संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
द्वादशोऽध्याय:

विश्वक्सेनासंहिता - द्वादशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
श्रृणु देवमुनिश्रेष्ठ मन्त्रानुक्रमणं परम् ।
सोद्धारणं ऋषिश्छन्दो दैवं वर्णादिमेव च ॥१॥
संक्षेपेण प्रवक्ष्यामि यथामति महामुने ।
अन्यं तथागताद्यं स्यादग्निमायुधसंहृति: ॥२॥
परमात्मा द्वितीयं तु तृतीयं वासुदेवकम् ।
संकर्षणं ततो मन्त्रं प्रद्युम्नस्य तथैव च ॥३॥
अनिरुद्धस्य विद्या च मत्स्यमन्त्रमनन्तरम् ।
कूर्मविद्या तत: क्रोडं दशमं नारसिंहकम् ॥४॥
पश्चाद्वामनमन्त्रं च जामदग्न्यमत: परम् ।
विद्या दाशरथेरूर्ध्वं बलराममनन्तरम् ॥५॥
कृष्णं च कल्कीविष्णोश्च केशवस्य पुन: पुन: ।
नारायणस्य विद्यां तां माधवस्य पुन: क्रमात् ॥६॥
गोविन्दस्यापि विष्णोश्च मधुसूदनविद्यया ।
त्रैविक्रमं वामनं च श्रीधराख्यमथो मुने ॥७॥
हृषीकेशं च मन्त्रं च पद्मनाभमत: परम् ।
ब्रह्ममन्त्रं तथा चैव दामोदरमनुक्रमात् ॥८॥
विश्वरूपस्य मन्त्रं च यज्ञमूर्तेरत: परम् ।
वेदमूर्तेरथो मुद्रामन्त्रं श्रीमन्त्रमेव च ॥९॥
पुष्टिविद्या तथा मेधाविद्या सरस्?वती तथा ।
दुर्गाविघ्नेशयोश्चापि विद्या या परमेष्ठिन: ॥१०॥
पुरुषस्य च विद्या च विश्वमन्त्रमत: परम् ।
निवृत्तिसर्वैश्वर्ययोर्मन्त्रं मन्त्रविदां वर ॥११॥
यथोक्तमुद्धरिष्यामि भक्तानां हितकाम्यया ।
मन्त्रोद्धारं प्रवक्ष्यामि यथावदनुपूर्वश: ॥१२॥
श्रृणुष्वावहितो भूत्वा गुह्याद्गुह्यतरं मुने ।
विष्णुपञ्चकमुद्धृत्य भानुमन्तमत: परम् ॥१३॥
यजुषामान्तलान्तं च सान्तमान्तेन योजयेत् ।
प्रणवेन पुटीकृत्य द्वितीयं बिन्दुना युतम् ॥१४॥
नमसा भगवानेकादशयुक्तं पर: परम् ।
णान्तमान्तात्मने विश्वेशान्तणान्तं सलान्तकम् ॥१५॥
एकादशद्वितीयेन वासुदेवात् समुद्धरेत् ।
सेनायुताद्यलान्तेन यनांघ्रिमनेर्युताम् ॥१६॥
मन्त्राद्यामुद्धरेद्विद्वान् गुह्यं गुह्यार्थसाधकम् ।
आद्यन्तं प्रणवं कृत्वा नम: शब्दमनन्तरम् ॥१७॥
प्रथमान्तं तथा मादि मकारान्तं कलान्तकम् ।
तुरीयादि सहैहारं सचूडामणिषान्तकम् ॥१८॥
वर्गादिमन्यकारेण शान्तणोनन्?तरं तथा ।
मान्तमान्तं तथाकारमुद्धरेत् साधकोत्तम: ॥१९॥
अमित्याद्युपरतं मे कुर्यान्नम: शब्दमनन्तरम् ।
भगवन्तं चतुर्थ्यन्तं पञ्चमानिलमातियुक् ॥२०॥
चतुर्थस्य तृतीयेन वायुपञ्चमभेदितम् ।
पञ्चमान्तं चतुर्थ्यन्तं द्विकलं वायुमादिना ॥२१॥
सविसर्गमकारं च प्रणवं च नमस्तथा ।
पञ्चमं च चतुर्थं च प्रथमस्य तृतीयकम् ॥२२॥
लान्तं तु तुर्यपूर्वा च स्वरैकादशसंयुतम् ।
विष्णुं च तुर्यवर्गान्तं तृतीयं स्वरभूषितम् ॥२३॥
पञ्चमस्वरयुक्त्या तु तुरीयं त्रिचतुर्थकम् ।
आन्तान्तमनिलं पश्चात् षोडशस्वरमुद्धरेत् ॥२४॥
अनिलादिमथाद्धृत्यानलमौकारमेव च ।
पिबन्तं तु नम: शब्दं स्वै: पूर्वै: समस्वरम् ॥२५॥
कान्तान्तलान्ततेवी च यषथादिचतुर्थकम् ।
एकादशं द्वितीयेन लान्तं पञ्चमयोजितम् ॥२६॥
वान्तदेवायमत्पूर्वं षान्तवायुं तथायक: ।
ततो वायुं च रूपाय मन्त्रादींश्च ततोद्धरेत् ॥२७॥
द्वितीयं बिन्दुशीर्षेण लान्तो नाथोपरि न्यसेत् ।
नमसा भगवच्छब्दं विष्णुशब्दं च पूर्ववत् ॥२८॥
षट्शिखं कं च वह्निं च मकारेणाथ कूर्परम् ।
षष्ठस्वरं च पान्तेयमुद्धरेन्मन्त्रवित्तम: ॥२९॥
निकामादिबकारान्तं षष्ठस्वरविभूषितम् ।
सविसर्गं नम: शब्दं भगवच्छब्दमुद्धरेत् ॥३०॥
एकारान्तं शकारादि मकारान्तं च यान्तकम् ।
सान्तं द्वितीयसंयुक्तं वायुमान्तं च भूरिति ॥३१॥
आन्तायं मुखमुद्धृत्य लान्तं बिन्दुचतुर्दशै: ।
यथामतौ तथान्तेपि नमो भगवते तथा ॥३२॥
प्रथमेन तु यान्तानि वियदादीनि बिन्दुयुक् ।
द्वितीयेन वियच्चापि वायुसादिमथोऽम्बरे ॥३३॥
अनलादि तुरीयान्तं बिन्दुनादविभूषितम् ।
त्रयोदशान्तं स्वान्तादि वान्तं गवमत: परम् ॥३४॥
एकादशे च णान्तं च णान्तं शान्तं च वै परम् ।
एकादशद्वितीयेन लान्तं भान्तमनन्तरम् ॥३५॥
नान्तं मान्तं समुद्धृत्य चरमे प्रथमं लिखेत् ।
मन्त्रस्यास्य मुनिश्रेष्ठ जामदग्न्यमथो श्रृणु ॥३६॥
यान्तमीश्वरबिन्दू च आदावन्ते नमस्तथा ।
भगवद्विष्णुशब्दौ च तुर्यान्तौ[तु]पुन: पुन: ॥३७॥
वान्तं भूतलकायुक्तमनलं भास्करं तथा ।
द्वितीयया प्रथमया कलया वायुमुद्धरेत् ॥३८॥
पञ्चमान्तेन सहितं रान्तं समणियोजितम् ।
पादे च शिखरे चैव नमश्च सकलं तथा ॥३९॥
लोकाय श्रिया राममनिलानललान्तकान् ।
प्रथमद्वितीयवाद्येन णान्तं कान्तयकं तथा ॥४०॥
रक्षात्मजायां सर्वं च रक्षोघ्नायेत्यनन्तरम् ।
तस्य संधाय विश्वापि शाणान्?तेन वे प्रभात् ॥४१॥
परतो विषतांघ्रश्च सहैकादशकलं तथा ।
लान्तं न्यसेन्मुनिश्रेष्ठ बलविद्योद्धृतिं श्रृणु ॥४२॥
ओं पदं प्रथमं कृत्वा विधाय तच्छ्रिया पुन: ।
वाभ्रं तयादावन्ते च नमो भगवते पुन: ॥४३॥
गानाद्यं तु नाद्येन वहिमानं च वायुयुक् ।
उद्धरेत् कृष्णविद्याया संश्रृणुत: परम् ॥४४॥
निय............................................. ।

ओं आं ओं नमो भगवते परमात्मने विष्णवे
वासुदेवाय सर्वात्मने ओं ओम् ॥
अं ओं नमो भगवते वासुदेवाय ॥१॥
ओं आं ओं नमो भगवते संकर्षणाय ॥ आं ओम् ॥२॥
ओं नमो भगवते प्रद्युम्नाय ॥३॥
आं ओं ओं नमो भगवते अनिरुद्धाय ॥४॥
अं ओं कौं नमो भगवते वासुदेवाय मत्स्याय मत्स्य---
रूपाय क्रेन्द ओम् ॥५॥
ओं नमो भगवते विष्णवे कूर्मरूपाय वां ओम् ॥६॥
ओं नमो भगवते वराहाय ॥७॥
ओं क्षौं नमो भगवते नारसिंहाय क्षौं ओम् ॥८॥
ओं ईषिनमो भगवते वामनाय धी ओम् ॥९॥
रिं नमो भगवते विष्णवे परशुरामाय रीं ओम् ॥१०॥
ओं लूं नाम: सकललोकाय श्रीरामाय रावणान्तकाय
दशरथात्मजाय सर्वरक्षोघ्नायय सत्यसन्धाय
विष्णवे प्रभविष्णवे ॥११॥
ओं ह्रीं नमो भगवते बलीरामाय ह्रीं ओम् ॥१२॥
ओं कृतं नमो भगवते विष्णवे वासुदेवाय देवकीपुत्राय
कुं ओम् ॥ त्रायकं ओम् ॥१३॥
ओं गौं नम: पुरुषोत्तमा विष्णवे वासुदेवाय कल्की---
विष्णवे नम: ह्रां ओम् ॥१४॥
ओं ओं नमो भगवते केशवाय ॥ आं ओम् ॥१५॥
ओं नमो भगवते नारायणाय ओम् ॥१६॥
ओं नम: पुरुषाय माधवाय विष्णवे वासुदेवाय क्षुं ओम् ॥१७॥
आं ओं नमो भगवते गोविन्दाय आं ओम् ॥१८॥
नमो भगवते विष्णवे भूं ओम् ॥१९॥
आं ओं नमो भगवते मधुसूदनाय आं ओम् ॥२०॥
ओं अं नमो भगवते...देवाय इतीद उपरिव्रताय
त्रिविक्रमाय अं नम ओम् ॥२१॥
ओं अं नमो भगवते विष्णवे वामनाय अं ओम् ॥२२॥
ओं अं भगवते विष्णवे वासुदेवाय श्रीधराय अं ओम् ॥२३॥
ओं अ: ओं नमो भगवते विष्णवे हृषीकेशाय अं ओम् ॥२४॥
ओं नमो भगवते विष्णवे पद्मनाभाय पद्महस्ताय ओं
आम् ॥२७॥
अ: ओं नमो भगवते दामोदराय अं ओम् ॥२५॥
ओं तत्सत् नमो ब्रह्मणे तत्स ओम् ॥२६॥
ओं खं नमो भगवते विष्णवे वासुदेवाय विश्वरूपाय
सर्वाय सर्व अने सर्वभूतव्यवस्थिताय ओम् ॥२७॥
ओं ओं नमो भगवते विष्णवे वासुदेवाय यज्ञाय
यज्ञनेत्राय यज्ञभोक्त्रे नमो नम: ॥२८॥
ओं नमस्त्वनन्ताय सहस्रमूर्तये विष्णवे वासुदेवाय वेदाय
मूर्तये नम: ॥ ओम् ॥२९॥
ओं नम: सर्वमुद्राभ्य: ॥३०॥
ओं कमलवासिन्यै नम: ॥३१॥
ओं भुं पुष्ट्यै नम: ॥३२॥
ओं ह्रीं मेधायै नम: ह्रीं ओम् ॥३३॥
ओं सं सरस्वत्यै नम: सं ओम् ॥३४॥
ओं ह्रीं ह्रीं सं ओं ह्रीं दुर्गायै नम: ॥
ओं ह्रीं ओं ह्रीं सन्दे नम: ओम् ॥३५॥
ओं गणपतये विघ्ननायकाय नम: ओम् ॥३६॥
ओं क्षौं नम: पराय परमेष्ठ्यात्मने नम: ॥३७॥
ओं यां नम: पराय पुरुषात्मेन नम: ॥३८॥
ओं रां नम: पराय विश्वात्मेन नम: ॥३९॥
ओं वां नम: पराय निवृत्यात्मने नम: ॥४०॥
ओं लां नम: पराय सर्वात्मने नम: ॥४१॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां
[मन्त्रानुक्रमणविधिर्नाम] द्वादशोऽध्याय:

N/A

References : N/A
Last Updated : January 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP