संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
सप्तत्रिंशोऽध्याय:

विश्वक्सेनासंहिता - सप्तत्रिंशोऽध्याय:

विश्वक्सेनासंहिता


नारद:---
नमस्तेऽस्तु जगन्नाथ विष्णुपारिषदेश्वर ।
विष्वक्सेन नमस्तेऽस्तु नमस्ते विश्वकर्मणे ॥१॥
त्वत्तोऽधीतं मया तन्त्रं पञ्चरात्रार्णवामृतम् ।
दीक्षाशकुनविस्तारो न त्वया किञ्चिदीरित: ॥२॥
तत्सर्वं श्रोतुमिच्छामि प्रब्रूहि भगवन् मम ।
इति विज्ञापितो देवो विष्वक्सेनो महात्मना ॥३॥
प्रत्युवाच महजेजा: प्रणम्य गरुडध्वजम् ।
विष्वक्सेन:---
श्रुणु नारद तत्त्वेन महाविद्यां पुरातनीम् ॥४॥
मया पृष्ट: पुरा प्राह महाविष्णुर्जगन्मय: ।
साधकानां हितार्थाय चतु:षष्टिप्रभेदत: ॥५॥
शकुनानि जगन्नाथ: तान् सर्वान् प्रब्रवीमि ते ।
विघ्नेश: प्रथम: प्रोक्तो गाङ्गेयो मूषिकाध्वज: ॥६॥
तं पूजयित्वा विधिवत् प्रणम्य प्रार्थयेन् मुने ।
तस्मिन् प्रसन्ने विघ्नेशे सर्वदेवनमस्कृते ॥७॥
सर्वार्थसिद्धिर्भवति नात्र कार्या विचारणा ।
स एव नायकस्तेषां शकुनानां गणेश्वर: ॥८॥
तस्मात् सर्वप्रयत्नेन पूजयेद्विघ्ननायकम् ।
पूजाक्रमं प्रवक्ष्यामि संक्षेपेण महामुने ॥९॥
आवाहयेच्छुचौ देशे सुलिप्ते सुविचित्रिते ।
स्वासने दर्भसंकीर्णे कुसुमैरुपशोभिते ॥१०॥
गायत्र्या चासनं दद्यात् प्रणम्य गणनायकम् ।
अर्घ्यं पाद्यं तथाचामं मधुपर्कं तथैव च ॥११॥
स्नानं वस्त्रोपवीतं च भूषणं गन्धपुष्पकम् ।
धूपदीपं (-पौ?) निवेद्यादि स्तोत्रं रजमुखं स्मरन् ॥१२॥
कृत्वा पूजां गणेशस्य प्रणम्य प्रार्थयेत् प्रभुम् ।
गायत्र्या चैव तत्सर्वं कुर्यात्तन्त्रविचक्षण: ॥१३॥
एवं पूज्य तत: पश्चात् गन्धपुष्पादिभि: पुन: ।
पुस्तकं पूजजित्वा तु यथावद्विजितेन्द्रिय: ॥१४॥
आलिखेत् पुस्तकं सर्वं शकुनानि यथाक्रमम् ।
नारद:--
कथं देव निमित्तानि लिख्यते पुस्तके नरै: ॥१५॥
एतदाचक्ष्व भगवन् संशयो मे महानसौ ।
विष्वक्सेन:---
एवमेव मया पृष्ट: प्रोवाच भगवान् यथा ॥१६॥
तथैवात्र प्रवक्ष्यामि श्रृणुष्व मुनिपुङ्गव ।
विघ्नराज (-जो?) महाराति: महिष: शुकपीतक: ॥१७॥
कबन्धं न नदी चैव बृहज्जाली तथैव च ।
पुरुषश्च मृगश्चैव मार्जारो देवगौस्तथा ॥१८॥
देवागारो रथश्चैव ज्वर: कल्पद्रुमस्तथा ।
व्याघ्रप्रासादरक्षांसित मृगो ग्राहस्तथैव च ॥१९॥
मकरो वृश्चिकश्चैव पुष्कला(-रा?)वर्तकस्तथा ।
मत्स्ययुग्मं च श्येनं च श्रीवृक्षे च सरस्वती ॥२०॥
वानरं च (-रश्च?) महाचक्रं वृकशङ्खकपिञ्जला: ।
अङ्कुशं लोकमातङ्ग ऋक्षाश्वं राजहंसकम् ॥२१॥
धूमचामरसिंहाश्च पूर्णरिक्तघटौ क्रमात् ।
पद्मिनीकाकचन्द्राश्च ध्वजशूलौ च दर्पणम् ॥२२॥
नग्नो दीपश्च विधवा मङ्गलापितृभूस्तथा ।
कूर्म: कालीमहादुर्गा(-र्गे?)सर्पराजजरद्गवौ ॥२३॥
नृपब्रह्महरीशान् वै एते शकुनसूचका: ।
एकैकस्य भवेच्छाखा एक एव प्रकीर्तित: ॥२४॥
तान् सर्वान् क्रमशो वक्ष्ये यथावत्तान् निबोध मे ।
विघ्नेशमादितस्तत्र तत: श्लोकं प्रवक्ष्यते ॥२५॥
विघ्नेशो दृश्यते यत्र साधकेन्द्रेण धीमता ।
प्रार्थितस्य तु तां सिद्धिं तच्छिष्यायादिशेद्गुरु: ॥२६॥
शत्रुनाशं तथैवाग्रं राजपूजा च दृश्यते ।
धनलाभोऽर्थलाभश्च अभयं च भविष्यति ॥२७॥
कायक्लेशं तथा रोगं सर्वत्र भयमेव च ।
दृश्यते यत्र महिषं तत्र व्याधिर्भविष्यति ॥२८॥
विद्यासुखं महाज्योतिर्दृश्यते शुकपीतकम् ।
आयुश्च लभते यस्मात् बन्धूनां च सुखं भवेत् ॥२९॥
लम्बाननं (कबन्धं तु ?) यथादृष्टं वियोगं बन्धुभि: सह ।
युज्यते भयमन्युपग्रं पिशायेभ्यस्तथैव च ॥३०॥
दृश्यते यत्र कावेरी विपदं च विनश्यति ।
सुखं भ्?ावति सर्वत्र बहुव्रीहिर्भविष्यति ॥३१॥
वृद्धिर्भवति सस्यानां राजा च विजयी भवेत् ।
आयुरारोग्यदं नॄणां रोगनाशो भविष्यति ॥३२॥
दृश्यते तु बृहज्जाली मुखरोगं विनिर्दिशेत् ।
कृष्णकुष्ठशरीरे(?)तु गृहनाशमथापि वा ॥३३॥
पुरुषश्च (-षे च ?) मृगे दृष्टे ब्रह्मवर्चस्तपोयुत:(?) ।
अभिप्रेतार्थसिद्धिं च शुभं चैव विनिर्दिशेत् ॥३४॥
मार्जारा यत्र दृश्यन्ते बन्धुनाशं वियोगिता ।
दधिक्षीरघृतादीनां नाशो भवति नान्यथा ॥३५॥
देवगौर्दृश्यते यत्र शत्रुभ्यो भयमादिशेत् ।
सहवासं च पुत्राणां मातॄणां च विनाशनम् (?) ॥३६॥
देवालयेऽथ दृष्टे वै विद्यावृद्धिस्तथा भवेत् ।
पुत्रलाभोऽर्थलाभश्च भविष्यति न संशय: ॥३७॥
विमानं दृश्यते यत्र राज्यलाभो नृपस्य तु ।
शुद्रब्राह्मणवैश्यानां लाभ: सर्वो भविष्यति ॥३८॥
ज्वरे दृष्टे ज्वरं ब्रूयादङ्गहानि: क्षुधार्तता ।
हृत्ताप अर्थनाशश्च भविष्यति न संशय: ॥३९॥
कल्पद्रुमेऽथ दृष्टे वै राज्येन सदृशं सुखम् ।
ब्राह्मणस्य श्रियं ब्रूयादीप्सितार्थं भविष्यति ॥४०॥
व्याघ्रे दृष्टे भयं घोरं गवादीनां विनिर्दिशेत् ।
राजतो भयमत्युग्रं पुरुषस्य न संशय: ॥४१॥
प्रासादो दृश्यते यत्र पुत्रपौत्रै: सुखी भवेत् ।
धनधान्यसमृद्धिश्च भवेत्तत्र न संशय: ॥४२॥
निशाचरे च वै दृष्टे घोरं नॄणां भयं भवेत् ।
ब्राह्मणानां गवां चैव वधं ब्रूयुरसंशय: ॥४३॥
कृश्णे मृगेऽथ दृष्टे वै यज्ञकल्याणमादिशेत् ।
राष्ट्रशान्ति कुटुम्बस्य कीर्तिं वाथ विनिर्दिशेत् ॥४४॥
शिंशुमारेऽथ दृष्टे वै मरणं च भयावहम् ।
अजगोमहिषादीनां व्याधिं चार्तिं विनिर्दिशेत्‌ ॥४५॥
मकरे दृश्यमाने तु स्त्रीभोगं लभते ध्रुवम् ।
आरोगयमन्नलाभश्च लभते नात्र संशय: ॥४६॥
वृश्चिको दृश्यते यत्र विषेण मरणं भवेत् ।
हृत्तापमात्मपीडा च भार्याकलहमेव च ॥४७॥
पुष्कला(-रा?)वर्तके दृष्टे महद्वृद्धिर्भविष्यति ।
वृद्धिर्भवति सस्यानां सुभिक्षं क्षेत्रमेव च ॥४८॥
कीर्तिं वृद्धिं जयं चैव विन्दते परमं सुखम् ।
बलवृद्धिं सुभिक्षं च मत्स्ययुग्मं विनिर्दिशेत् ॥४९॥
श्येनस्तु दृश्ते यत्र शस्त्रेण मरणं भवेत् ।
पलायनं कुटुम्बस्य शत्रुभिर्भयमादिशेत् ॥५०॥
निधनं लभते सस्तु (यस्तु ?) सदा लाभविनिर्गगतम् ।
पुष्कलं धनधान्यं च वंशवृद्धिर्भविष्यति ॥५१॥
कृकलासो भवेद्यत्र ब्राह्मणैश्च विरुद्ध्यते ।
वर्णस्य संकरं ब्रूयात् त्वग्दोषं च विनिर्दिशेत् ॥५२॥
श्रुतलाभं च वा वृद्धिं कीर्तिलाभं च शाश्वतम् ।
व्यवहारे जयं चैव सरस्वत्यां विनिर्दिशेत् ॥५३॥
कुटुम्बस्य च दौर्बल्यं वर्णसंकरमेव च ।
वानरो दृश्यते यत्र मृगेभ्यो भयमेव च ॥५४॥
चक्रे तु विजयं नित्यं राज्यलाभमवाप्स्यति ।
व्याधिदुर्भिक्षनाशं च शत्रुनाशं विनिर्दिशेत् ॥५५॥
तस्करेभ्यो भयं नित्यं वृके दृष्टे न संशय: ।
क्षुत्पीडां राजपीडां च राष्ट्रस्य च विनिर्दिशेत् ॥५६॥
भयनाशं श्रिनयं चैव पुष्कलार्थं तथैव च ।
स्त्रीलाभं वस्त्रलाभं च पाञ्चजन्ये विनिर्दिशेत् ॥५७॥
पिङ्गला(?) दृश्यते यत्र शत्रुभिर्मरणं भवेत् ।
राष्ट्रस्य कलहं ब्रूयात् विषं भवति नान्यथा ॥५८॥
हस्तिलाभस्तथा राज्ञो अङ्कुशे तु विनिर्दिशेत् ।
समरे विजयं तेषां पुष्कलार्थं विनिर्दिशेत् ॥५९॥
वराहो दृश्यते यत्र सस्यनाशं विनिर्दिशेत् ।
शस्त्रक्षयं पुन: पश्येत् अर्थनाशं भयं तु वा ॥६०॥
पुत्रलाभं श्रियं चैव राज्यलाभं तथैव च ।
स्फुटमैरावते दृष्टे राज्यलाभं तु निर्दिशेत् ॥६१॥
ऋक्षराजेऽथ वै दृष्टे क्षेत्रनाशो भवेद्ध्रुवम् ।
स्थाननाशो भवेत्तत्र शत्रुवृद्धिं च निर्दिशेत् ॥६२॥
ग्रामे शान्तिर्मनस्तुष्टिर्मङ्गलायतनं भवेत् ।
आयुरारोग्यमैश्वर्यमर्थे(-श्वे?)न तु विनिर्दिशेत् ॥६३॥
राजहंसो (-से?) भवेन्नित्यं राज्यलाभो जयाय तु ।
आयुरैश्वर्यवृद्धिश्च पुष्कलाकीर्तिरेव च ॥६४॥
धूमे बन्धुविनाशश्च विद्युता मरणं भवेत् ।
निषादेभ्यो भयं चैव वैधव्यं च भविष्यति ॥६५॥
चामरे चैव दृष्टे तु ग्रामनाशो भविष्यति ।
अनावृष्टिश्च राज्यस्य अतिवृष्टिरथापि वा ॥६६॥
सिंहे दृष्टे भवेच्चैव अर्थलाभं च निर्दिशेत् ।
सद्वृद्धिं सर्वजन्तूनां पुत्रपौत्रविवर्धनम् ॥६७॥
पुत्रपौत्रविवृद्धिं च पुष्कलां श्रियमाप्नुयात् ।
पूर्णकुम्भे तु वै दृष्टे पुरुषाणां न संशय: ॥६८॥
शत्रूणां वृद्धिसंयुक्तं धनधान्यविनाशनम् ।
रिक्तकुम्भे तु वै दृष्टे भवत्येव न संशय: ॥६९॥
धनलाभं तथावाप्ति:(?) पुत्रलाभस्तथैव च ।
लभते सर्वलाभं च पुष्करिण्या: प्रदर्शने ॥७०॥
चिन्तितार्था विनश्यन्ति आयुरैश्वर्यनाशनम् ।
यस्मिन् काले तु संपश्येत् दुष्टकाकं सुदुर्मना: ॥७१॥
शत्रुक्षयं धनावाप्तिं समरे विजयं तथा ।
आयुरारोग्यसंप्राप्तिं पूर्णचन्द्रस्य दर्शनात् ॥७२॥
विजयं शत्रुनाशश्च धनधान्यसुखावहम् ।
आयुरारोग्यदं नॄणां उत्तमध्वजदर्शनात् ॥७३॥
शत्रुवृद्धिं धनच्छेदं सरोगं सस्यनाशनम् ।
संपश्यन् शूलराजानं नात्र कार्या विचारणा ॥७४॥
आरोग्श्यं बलमैश्वर्यं कीर्तिं विद्याधनागमम् ।
लभते नास्ति सन्देहो दर्पणस्य च दर्शनात् ॥७५॥
लाभहानिर्यशो हानिरायुर्हानिस्तथैव च ।
सर्वहानिर्भवत्येव नग्नस्यैव च दर्शनात् ॥७६॥
चित्तार्थं लभते तत्र शुभं वाप्यशुभं तु वा ।
शत्रुक्षयं च भवति प्रदीपं यस्तु पश्यति ॥७७॥
अर्थहानिर्मनस्ताप: गृहे दुश्चरितं भवेत् ।
विधवादर्शनं यस्य भवत्यत्र न संशय: ॥७८॥
अर्थलाभो मनस्तुष्टि: गृहे संपद्भविष्यति ।
चिन्तितार्थं लभेत्तत्र सुमङ्गल्या: प्रदर्शने ॥७९॥
श्मशानं दृश्यते यत्र ग्रामनाशं धनक्षयम् ।
बन्धुदेववियोगं च सर्वते भयमेव वा ॥८०॥
अभयं सर्वतत्त्वेषु कूर्मरापजप्रदर्शनात् ।
राज्यं श्रियं च संप्राप्य क्षेमारोग्ययुतो भवेत् ॥८१॥
शत्रुवृद्धिर्धनच्छेद: व्याधिर्दुर्भिक्षवर्धनम् ।
चिन्तितं नश्यते(!) तत्र महाकालीप्रदर्शनात् ॥८२॥
विजयं चार्थलाभं च कीर्तिश्रीवर्धनं तथा ।
पुत्रपौत्रविवृद्धिश्च दुर्गे दृष्टे न संशय: ॥८३॥
व्याधिं प्रवासं मरणं विपत्स्यति न संशय: ।
पञ्चास्यपन्नगं पश्येत् पापिभिश्चाभिभूयते ॥८४॥
व्याधिनाशो(?) महद्दु:खं कुटुम्बस्य विनाशनम् ।
आलोकिते महापापे गर्दभे स्यान्न संशय: ॥८५॥
जरद्गवं प्रपश्येता नरा: शोकार्णवं पुन: ।
व्रजन्ति व्याधिना पीडा कलहं च गृहे भवेत् ॥८६॥
चक्रवर्तिनमायान्तं अवलोक्य जनाधिपम् ।
श्रियं प्राप्नोति पुत्रांश्च पुष्टिं च लभते नर: ॥८७॥
चतुर्मुखं समालोक्य ब्रह्माणं कमलासनम् ।
सर्वाधिपत्यमाप्ने वंशवृद्धिश्च जायते ॥८८॥
विष्णुमालोक्य देवेशं शङ्खचक्रगदाधरम् ।
सर्वाधिपत्यमास्थाय स्थितिं च लभते नर: ॥८९॥
रुद्रमालोक्य भूतेशं शूलपाणिमुमापतिम् ।
शत्रुसैन्यं महज्जित्वा मोदते सह बन्धुभि: ॥९०॥
एते श्लोका मयोद्दिष्टा: शकुनानां विशेषत: ।
एतांस्तु पुस्तके लिख्य विवेकं सुमनोरमम् ॥९१॥
एकपत्रे तथैकैकं श्लोकं संलिख्य वाग्यत: ।
सूत्रेण सूत्रयित्वा तु पुष्पादिभिरथार्चयेत् ॥९२॥
अनुज्ञाप्य ततो देवं विघ्नेशं गणनायकम् ।
आनीय तु तत: शिष्यान् बद्धनेत्रान् यथाक्रमम् ॥९३॥
तेषां हस्ते तु पुष्पाणि निधाय च समाहित: ।
आदाय पुस्तकं पश्चात् प्रणवेन समाहित: ॥९४॥
शिष्यहस्ते निधायाथ नमस्कृत्वा प्रसाद्य च ।
प्रार्थयेच्च स तेनाथ विघ्नराजाग्निसंभवम् ॥९५॥
नमस्तेऽस्तु जगन्नाथ लम्बोदर गजानन ।
संशयेऽस्मिन् महाबाहो संत्यं संदर्शयस्व न: ॥९६॥
सत्यं हि भवतामाहु: मनुयस्तत्त्वदर्शिन: ।
इति विज्ञाप्य देवेशं शिष्यं ब्रूयात्तत: परम् ॥९७॥
विस्रंसयित्वा सूत्रं तु पत्रं गृह्णीष्व पुस्तके ।
इत्युक्तस्तु तत: शिष्य: स्रसयित्वा तु सूत्रकम् ॥९८॥
गृह्णीयात् पत्रमेकं तु हस्तप्राप्तं यदृच्छया ।
आचार्यस्तु ततो तेत्रबन्धनं प्रविमुच्य च ॥९९॥
देहि पत्रमिति ब्रुयात् शिष्यं प्रति समाहित: ।
शिष्यस्तु पत्रं दद्याच्च गुरुहस्ते महामुने ॥१००॥
गुरुस्तु वाचयेत् पत्रमसंमूढेन चेतसा ।
तदुक्तं विधिवज्ज्ञात्वा शुभं वा यदि वाशुभम् ॥१०१॥
तत: शिष्यं प्रतिब्रूयाद्यथोक्तं सर्वमेव तु ।
प्रतिशिष्यं तथा कृत्वा ज्ञात्वा कर्म शुभाशुभम् ॥१०२॥
दीक्षयेच्छिष्यमाचार्यस्तत्परं लक्षणान्वितम्
एतत् पुस्तकमादाय सूत्रयित्वा विचक्षण: ॥१०३॥
अन्येषामपि भक्तानामनेन विधिना पुन: ।
पूजयित्वा गणेशं तु पुस्तकं च यथाक्रमम् ॥१०४॥
शुभाशुभविधिं प्राज्ञ: प्रब्रूयाद्देशिकोत्तम: ।
न नास्तिकानां संपश्येत् नाभक्तानां कदाचन ॥१०५॥
न निन्दकानां सर्वेषां अनाचारजुषामपि ।
दुर्वृत्तानां च सर्वेषां बाह्यदीक्षाजुषामपि ॥१०६॥
असंभाष्येण पश्येच्च न विज्ञाते कदाचन ।
शिष्याणां वनितानां तु भक्तानामपि सर्वदा ॥१०७॥
संशयाविष्टचेतानां कृपणानां गुरौ सदा ।
अजिह्मकानां भक्तानां देयमेतद्यथातथम् ॥१०८॥
अनुक्तगुणयुक्तानां यदि पश्येत्तु (दद्यात्तु?) देशिक: ।
देवताश्च प्रकुप्यन्ते(!) न तथ्यं च भविष्यति ॥१०९॥
इति विज्ञाय सर्वं तु प्रपश्येच्छकुनानि तु ।
शकुनान्ते ततो विघ्ननायकं पूजयेत् क्रमात् ॥११०॥
पुस्तकं पूजयेत् पश्चात् गन्धपुष्पादिभि: पुन: ।
आचार्यं पूजयेत् पश्चात् सर्वस्वं वाधर्मेव वा ॥१११॥
यथावित्तानुसारेण(!) पूजयेद्गुरुपूजनम् ।
उद्वासयेत्ततो देवमाकाशे गणनायकम् ॥११२॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां दीक्षाशकुनविस्तारो
नाम सप्तत्रिंशोऽध्याय:

N/A

References : N/A
Last Updated : January 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP