संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
द्वात्रिंशोऽध्याय:

विश्वक्सेनासंहिता - द्वात्रिंशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
अथात: संप्रवक्ष्यामि हेतिराजस्य लक्षणम् ।
शृणु नारद गुह्येन(?) उत्तमादि क्रमेण तु ॥१॥
सहस्रारं महाचक्रं शतारं वार्धमेव वा ।
षोडशारं तु वा चक्रं द्वादशारमथापि वा ॥२॥
कारयेन्मुनिशार्दूल सौवर्णादिक्रमेण तु ।
स्वर्णेन रजतेनापि ताम्रलोहेन वा मुने ॥३॥
कारयेद्धेतिराजानमुत्तमाधममध्यत: ।
उत्तमं हेतिराजस्य लक्षणं प्रथमं श्रृणु ॥४॥
अङ्गुष्ठाङ्गुलमानेन द्वादशाङ्गुलमायतम् ।
भ्रामयेच्चक्ररूपेण विस्तारायामतादृशम् ॥५॥
अथवात्र मुनिश्रेष्ठ मानमार्गं विधीयते ।
ग्रामराजानुकूलेन नक्षत्रेणैव कारयेत् ॥६॥
शिल्पशास्तानुरूपेण कारयेच्छिल्पवित्तमै: ।
षड्दिग्वाथ चतुर्दिग्वा लिखेज्ज्वालाग्निरूपिणाम् ॥७॥
चक्रेण द्विगुणीकृत्य दण्डाकारायतं भेवत् ।
षडङ्गुलं तु तन्नाहं पद्ममष्टाङ्गुलोच्छ्रयम् ॥८॥
विंशत्यङ्गुलमानं तत् पादायतं क्रमात् सदा ।
कर्णिकां द्वादशाङ्गुल्या कारयेत् सुमनोरमाम् ॥९॥
कारयेच्चक्रमध्ये तु शक्तिं तद्वैष्णवं महत् ।
सुवृत्तान्तर्गतं ध्यात्वा तत्तन्मूर्त्यनुसारत: ॥१०॥
रविरग्निश्च रुद्रश्च ब्रह्माविष्णुस्तथैव च ।
कालश्च बडबाग्निस्तु शिखायामग्निरेव च ॥११॥
कालरूपस्तु दण्डे च ज्योतिश्चक्रं तु तत्प्रभा(?) ।
अष्टशक्तिसमोपेतं चक्रं तं देवमाकृतिम् ॥१२॥
एवं तु हेतिराजस्य लक्षणं कथितं मया ।
मध्यमं हेतिराजस्य लक्षणं श्रृणु सुव्रत ॥१३॥
दशाङ्गुलसमोपेतं भ्रामयेच्चक्रवत् क्रमात् ।
चक्रदण्डायतं सम्यक् अष्टाङ्गुलमुदाहृतम् ॥१४॥
चतुरङ्गुलनाहं तत्पद्मं पञ्चाङ्गुलोच्छ्रयम् ।
पद्मस्य पादविस्तारं तत: पञ्चदशाङ्गुलम् ॥१५॥
पादानुरूपत: कृत्वा कर्णिकां मुनिसत्तम ।
एवं तु मध्यमं प्रोक्तं शेषं पूर्ववदाचरेत् ॥१६॥
अष्टाङ्गुलस्य विस्तारं भ्रामयेच्चक्ररूपकम् ।
चतुरङ्गुलमायामं गदारूपं तु कारयेत् ॥१७॥
त्रियङ्गुलं तु नाहं तत्पादोत्सेधं तथा भवेत् ।
चतुर्दशाङ्गुलं पद्मं पादविस्तारमेव च ॥१८॥
कर्णिकापरिमाणं यत् कारयेदनुरूपत: ।
पूर्ववत् कारयेद्वापि दण्डाकारस्य लक्षणम् ॥१९॥
मध्यमाधमचक्रेऽस्मिन् नालं कर्तृवशात् कुरु ।
उत्तमादिक्रमं प्रोक्तं शेषं साधारणं भवेत् ॥२०॥
भक्तनां दर्शनार्थं यत् चक्रं तु सुमनोरमम् ।
तथैव कारयेद्विद्वान् हेतिराजस्य लक्षणम् ॥२१॥
सौवर्णं राजतं चेत्तु कर्मार्चादि महामुने ।
बल्यर्थं हेतिराजानं ताम्रैर्वाप्यथ कारयेत् ॥२२॥
मिश्रलोहेन वा कुर्यात् शास्त्रदृष्टेन नारद ।
बल्युत्सवं तथार्थं(-र्चा?) तु स्नपनार्थं महामुने ॥२३॥
चक्रमूर्तिरिह प्रोक्ता सर्वसंपत्सुखावहा ।
अथवा बलिबेरेण कारयेत्तन्त्रवित्तम: ॥२४॥
दिवा बिम्बेन कर्तव्यं रात्रौ चक्रेण कारयेत्(?) ।
चक्राभावे द्विसन्ध्यायां बलिबेरेण कारयेत् ॥२५॥
एवं संक्षेपत: प्रोक्तं सर्वं वक्तुं न शक्यते ।
पवित्रारोहणे चैव पुष्पयागे समन्तत: ॥२६॥
तथा दीक्षावसाने तु सुप्रतिष्ठात्मपूजने ।
एवमेव तु कर्तव्यं चक्रं भूमौ तु मण्डलम् ॥२७॥
दण्डाकारं विना तस्मिन् निशि चूर्णेन पूज(-र?)येत् ।
प्रथमं चक्रमध्ये तु द्वितीयं चारु(-र?) मध्यमे ॥२८॥
तृतीयं तु न्यसेद्धीमान् बहिर्वलयमेव तु ।
एवं चूर्णैरलंकृत्य चक्रमण्डलमुत्तमम् ॥२९॥
नेष्यतेऽस्मिन् महाविष्णुर्मध्यमान्तर्गतो हरिम् ।
*ततस्तु परितोष धीं* कारयेत्तालमात्रत: ॥३०॥
कुन्देन्दुधवलाकारं तण्डुलैरुभयत्र तु ।
द्वाराणि तालमात्रेण कारयेच्चतुरो दिशि ॥३१॥
द्वारे द्वारे मुनिश्रेष्ठ पूर्णैरेव तु भूषयेत् ।
...... ...... ...... ......
...... ...... ...... ......
...... ...... गेनैव शुद्ध्यति ।
एवं संक्षेपत: प्रोक्तं हेतिराजस्य लक्षणम् ।
प्रतिष्ठाया: क्रमं चैव राजराष्ट्रसुखावहम् ।
धन्यं यशस्यमायुष्यं समरे विजयं(?)तथा ।
य: कारयेत्तु मतिमान् सर्वान् कामानवाप्नुयात् ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंह्रितायां [हेतिराजलक्षणविधिर्नाम]
द्वात्रिशोऽध्याय: ।

N/A

References : N/A
Last Updated : January 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP