापि विस्तारं चतुरश्रकम् ॥५३॥
त्रिभागेन भवेद्गर्तं मध्ये वृत्तं सुशोभनम् ।
तिर्यगूर्ध्वं समं वापि तदर्धं वा खनेत् स्रुवम् (चम्?) ॥५४॥
अङ्गुलस्य चतुर्थांशं व्यपोह्यान्तेऽवटस्य तु ।
तस्यान्ते मेखलां सम्यक् गर्तं वै परित: क्रमात् ॥५५॥
कारयेन्मेखलामेकामुत्सेधं तु तथैव च ।
मेखलायास्तु परित: लिखेदब्जदलाकृतिम् ॥५६॥
द्वादशाष्टदलं वापि कारयेन्मेखलाधरे ।
कर्णिकां गर्तमध्ये तु लिखेच्छिल्पप्रमाणत: ॥५७॥
दलान्ते वलयं कुर्यात् चतुरश्रं समन्तत: ।
तदङ्गुलार्धविस्तारं कलाबिन्दुविभूषितम् ॥५८॥
सर्वालंकारसंयुक्तं द्विरेखायुक्समाचरेत् ।
द्वादशाष्टकमेवं वा यथारुचि लेखित् क्रमात् ॥५९॥
कण्ठं त्रिभागविस्तारं सार्धाङ्गुलसमायतम् ।
*द्विर*ङ्गुलायतं वापि तदग्रे तु मुखं भवेत् ॥६०॥
चतुरङ्गुलविस्तारं पञ्चाङ्गुलमथापि वा ।
त्रिकं द्व्यङ्गुलमात्रं स्यान्मध्ये धारां सुशोभनाम् ॥६१॥
सुषिरं कण्ठदेशे स्यात् प्रविशे*च्छिबिक* यथा ।
धाराया दक्षिणे वामे मुखे वृत्तं समालिखेत् ॥६२॥
कण्ठोर्ध्वे तु लिखेदास्यं सुशोभनमत: परम् ।
नासिकामुखमेकं वा वराहाननमेव च ॥६३॥
व्याघ्रगोमुखमेव स्यात् यथारुचि समाचरेत् ।
स्रुक्पृष्ठं शोधयित्वा तु परितोऽष्टदलं लिखेत् ॥६४॥
वृत्तापादं ततो बाह्ये न्यसेद्द्व्यङ्गुलमेव तु ।
तथैव दण्डमूले तु पदन्यासं यथाविधि ॥६५॥
अङ्गुष्ठाङ्गुलमानेन तद्वृत्ताङ्घ्रिं समाचरेत् ।
दण्डद्वितीयमध्यान्ते तृतीयस्याधरेऽम्बुजम् ॥६६॥
अष्टपत्रसमायुक्तमालिखेत् फलकायुतम् ।
घृतादिमध्यमे भागे कारयेत् परित: क्रमात् ॥६७॥
दण्डमूलेऽब्जमुकुलं त्रिलेखायुक्समाचरेत् ।
चतुरभ्य?धिकं विंशदङ्गुलं तच्छचीपते ॥६८॥
स्रुवं तु कारयेत्पश्चात् आननेन समन्वितम् ।
चर(ष?)कं द्व्यङ्गुलं वृत्तं कर्तव्यं तु सुशोभनम् ॥६९॥
गोष्पदं तु यथामग्नमल्पपङ्के तथा भवेत् ।
स्रुव(स्रुचो?) मूले मुखाद्ये च त्रिरेखा यवमानत: ॥७०॥
कारयेत्तु शचीनाथ सा च स्रुक् सर्वसिद्धिदा ।
मुखादित्र्यङ्गुलं हित्वा तदन्तेऽङ्घ्रिं समाचरेत् ॥७१॥
वृत्तं सुशोभनं पृष्ठे तद्देहाङ्गुलमानत: ।
तथैव स्रुवमूलेऽङ्घ्रिं विस्तारायामतादृशम् ॥७२॥
पद्मस्य मुकुलाकारं स्रुवमूलेऽथ कारयेत् ।
*परस्याक्ष्यङ्घ्रिहीनेन*कारयेद्वाथ स्रुक्स्रुवौ ॥७३॥
एतत् स्रुक्स्रुवमाख्यातं मङ्गलाष्टकमुच्यते ।
लोहजान्येव कुर्वीत अलाभे काष्ठजानि च ॥७४॥
अश्वत्थं वा पलाशं वा खदिरं वटमेव वा ।
पञ्चविंशाङ्गुलायामं द्वादशाङ्गुलविस्तृतम् ॥७५॥
द्व्यङ्गुलं तु घनं ज्ञेयं पीठं तु चतुरङ्गुलम् ।
तस्योपरि लिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥७६॥
शङ्खं चक्रं पताकं च श्रीवत्सं दर्पणं वृषम् ।
मत्स्ययुग्मं च कुम्भं च मङ्गलाष्टकमिष्यते ॥७७॥
द्वादशाङ्गुलमायामं शङ्खादीनां प्रचक्षते ।
तत्तद्रूपानुसारेण विस्तारं कारयेद्बुध: ॥७८॥
चामरे च महादीपे तेषां पार्श्वेषु कल्पयेत् ।
शङ्खादिमङ्गलानां तु छत्रं चोपरि विन्यसेत् ॥७९॥
अधुना तोरणानां तु वक्ष्यते लक्षण क्रमात् ।
अश्वत्थतोरणं प्राच्यां ऋग्वेदश्चैन्द्रदैवत: ॥८०॥
औदुम्बरं तथा याम्ये यजुश्च यमदैवतम् ।
न्यग्रोधं तु प्रतीच्यां वै सामंवरुणदैवतम् ॥८१॥
उत्तरे सोमदैवत्य: प्लक्षश्चाथर्वणो भवेत् ।
अश्वत्थं वाप्यभावे तु पूर्वादि चतुरोदिशि ॥८२॥
कल्पयेत् स्वस्वनाम्ना तु तत्तद्वृक्षस्वरूपकम् ।
सप्तहस्तसमायुक्तं पञ्चहस्तमथापि वा ॥८३॥
चतुर्हस्तायतं वापि यथारुचि समाचरेत् ।
तदर्धं पट्टिका तिर्यक् त्रित्रिशूलसमन्वितम् ॥८४॥
शूलायामं द्वितालं वा पादोनं वा शचीपते ।
पादशूलं मया प्रोक्तं नाहमेकादशाङ्गुलम् ॥८५॥
नवाङ्गुलं वा देवेन्द्र यथारुचि समाचरेत् ।
पादौ तौ पट्टिका तिर्यक् द्वाभ्यां द्वाविंशदङ्गुलम् ॥८६॥
वत्तं वा चतुरश्रं वा युक्त्या कुर्याद्यथाविधि ।
तोरणान् स्थापयेद्द्वारे स्वस्थाने च स्ववृक्षजान् ॥८७॥
खात्वा भूमौ द्वितालं तु मण्डपे मूलविद्यया ।
अथैकतालमानं वा खातयेदवटं धराम् ॥८८॥
तत्तद्गर्तेषु संस्थाप्य तोरणानि यथाक्रमम् ।
सुशोभनं तु पूर्वं स्यात् सुभद्रं नाम दक्षिणे ॥८९॥
सुबन्धुं वारुणे चैव सुहोत्रं नाम चोत्तरे ।
एतत्स्वनाममन्त्रेण पूजयेद्देशिकोत्तम: ॥९०॥
कुमुद: कुमुदाक्षश्च प्राच्यां दौवारिकौ स्मृतौ ।
दक्षिणद्वारपालाख्यौ पुण्डरीकोऽथ वामन: ॥९१॥
शङ्कुकर्ण: सर्पनेत्र: प्रतीच्यां द्वारपालकौ ।
उत्तरद्वारपालौ तु सुमुख: सुप्रतिष्ठित: ॥९२॥
तोरणाभ्यन्तरे स्थाप्य यथाष्टौ च यथादिशि ।
रक्ते पताके पूर्वस्यां दक्षिणस्यां तु पीतके ॥९३॥
पश्चिमेऽञ्जनसंकाशे शुक्लवर्णे तथोत्तरे ।
कुमुदाद्यांश्च भूतेशान् ध्वजेषु परिकीर्तितान् ॥९४॥
एवं संक्षेपत: प्रोक्तं मण्डपादि च स्रुक्स्रुवम् ।
पताकान्तं शचीनाथ दारुसंग्रहणं श्रृणु ॥९५॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां मण्डपादिलक्षणविधिर्नाम
द्वितीयोऽध्याय:

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP