संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
दशमोऽध्याय:

विश्वक्सेनासंहिता - दशमोऽध्याय:

विश्वक्सेनासंहिता


नारद:---
प्रतिमालक्षण किं वा मूर्तिभेदस्य लक्षणम् ।
कथं वा * सूर्यविन्यासो*(?) वद मे वदतां वर ॥१॥
विष्वक्सेन:---
साधु साधु महाप्राज्ञ *प्रश्नमेतज्जगद्धितम्*(?) ।
आदरात् प्रतिमां यत्नात् श्रृणुष्वावहितो भवा ॥२॥
परमात्मा भवेदादौ (द्य:?) द्वितीये (यो?) वासुदेवक: ।
संकर्षणस्तृतीय: स्यात् प्रद्युम्नस्तु चतुर्थक: ॥३॥
पञ्चमस्त्वनिरुद्धस्तु एताश्चैवादिमूर्तय: ।
चतूर्मूर्तिक्रमाच्चोक्ता: दशमूर्तिक्रमं श्रृणु ॥४॥
मत्स्य: कूर्मो वराहश्च नारसिंहोऽथ वामन: ।
जामदग्न्यश्च रामश्च बल: कृष्ण: सुरार्चित: ॥५॥
कल्किर्वि (ल्की वि?) ष्णुरिति प्रोक्त: दशमूर्तिक्रमस्तव ।
भेदं द्वादशमूर्तीनां कथयामि तवानघ ॥६॥
केशव: प्रथमस्तेषां मुने नारायण: परम् ।
माधवोऽन्योऽथ गोविन्दो विष्णु: स्यान्मधुसूदन: ॥७॥
त्रिविक्रमो भवेन्नाम्ना वामन: श्रीधरस्तथा ।
हृषीकेशो भवेदन्य: पद्मनाभस्तत: परम् ॥८॥
अत: स्मृतं(परं?) भवेद्ब्रह्ममूर्तिरस्मिन् महामुने ।
दामोदर इमं तत्वं श्रीमूर्तिं वदत: श्रृणु ॥९॥
विश्वरूपो भवेदेको यज्ञमूर्तिर्द्वितीयक: ।
तृतीयो वेदमूर्ति: स्यादिति मूर्तित्रयं भवेत् ॥१०॥
श्रियादिमूर्तिभेदं ते वक्ष्यामि मुनिसत्तम ।
श्रीमूर्ति: प्रथमोद्दिष्टा पुष्टिमूर्तिस्तत: परम् ॥११॥
मेधासरस्वतीदुर्गाविघ्नेशाश्च श्रियादिषट् ।
श्रियादिभेदमेवं स्याद्वक्ष्याम्यङ्गुलिमानत: ॥१३॥
तिलाष्टकं यव: प्रोक्तो यवाष्टावङ्गुली स्मृता ।
व्रीहित्रयोच्छ्रितं वापि यवाष्टौ तिर्यगेव वा ॥१४॥
अथवाङ्गुलिमानं तु श्रृणु मत्तस्तपोधन ।
देशिकाङ्गुलिमध्यस्य मध्यरेखासमा मुने ॥१५॥
मध्यं मध्यकरस्याथ करमध्याङ्गुलेस्तत: ।
मध्यपर्वसमावृत्तिर्मुने मात्राङ्गुलं च तत् ॥१६॥
इति त्रिधा (?)ङ्गुलि: प्रोक्ता तास्विष्टाङ्गुलिना मुने ।
विमानस्यापि बेरस्य मानं कार्यं तथाधुना ॥१७॥
अथाष्टमङ्ग्रलानां च स्रुक्स्रुवयोस्तोरणस्य वा ।
वेद्यामण्डपकुण्डस्य विधाने समिधश्च वै ॥१८॥
स्नपनस्य * चैवमादैतान् विधौ देशिक: सुपरि(?) ।
शुद्धमात्राङ्गुलप्रमाणैर्मेधा विधिना
प्रयत्नतो मतिमान्*(?) ॥१९॥
अथवा वै हि देवर्षे मानमार्गविधानत: ।
अष्टमङ्गलकादीनां मानार्थं वदतो मुने(?) ॥२०॥
आचार्यहस्तस्य कनिष्ठिकाद्यै: चतुर्भिरेवाङ्गुलिभिर्महर्षे ।
मध्यमाङ्गुलेर्मध्यमपर्वभागे तिर्यग्विसर्पद्भिरिहेव मेयम् ॥२१॥
द्वादशाङ्गुलमानं हि तालमित्यभिधीयते ।
तालद्वयं भवेद्धस्तमिति मानविदो विदु: ॥२२॥
इत्युक्तं त्रिविधं मानमङ्गुलीनां प्रभेदत: ।
प्रतिमालक्षणं वक्ष्ये श्रृणुष्वावहित: सदा ॥२३॥
बेरमानं विमानाद्वा द्वारमानेन वा पुन: ।
गर्भमानेन वा ज्ञेयं मूलबेरप्रमाणत: ॥२४॥
मूलप्रासादविस्तारं यद्बाह्येषु प्रमाणत: ।
तस्यार्धं श्रेष्ठमित्युक्तं तदर्धं मध्यमं स्मृतम् ॥२५॥
तदर्धमधमं प्राहु: प्रतिमोत्सेधमत्र वै ।
एवं प्रासादमानं तु द्वारमानमत: श्रृणु ॥२६॥
द्वारात् पादाधिकं श्रेष्ठं द्वारमानं तु मध्यमम् ।
द्वारस्य पादहीनं यदधमं प्रतिमोच्छ्रयम् ॥२७॥
गर्भमानं प्रवक्ष्यामि श्रृणु नारद तत्त्वत: ।
त्रिपादद्वयदीर्घं (र्घा?)वा प्रतिमा सोत्तमा स्मृता ॥२८॥
पञ्चभागसमोत्तुङ्गं(ङ्गा?) प्रतिमा मध्यमा तु सा ।
गर्भगेहार्धतुङ्गा या सावरा प्रतिमोच्छ्रया ॥२९॥
गर्भमानमिति प्रोक्तं चित्रं चाप्यर्धचित्रकम् ।
चित्राभासविधिश्चेति श्रृणु नारद सांप्रतम् ॥३०॥
कालयोगप्रमाणेन कर्तव्या प्रतिमा शुभा ।
चित्रं चाप्यर्धचित्रं च चित्राभासं तथैव च ॥३१॥
त्रिविधं प्रतिमाकर्म शास्त्रज्ञा: संप्रचक्षते ।
दृश्यतेऽवयवा यत्र प्रतिमायां समन्तत: ॥३२॥
मानोन्मानप्रमाणाभि:(द्यै:?)तच्चित्रमिति पठ्यते ।
शिलागताया यस्यास्तु पृष्ठभागो न दृश्यते ॥३३॥
मानप्रमाणसंयुक्ता सार्धचित्रमिति स्मृता ।
या स्थितालेख्यरूपेण लिखितापि(चैव?)शिल्पिभि: ॥३४॥
मानप्रमाणसंयुक्ता सा चित्राभास उच्यते ।
उत्तमं तु फलं चित्रं मध्यमं चार्धचित्रकम् ॥३५॥
आलेख्यमधमं प्रोक्तं प्रतिष्ठा(मा?)कर्मणि क्रमात् ।
इत्युक्तं प्रतिमाकर्म श्रृणु पीठविधिं मुने ॥३६॥
बेरोच्छ्रायं त्रिधा कृत्वा भागैकं पीठिकोच्छ्रयम् ।
चतुर्भागैकभागं तु चासने स्थानकोच्छ्रयम् ॥३७॥
अथवा पीठमेवं वा श्रृणु नारद सांप्रतम् ।
पादपद्मं भवेत्फुल्लमष्टपत्रं सकर्णिकम् ॥३८॥
द्वारात् पादांशविस्तारं तावदुत्सेधसंयुतम् ।
तस्य नालं भवेद्वृत्तं चतुरश्रं तु वा पुन: ॥३९॥
वृत्तं शिव इति प्रोक्तं चतुरश्रं पितामह: ।
हस्तमात्रं तदायामं तन्मानं नाह उच्यते ॥४०॥
स्थानकस्येदमाख्यातमासनस्याधुनोच्यते ।
गर्भद्वारयुगांशं तु पादपद्मोच्छ्रयं भवेत् ॥४१॥
तावदायामविस्तार: पूर्ववच्छेषमुच्यते ।
एतद्याने न शयने कार्यं नैव कदाचन ॥४२॥
इत्युक्तं मूलबेरादिबिम्बानां लक्षणं मुने ।
लक्षणं चासनस्यापि तवेदानीं प्रदर्शितम् ॥४३॥
अत ऊर्ध्वं प्रवक्ष्यामि कर्मार्चायास्तु लक्षणम् ।
मूलबेरस्य दीर्घस्य त्रिभागैकं तु कौतुकम् ॥४४॥
वेदभागैकभागं वा भूतभागैकभागकम् ।
श्रेष्ठमध्यमहीनं तु त्रिविधं कौतुकं भवेत् ॥४५॥
वेदभागैकभागं वा भूतभागैकभागकम् ।
श्रेष्ठमध्यमहीनं तु त्रिविधं कौतुकं भवेत् ॥४५॥
अथवा कुरु कर्मार्चां मूलबेरस्य सांप्रतम् ।
मूलबेरायतार्धे तु भूतभागैकभागकम् ॥४६॥
उत्सवप्रतिमायामं स्नपनस्य तथा भवेत् ।
तद्गुणांशैकभागं तु बलिबेरोच्छ्रयं भवेत् ॥४७॥
कर्मार्चाया: प्रमाणं वा कुर्याद्वा लक्षणं भवेत् ।
उक्तैर्लोहै: कृता पुण्यानुक्तैर्लोहै: कृताशुभा ॥४८॥
त्रिगुणाष्टाङ्गुलोत्सेधमथवाष्टदशाङ्गुलम् ।
षोडशाङ्गुलकं वापि द्वादशाङ्गुलमेव वा ॥४९॥
अथवाष्टाङ्गुलोत्सेधं बलिबिम्बमथोच्यते ।
*पादाधिकदशैकं तु*(?) [द्विर] ष्टाङ्गुलिना मुने ॥५०॥
बलिबिम्बोच्छ्रयं कृत्वा चोत्तमं परिकीर्तितम् ।
एकादशाङ्गुलोत्सेधं मध्यमं बलिकौतुकम् ॥५१॥
अष्टाङ्गुलं वा कुर्वीत बलिबिम्बाधमं स्मृतम् ।
तीर्थबिम्बं तथैव स्यादिति शास्त्रस्य निश्चय: ॥५२॥
हीनमानं न कर्तव्यं मूलबिम्बात् कदाचन ।
षडङ्गुलायता चैव नैव कार्या विजानता ॥५३॥
मूलबेरत्रिभागैकमुत्सवप्रतिमा भेवत् ।
उत्सवप्रतिमायामां स्नपनार्चां तु कारयेत् ॥५४॥
इति कर्मार्चनादीनां विविधि मानमीरितम् ।
विध्याचारविधानेन यथायोगं समाचरेत् ॥५५॥
अत ऊर्ध्वं प्रवक्ष्यामि स्वार्थार्चायास्तु लक्षणम् ।
लोहजा मणिजा वापि राजता ताम्रनिर्मिता ॥५६॥
एता: प्रशस्ता विप्राणां क्षत्रियस्य सुवर्णजा ।
राजता वापि वैश्यस्य राजता ताम्रका शुभा ॥५७॥
शूद्रस्य ताम्रकैर्वा स्यात् सर्वेषां वापि ताम्रजा ।
लोहजा: प्रतिमा: प्रोक्ता: निर्दोषा: समुदाहृता: ॥५८॥
रत्नजास्त्रिविधा: प्रोक्ता: सौम्याग्नेयी समेति च ।
शशिकान्तमयी सौम्या सूर्यकान्तमयी परा ॥५९॥
स्फटिकेति समा प्रोक्ता पूर्वा पूर्वोत्तमोत्तमा ।
द्व्यङ्गुलं तु यदुत्सेधमथवा चतुरङ्गुलम् ॥६०॥
अङ्गुलित्रयमानेन मणिबिम्बमिहोच्यते ।
एवमात्मार्थबिम्बानां लक्षणं विद्धि पूर्वकम् ॥६१॥
पूर्वं कर्मार्चनादीनामुत्तमादित्रि(वि?) भेदत: ।
उक्तं हि लक्षणं तेन चात्मार्थेऽपि भवेद्विधि: ॥६२॥
फलकायां पटे कुड्ये लिखितानां तु लक्षणम् ।
कर्मार्चालक्षण यद्वत्तद्वदुक्तं प्रमाणकम् ॥६३॥
अत्र किंचि(कश्चि?) द्विशेषोऽस्ति क्रमुकाद्येन वा पुन: ।
पालाशेन तु बिल्वेन खादिरेण तु वा पुन: ॥६४॥
उदुम्बरेण वा पश्चात् वकुलेन महामुने ।
पनसेन द्रुमेष्वेषु लब्धेन तु विशेषत: ॥६५॥
द्व्यङ्गुलं तु घनं चैव चतुरङ्गुलमायतम् ।
चतुरश्रं तु वा वृत्तं मेखलात्रयसंवृ(यु?) तम् ॥६६॥
तस्यो(?)परि लिखेदब्जमष्टपत्रं तु वा पुन: ।
दलैर्द्वादशभिर्युक्तं सर्वशोभासमन्वितम् ॥६७॥
कर्णिकायां न्यसेत् तस्य नवरत्नं विशेषत: ।
तस्मिन् वा कर्णिकाग्रे वा फलकादिषु कर्णिकाम् ॥६८॥
आवाह्य पूजयेद्देवमात्मार्थयजनं प्रति ।
मूलबेरादिबिम्बानां स्थानभेदं मुने श्रृणु ॥६१॥
प्रासादस्य तु गर्भांशे सप्तभागं गी?) कृते मुने ।
पुटा(पदा?) न्येकोनपञ्चाशत्तन्मध्यं ब्राह्ममुच्यते ॥७०॥
तद्बाह्ये देवभाग: स्यात् (दैवतं स्थानं?) तद्बाह्ये मानुषं भवेत् ।
पैशाचं तद्बहिर्ज्ञेयं स्थानभेदमुदीरितम् ॥७१॥
ब्राह्मे स्यादर्चनं पीठमिति बेरं (मेकबेरे?) तथा मुने ।
बहुबेरप्रतिष्ठा च (ष्ठायां?) पीठिका चामरांशके ॥७२॥
मानुषे परिवाराश्च पैशाचे हेतय: स्मृता: ।
आसने यदि कर्तव्ये मानुषे (षं?) किंचिदाश्रयेत् ॥७३॥
दैवे च मानुषे चैव कुर्वीत शयनक्रियाम् ।
उक्तस्थानं विना तत्र यदि कुर्यात् प्रमादत: ॥७४॥
मण्डलेशस्य राज्ञश्च स्थापकश्च (स्य) विपद्ध्रुवम् ।
न फलन्ति क्रियास्तत्र नात्र कार्या विचारणा ॥७५॥
यजमानस्य पुत्रो वा म्रियते नात्र संशय: ।
दुर्भिक्षं जायते घोरं सर्वं राष्ट्रं विनश्यति ॥७६॥
तस्मात् सर्वप्रयत्नेन स्थापयेत् प्रतिमादिकम् ।
नित्योत्सवादिबिम्बानां स्थानं नारद कथ्यते ॥७७॥
स्थापयेद्बलिबिम्बं तु कर्मार्चादक्षिणे सुधी: ।
स्नानबिम्बं तु यत्नेन बलिबिम्बस्य दक्षिणे ॥७८॥
उत्सवप्रतिमास्थानं कर्मार्चावामपार्श्वत: ।
उत्सवप्रतिमावामे यात्रा (तीर्थ?) बिम्बस्य चैव हि ॥७९॥
संस्थापयेत् क्रमेणैव देशिकस्तन्त्रवित्तम: ।
अन्यथास्थापिते कर्ता महद्भयमवाप्नुयात् ॥८०॥
राजा कलहमाप्नोति ग्रामश्चापि विनश्यति ।
इति नित्योत्सवाद्यर्चास्थानभेद: प्रदर्शित: ॥८१॥
अथ वा मूलबेरादिबिम्बानां लक्षणं श्रृणु ।
मूलबेरं तु कर्मार्चा नित्योत्सवमत: परम् ॥८२॥
महोत्सवं तु देवर्षे स्नपनार्चा तथैव च ।
तरुणालयमित्युक्तं प्रतिमाषट्कमीरितम् ॥८३॥
इत्यमीषां प्रमाणानि श्रृणु नारद सांप्रतम् ।
षण्णवत्यङ्गुलायामो उत्तमस्योच्छ्रयो भवेत् ॥८४॥
इत: पक्षाङ्गुलैर्हीनो मध्यमस्योच्छ्रयो भवेत् ।
एकपञ्चाशदित्युक्त: अधमस्योच्छ्रयो भवेत् ॥८५॥
इत्युक्तमादिबेराणामुत्सेधो त्रिविधस्त्विति ।
एकबेरप्रतिष्ठायामधमं बेरमुच्यते ॥८६॥
*कर्मार्चा नोत्तमं मानमुक्तं तन्मानतो भवेत्*(?) ।
इति शैलमयी यत्र स्थाप्यते प्रतिमा मुने ॥८७॥
एकबेरविधानेन तत्रायं विधिरुचयते ।
इत्येकबहुबेराणामुक्तमुत्सेधलक्षणम् ॥८८॥
उत्सेधस्यानुरूपेण कार्यं विस्तारकं मुने ।
बहुबेरप्रतिष्ठायां देवीनां लक्षणं श्रृणु ॥८९॥
देवस्य बाहुमूलान्तं देवीनामिति चोच्छ्रयम् ।
स्तनान्तं वा मुनिश्रेष्ठ चोच्छ्रयं परिपठ्यते ॥९०॥
देवीनां दक्षिणे हस्ते पद्मं मुकुलकं न्यसेत् ।
पद्मं तु वामहस्ते स्यात्(चेत्?) महद्भयमवाप्नुयात् ॥९१॥
राजा कलहमाप्नोति तस्माद्यत्नेन वर्जयेत् ।
इत ऊर्ध्वं प्रवक्ष्यामि कर्मार्चादेरथोच्छ्रयम् ॥९२॥
चतुर्विंशतिमानं तु (-र्विंशाङ्गुलायामं?)उत्तमं विद्धि नारद ।
द्वादशाङ्गुलमायामं मध्यमं बेरमेव वै ॥९३॥
अष्टाङ्गुलायतं यत्तदधमं परिकीर्तितम् ।
नित्योत्सवस्य बिम्बस्य द्वादशाङ्गुलमायतम् ॥९४॥
अष्टाङ्गुलमथो वापि चतुरङ्गुलमेव वा ।
एवं ज्ञात्वा मुनिश्रेष्ठ कारयेद्बलिकोतुकम् ॥९५॥
महोत्सवस्य द्वाविंशच्चै(त्ये?)कं वा दीर्ध उच्यते ।
अध्यर्धाङ्गुलहीनं वा अङ्गुलद्वयहीनकम् ॥९६॥
त्रयाङ्गुलवि (अङ्गुलत्रय?)हीनं वा चोत्सवस्य महामुने ।
इत ऊर्ध्वं तु(न?) कर्तव्यं हीनाधिक्यं तु नारद ॥९७॥
तीर्थार्थं स्नपनार्थं चैवो (चाप्यु?) त्सवार्थं तथैव च ।
मूर्त्यभावे मुनिश्रेष्ठ बिम्बेनैकेन चाप्यलम् ॥९८॥
अस्य बिम्बस्य वक्ष्यामि लक्षणं श्रृणु नारद ।
विंशत्यङ्गुलमानं यदुत्तमं परिकीर्तितम् ॥९९॥
षोडशाङ्गुलमानं यत् मध्यमं संप्रचक्षते ।
द्वादशाङ्गुलमानं यदधमं परिचक्षते ॥१००॥
अत ऊर्ध्वं श्रृणुष्वान्यत् तरुणालयमुत्तमम् (बेरकम्?) ।
षोडशाङ्गुलमानं यदुत्तमं बेरमुच्यते ॥१०१॥
द्वादशाङ्गुलमानं यन्मध्यमं बेरमुच्यते ।
अष्टसप्ताङ्गुलिर्वापि चतुरङ्गुलिरेव वा ॥१०२॥
कारयेल्लक्षणोपेतमधमं परिचक्षते ।
इत ऊर्ध्वं प्रवक्ष्यामि श्रृणु नारद सांप्रतम् ॥१०३॥
मूलबेरादिबिम्बानां स्वरूपं मुनिसत्तम ।
अष्टबाहुं चतुर्बाहुं द्विबाहुं वाथ नारद ॥१०४॥
यजमानेच्छया कार्या मूलबेरादयस्त्विति ।
स्थानयानासनं वापि शयनं वा प्रकल्पयेत् ॥१०५॥
अत्र कश्चिद्विशेषोऽस्ति शयने मुनिसत्तम ।
अनिरुद्धं तथा पद्मनाभमूर्तिमथापि वा ॥१०६॥
संज्ञात्वा लक्षणोपेतं शाययेद्विधिचोदितम् ।
यत् कृत्वा मूलबेरं तु द्विभुजं चेद् द्विजोत्तम ॥१०७॥
कर्मार्चनादिबिम्बानां लक्षणं वा च (स्याच्च?) तुर्भुजम् ।
मूलबेरं तु (च?) कर्मार्चा द्विभुजं चेन्मुनीश्वर ॥१०८॥
बालादीनां तु बिम्बानां लक्षणं वा च (स्याच्च?) तुर्भुजम् ।
महोत्सवस्य बिम्बस्य द्विभुजं वा चतुर्भुजम् ॥१०९॥
शयनस्य मया प्रोक्तो विशेषो मुनिसत्तम ।
एवमुक्तप्रकारेण प्रतिमां कारयेत् क्रमात् ॥११०॥
मूलार्चा चाष्टबाहुश्चेत् कर्मार्चादिचतुर्भुजम् ।
द्विभुजं यदि चेत्तत्र सर्वसंहारकारणम् ॥१११॥
तस्मात् सर्वप्रयत्नेन द्विभुजं न प्रकल्पयेत् ।
अष्टबाह्वोस्तु बिम्बस्य शयनं न प्रकल्पयेत् ॥११२॥
तथा मत्स्यादिमूर्तीनां शयनं तु न कारयेत् ।
श्रियादिविघ्नपर्यन्तमूर्तीनां च तथाविधि ॥११३॥
इदं तु तव वक्ष्यामि गुह्याद्गुह्यतरं मुने ।
योऽसौ नारायण: साक्षात् स हि विघ्नेश उच्यते ॥११४॥
योऽसौ विघ्नेश इत्युक्त: सो हि नारायण: स्मृत: ।
वासुदेवमयत्वाच्च ह्यावृतत्वान्महामुने ॥११५॥
नैव जानन्ति तद्भेदं मुनयस्तत्वदर्शिन: ।
इदं तु नावमं मन्ये गुह्यादेकं तु नारद ॥११६॥
देवैरभिहितज्ञानं तव स्नेहात् प्रदर्शितम् ।
तस्मात् श्रियं च दुर्गां च वाणीं विघ्नेशमेव च ॥११७॥
स्वातन्त्र्येणार्चयेद्धीमान् सर्वकामार्थसिद्धये ।
श्रियादीनां तु बोद्धव्यं लक्षणं तन्त्रवित्तमै: ॥११८॥
तस्माच्छ्रियादिमूर्तीनां स्वातन्त्र्ये तु परार्थके ।
उक्तमात्मार्थपूजायां पूर्ववल्लक्षणं भवेत् ॥११९॥
मूलबेरस्य बाह्वन्त उत्सेधो लक्ष्मणस्य तु ।
भरतस्य तथोत्सेध इति तन्त्रे विदुर्बुधा: ॥१२०॥
लक्ष्मणस्यापि बाह्वन्त: शत्रुघ्नस्योच्छ्रयो भवेत् ।
आत्मार्थयजनं वक्ष्ये श्रृणु नारद तत्वत: ॥१२१॥
षोडशाङ्गुलमु (को?) त्सेध उत्तमं संप्रचक्षते ।
मध्यमं तु तदर्धं स्यात् द्व्यङ्गुलं तु कनीयसम् ॥१२२॥
सुवर्णादिकृतानां च (वा?) लेख्यानां फलकादिषु ।
मानमेवं विजानीयादात्मार्थमिति कीर्तितम् ॥१२३॥
उक्तोत्सेधानुरूपेण कार्यं विस्तारलक्षणम् ।
सुवर्णादीनि वस्तूनि श्रृणुष्वैषां फलानि च ॥१२४॥
हेमरूप्यश्च ताम्रं च रीतिशैलं च धातव: ।
दारुश्च मृत्प्रश्स्तानि प्रतिमाप्रतिपादने ॥१२५॥
दद्यात् सुवर्णजाप्यासां पुष्टिकीर्तिसुखं नृणाम् ।
रौप्यलोहमयी सा तु सुखं सर्वत्र यच्छति ॥१२६॥
ताम्रजा प्रतिमा दद्यात् पुत्रपौत्रधनं तु वे ।
राजताखिलपापानि क्लेशदु:खानि निर्दहेत् ॥१२७॥
शैलजा प्रतिमा साक्षात् सौभाग्यायु: सुखानि च ।
दारुजा प्रतिमा दद्यात् बलारोग्ययशांसि च ॥१२८॥
मृण्मयी सर्वकामानां फलदात्री विशेषत: ।
इति भेदानि वस्तूनि फलान्येषां च नारद ॥१२९॥
प्रतिमाकरणे प्रोक्तं (-णोक्तानि?) तव स्नेहान्महामुने ।
अत ऊर्ध्वं प्रवक्ष्यामि शिलासंग्रहणं तव ॥१३०॥
दारुसंग्रहणं चैव शूलस्य स्थापनं मुने ।
मृत्संस्कारादि यत्सर्वमेवमाद्यं महामुने ॥१३१॥
पूर्वभागे यथोद्दिष्टं तथा वै पञ्च(?) कारयेत् ।
अथवा मुनिशार्दूल श्रुणुष्व प्रतिमाविधिम् ॥१३२॥
पद्मोद्भवपुराणोक्तविधानेन शिलाग्रह: ।
शिलाग्रहणपूर्वं यत् मृत्संस्कारान्तमेव तत्(च) ॥१३३॥
विश्वकर्मविधानोक्तं शिल्पलक्षणलक्षितम् ।
साधकस्याज्ञया शिल्पी कर्म कुर्यात् समाहित: ॥१३४॥
सर्वलक्षणसंयुक्तं सर्वावयवशोभितम् ।
सर्वाभरणसंयुक्?तं प्रभामण्डलमण्डितम् ॥१३५॥
पादाद्यवयवसंयुक्?तं (-वैर्युक्?तं?) भूषणैर्मकुटेन च ।
विराजमानं कुर्वीत साधक: शिल्पिना सह ॥१३६॥
क्रियते दर्शनार्थं यद्भक्?तानां बिम्बमुत्तमम् ।
तत्तस्य लक्षणं ब्रूहि (विप्र?) वक्?तुं सर्वं न शक्यते ॥१३७॥
नारद:---
देवदेव जगन्नाथ ज्ञातं सर्वं त्वयोदितम् ।
छिन्धि संशयमद्य त्वं यन्मे मनसि वर्तते ॥१३८॥
एकत्र स्थापितं बिम्बं किमन्यत्रोचितं न वा ।
एतत् कथय मे तेन कृतार्था: स्मो वयं प्रभो ॥१३९॥
विष्वक्सेन:---
श्रृणु नारद वक्ष्यामि साधूक्?तं यत् त्वयाधुना ।
गुह्याद्गुह्यतरं चैव न प्रकाश्यं तपोधन ॥१४० ॥पञ्चरात्रेण यत्पूर्वं (विधिना?) विमाने (नं)यत्प्रतिष्ठितम् ।
तत्रार्चा यार्चनाहीना सा स्यात्तच्छास्त्रनिर्मिते ॥१४१॥
अनन्यत्र (अन्यतन्त्र?)कृते धाम्नि तत्रार्चा मन्दिरान्तरे ।
अन्यतन्त्रकृते न स्यादिति शास्त्रस्य निश्चय: ॥१४२॥
यत्र यत्र विमाने वै एकतन्त्रप्रतिष्ठिते ।
तत्र तत्र भवेदर्चा न तन्त्रान्तरसंभवा ॥१४३॥
एकतन्त्रार्चिते बिम्बे मन्दिरे वा कदाचन ।
तन्त्रान्तरार्चना न स्याद्यदि कुर्यान्महद्भयम् ॥१४४॥
यत्र यत्र मुने नात्रा (चार्चा?) तन्त्रसंकरसंभवा ।
तत्र तत्र महान् दोषो राजा राष्ट्रं च नश्यति ॥१४५॥
तस्मात् सर्वप्रयत्नेन सर्वलोकहितैषिणा ।
येन न स्यात्तथा कुर्यात् तन्त्रदोषसमुद्भव: ॥१४६॥
नारद:---
एतानि वर्जितै: सर्वै: कृतं चेत् तत्फलं प्रभो ।
वर्ज्यबिम्बार्चिते (र्चने?) किं वा वदस्व वदतां वर ॥१४७॥
विष्वक्सेन:---
मोहाद्वाथ भयाल्लोभात् वर्जि(गर्हि?) ताभि: शिलादिभि: ।
निर्मितेनैव बिम्बादीन् *अर्चयेन्नोदितैरपि* ॥१४८॥
शिलाद्याभि: निषिद्धाभि: कुर्याद्वा कारयेद्यदि ।
उत्सन्नं याति तद्ग्रामं बिम्बं तद्यावदास्थितम् ॥१४९॥
राज्येऽपि कलहं ब्रूयात् राजाप्यत्र विनश्यति ।
तस्मात् सर्वप्रयत्नेन निषिद्धं वर्जयेत् सुधी: ॥१५०॥
इति संक्षेपत: प्रोक्तं प्रतिमालक्षणं तव ।
अत ऊर्घ्वं प्रवक्ष्यामि परमात्मादिभेदनम् ॥१५१॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां
प्रतिमालक्षणादिविधिर्नाम दशमोऽध्याय:॥

N/A

References : N/A
Last Updated : January 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP