संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
तृतीयोऽध्याय:

विश्वक्सेनासंहिता - तृतीयोऽध्याय:

विश्वक्सेना संहिता


विष्वक्सेन:---
अथात: संप्रवक्ष्यामि दारुसंग्रहणं परम् ।
ब्राह्मणान् भोजयित्वा तु आचार्य:शुद्धमानस: ॥१॥
आचार्य:समलंकृत्य नववस्त्राङ्गुलीयकै: ।
यजमान: शचीनाथ शुद्धान्त:करण:शुचि: ॥२॥
शिल्पिनं पूजयित्वा तु गन्धपुष्पाम्बरादिभि: ।
वैष्णवान् समलंकृत्य भोजनाच्छादनादिभि: ॥३॥
कुठारादीनि संगृह्य वैष्णवै:सह मन्त्रवित् ।
शुचिर्नवाम्बरधर: सोत्तर्योष्णीषवान् क्रमात् ॥४॥
निर्गच्छेद्वृक्षमासाद्य शिल्पिभि:सह साधक: ।
अष्टाक्षरं महामन्त्रं जप्त्वा चाष्टोत्तरं शतम् ॥५॥
कुशहस्त: प्रणम्याथ दारुं पश्येत् समाहित: ।
शुचौ तले विविक्ते तु केशाङ्गारविवर्जिते ॥६॥
स्थापितं वृक्षमुद्वीक्ष्य तं प्रणम्य हरिं स्मरन् ।
तद्वृक्षं मनसा गृह्य कण्टकं परिवर्जयेत् ॥७॥
कार्तिक्याद्यष्टमासेषु दारुसंग्रहमुत्तमम् ।
उक्तकाले महाप्राज्ञो निरीक्ष्य शुभवृक्षकम् ॥८॥
कण्टकात् खदिरं ग्राह्यमसारं परिवर्जयेत् ।
वृक्षानुक्रमणं वक्ष्ये संक्षेपात् सारमुत्तमम् ॥९॥
खदिरो देवदारुश्च बदरी चन्दनद्वयम् ।
शिंशुपा राजवृक्षश्च बिल्वयूपवनस्तथा ॥१०॥
मधुको लोहितश्चैव स्वन्दनस्वन्दकस्तथा ।
तुम्बकं चैव शामल्यं शालवृक्षस्तथैव च ॥११॥
असनो वकुलश्चैव शिरीषामलकस्तथा ।
सर्वे च याज्ञिका वृक्षा: प्रतिमार्थमुदाहृता: ॥१२॥
सारवन्तश्च ये चान्ये कृमिकीटविवर्जिता: ।
दग्धोऽग्निना स्वयं शुष्क: पतितश्च स्वयं तथा ॥१३॥
तथा चाशनिना र्दध: स्फुटितो भिन्न एव च ।
दक्षिणप्रवणश्चैव वर्जिता अन्यदेशजा: ॥१४॥
संकल्प्य प्रतिमामेकां शिलायां वृक्ष एव वा ।
क्रमेण परिगृह्णीयात् कर्तव्यैकैवमत्र तु ॥१५॥
नान्यत्र प्रतिमां कुर्यात् क्रिया भवति निष्फला ।
शिलादार्वोस्तु वक्ष्यामि अधिवासबलिक्रमम् ॥१६॥
तस्याधस्ताद्धरां पश्चादाशायां मण्डलं कुरु ।
संप्रोक्ष्य गन्धतोयेन विष्णुगायत्रिया बुध: ॥१७॥
तद्वृक्षमूले मन्त्रज्ञो परिगृह्य नवाम्बरम् ।
आचार्यश्च चतुर्दिक्षु पताकास्तत्र लम्बयेत् ॥१८॥
तत्र विष्णुं समावाह्य रविमध्यगतं हरिम् ।
सूक्तेन पुरुषेणैव पूजयेत् पुरुषोत्तमम् ॥१९॥
शिलाग्रहणदेशेऽपि गोमयेनानुलेपयेत् ।
पूर्ववत् समलंकृत्य छादयेन्नववस्त्रकै: ॥२०॥
अत्र पूर्वोक्तमार्गेण पूजयेद्धरिमव्ययम् ।
तत्पूर्वभागे तन्त्रज्ञ: सायाह्ने चाधिवासयेत् ॥२१॥
चतुर्दिक्षु महादीपं प्रज्वाल्याक्षतधूपकै: ।
अलंकृत्य जनान् सर्वानूर्ध्वपुण्ड्रधरोन्मुखान् ॥२२॥
आचार्य: कुम्भमादाय निर्दोषं सूत्रवेष्टितम् ।
अश्वत्थपल्लवैर्युक्तं सरत्नं तोयसंयुतम् ॥२३॥
वस्त्रयुग्मेन संवेष्ट्य धान्यराशौ विनिक्षिपेत् ।
तस्मिन् ब्रह्माणमभ्यर्च्य परितोऽष्टघटान् न्यसेत् ॥२४॥
सापिधानान् सवस्त्रांश्च धान्यराशौ पृथङ्न्यसेत् ।
इन्द्रादीशानपर्यन्तं दिक्पतीनर्चयेत् क्रमात् ॥२५॥
पूर्वादिसोमपर्यन्तं होमकर्म समाचरेत् ।
वासुदेवादिमूर्तीनां स्वनाम्ना च पृथक्पृथम् ॥२६॥
समिदाज्यचरूंश्चैव अष्?टात्तरशतं क्रमात् ।
जुहुयाद्वह्निजिह्वायां वासुदेवादिविद्यया ॥२७॥
पूर्णाहुतिं ततो हुत्वा शेषमस्मिन्न विद्यते ।
उत्तरेऽस्मिन्महामन्त्रे(तन्त्रे?)वैष्णवीकरणं क्रमात् ॥२८॥
संप्रोक्तं नारदस्यैव तद्वदुत्पादयेदिह ।
उत्पाद्य वैष्णवाग्निं तु तदग्नौ होममाचरेत् ॥२९॥
अथवा पूर्वभागे तु चतुर्मूर्तिमनुस्मरन् ।
कारयेद्धोमकर्माणि पूर्वाग्नौ पूर्ववत् क्रमात् ॥३०॥
परितो बलिदानं तु भूतक्रूरबलिं क्षिपेत् ।
पायसान्नं गुडोपेतं सघण्टास्वरसूक्ष्मयुक् ॥३१॥
पुण्याहं वाचयित्वा तु आदावन्ते तु च क्रमात् ।
कुठारं नववस्त्राद्यैरलंकृत्याधिवासयेत् ॥३२॥
द्रोणतण्डुलमध्ये तु पद्मष्टदलं लिखेत् ।
तन्मध्ये शाययेदस्त्रमन्त्रेणाष्टाक्षरेण वा ॥३३॥
नववस्त्रेण संछाद्य साध्?ाको मन्त्रवित्तम: ।
गन्धपुष्पादिनाभ्यर्च्य मन्त्रेणास्त्रेण मन्त्रवित् ॥३४॥
आचार्य: सुस्थितो भूत्वा इमं मन्त्रमुदीरयेत् ।
ओं नम: सर्वलोकाय विष्णवे प्रभविष्णवे ॥३५॥
विश्वाय विश्वरूपाय स्वप्नाधिपतये नम: ।
रक्ष: पिशाचा नागाश्च येऽत्र तिष्ठन्ति नित्यश: ॥३६॥
व्यपगच्छन्तु ते सर्वे सन्निधत्तां सदा हरि: ।
हत्युक्त्वा स्वप्नमाकाङ्क्षन् पश्चिमे शाययेन्निशि ॥३७॥
शुभाशुभं निरीक्ष्यात्र स्वप्नाध्याये प्रकीर्तितम् ।
अदर्शनेऽपि गृह्णीयात् विपरीते निवर्तयेत् ॥३८॥
आचार्य: प्रातरुत्थाय विधिवत् स्नानमाचरेत् ।
वृक्षमूले ?शिलायां वा कुम्भमादाय मन्त्रवित् ॥३९॥
अभिषिच्यास्त्रमन्त्रेण सुदर्शनमनुत्तमम् ।
सहस्रारेति संकीर्त्य हुंकारं तदनन्तरम् ॥४०॥
फट्कारान्तं महाहेतिं सुदर्शनमखण्डितम् ।
अस्त्रराजस्य मन्त्रोऽयं श्रीकीर्तिजयदं परम् ॥४१॥
अभिषिच्य त्रिराचम्य परिधाय(प्य?) नवाम्बरै: ।
अर्चयेद्गन्धपुष्पाद्यै: सान्त्वनं तु समाचरेत् ॥४२॥
वृक्ष लोकस्य शान्त्यर्थं गच्छ देवालयं शुभम् ।
देवत्वं यास्यते तत्र दाहच्छेदविवर्जित: ॥४३॥
जलपुष्पप्रदानेन सुधूपैर्बलिभिस्तथा ।
लोकास्त्वां पूजयिष्यन्ति ततो यास्यसि निर्वृतिम् ॥४४॥
एवं तु सान्त्वनं कृत्वा वृक्षमूलस्थितो मुख: ।
शिलायामपि कर्तव्यं सान्त्वनं तु शचीपते ॥४५॥
शिलानाम समुच्चार्य सान्त्वनं तु *शिला भवेत्* ।
कुठारं तु नमस्कृत्य मन्त्रेणास्त्रेण साधक: ॥४६॥
तं समादाय हस्ताभ्यां वृक्षं छिद्य(त्वा?)पुन: पुन: ।
एवं दारुमयं गृह्य वने वनचरै: सह ॥४७॥
शङ्खतूर्यादिनादैस्तु पटहैस्तालनिस्वनै: ।
गेयनृत्तसमायुक्तमालयं तु व्रजेत् क्रमात् ॥४८॥
यदा दारुमयं गृह्य तदा प्रभृति नित्यश: ।
प्रतिमां कारयेत्तत्र तत्कर्मान्तं हविष्यभुक् ॥४९॥
कर्मान्तरं न कुर्वीत यजमान:समाहित: ।
शिल्पाचार्यस्य वंश्यश्च शास्त्रप्रामाण्यकोविद: ॥५०॥
सारासारं परीक्ष्यात्र शिल्पिना कुशलेन तु ।
तस्याभावे शचीनाथ दारुसंग्रहणं श्रृणु ॥५१॥
ब्राह्मण: क्षत्रियो वापि वैश्यो वा शूद्र एव वा ।
तान् समानीय मन्त्रज्ञो मूलविद्या: प्रदापयेत् ॥५२॥
तं गृहीत्वा रचीनाथ वृक्षार्थं तु व्रजेद्वने ।
वैष्णवान् भगवद्भक्तान् बलिन: कर्मतत्परान् ॥५३॥
निर्गच्छेद्वनमासाद्य छित्वा वृक्षं हरिं स्मरन् ।
तद्वृक्षं शिरसि स्थाप्य स्मरन्नारायणं प्रभुम् ॥५४॥
ततो यागगृहं गच्छेच्छङ्खतूर्यादिभि: सह ।
मूलालयस्य पूर्वे तु पूर्णकुम्भं निधापयेत् ॥५५॥
अश्वत्थपल्लवैर्युक्तं सापिधानं सवस्त्रकम् ।
सतोयं रत्नसंयुक्तं स्थापयेद्धान्यराशिषु ॥५६॥
तत्कुम्भे चानयेन्मन्त्रान् मूलमन्त्रादिकान् क्रमात् ।
नारायणोपनिषदं सृष्ट्यादिप्रतिपादिकाम् ॥५७॥
तथा पुरषसूक्तं तु जपेद्वै वैष्णवै: सह ।
कुम्भान्तरगतांभ:सु विष्णुं सकलमव्ययम् ॥५८॥
ध्यात्वा गन्धादिनाभ्यर्च्य सूक्तेन पुरुषेण च ।
कुम्भस्य पूर्वभागे तु गोमयेनानुलेपयेत् ॥५९॥
द्रोणद्वयं तदर्धं वा विकिरेत्तण्डुलान् क्रमात् ।
तन्मध्येऽष्टदलं पद्मं लिख्यानामिकयापि च ॥६०॥
अष्टाक्षरं महामन्त्रं कर्णिकादिषु योजयेत् ।
तत्र मध्ये तु कुंभस्य संप्रोक्ष्यास्त्रेण मन्त्रत: ॥६१॥
प्रोक्षयेन्मूलमन्त्रेण कम्बूदरजलै: पुन: ।
पुन: पुनस्त्रिधा प्रोक्ष्य विष्णुरूपमनुस्मरन् ॥६२॥
पञ्चोपनिषदैर्मन्त्रै: पुन: प्रोक्ष्य समाहित: ।
संप्रोक्ष्य मूलमन्त्राभ्यां कुम्भातोयेन साधक: ॥६३॥
पूर्वाधिवासितैर्मन्त्रै: स्नापयेद्दारुमुत्तमम् ।
सुधूपगन्धपुष्पाद्यैरर्चयेत् पूर्ववत् क्रमात् ॥६४॥
नववस्त्रेण संछाद्य परितो बलिमाचरेत् ।
सुदर्शनेन मन्त्रेण पूर्वादिक्रमयोगत: ॥६५॥
हविषा बलिदानं तु सर्वशान्त्यर्थमेव च ।
तद्बलिं शुभदं ऋद्धिं(विद्धि?)सर्वविघ्ननिवारणम्‌ ॥६६॥
तस्मात्सर्वप्रयत्नेन बलिमस्मिन् समाचरेत् ।
प्रभातायां तु शर्वर्यामालयं तु परिभ्रमेत् ॥६७॥
शङ्खतूर्यादिसंयुक्तं गृहीत्वा वृक्षमुत्तमम् ।
वैष्णवै:सह शिष्यैस्तु आचार्यो मन्त्रवित्तम: ॥६८॥
गर्भगेहे तु संस्थाप्य कवाटं बन्धयेत् पुन: ।
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ॥६९॥
नवरात्रं तु वा चास्मिन् कवाटं न विमोचयेत् ।
अङ्कुरार्पणमारभ्य तद्रात्रौ तु शचीपते ॥७०॥
आलयेशानभागे तु दक्षिणे चोत्तरेऽथ वा ।
मण्डपं वाऽथ कूटं वा प्रपां वाकल्प्य साधक: ॥७१॥
वितानवस्त्रसंछन्नमलंकारैरलंकृतम् ।
मुक्तादामसमायुक्तं पुष्पमाल्यैरलंकृतम् ॥७२॥
पालिका चाङ्कुरो(ङ्कुरको?)पेतमष्टदिग्दीपसंयुतम् ।
नालिकेरुलैर्युक्तं चामरैरुपशोभितम् ॥७३॥
एवं लक्षणसंयुक्तं मण्डपं चानयेत्तरुम् ।
अपराह्णे शचीनाथ वैष्णवै:सह मन्त्रवित् ॥७४॥
शङ्खतूर्यादिसंयुक्तं नृत्तगेयसमन्वितम् ।
गर्भगेहं समासाद्य कवाटं प्रविमोचयेत् ॥७५॥
दारुमभ्यर्च्य गन्धाद्यै: मूलमन्त्रमनुस्मरन् ।
संप्रोक्ष्य गन्धतोयेन पुण्याहं कारयेत् सुधी: ॥७६॥
मण्डपे मध्यभागे तु खानयेवदवटं क्रमात् ।
द्विहस्तं वा तदर्धं वा तस्यार्धं वा शचीपते ॥७७॥
प्रधानतरुमादाय मन्त्रेणास्त्रेण साधक: ।
स्थापयेन्मूलमन्त्रेण दक्षिणे तु श्रियं न्यसेत् ॥७८॥
उत्तरे तु न्यसेत् पुष्टिं तत्तन्मूलं यथाक्रमम् ।
संवत्सरसहस्रायुर्गतं स्मृत्य तरुं परम् ॥७९॥
तन्मूले सलिलं न्?यस्य पुण्डरीकाक्षविद्यया ।
तत्तन्मूलेन वा पश्चाज्जलदानं यथारुचि ॥८०॥
सितपुष्पै: समाराध्य तस्मात्सकलमव्ययम् ।
मन्त्रहीनं क्रियाहीनं सर्वं वै क्षन्तुमर्हसि ॥८१॥
एवमुक्त्?वा नमस्कृत्य दारुमूलं तु मन्त्रवित् ।
एवं कृत्वा ततो दारुसंग्रहं पुनरारभेत् ॥८२॥
अधिवासादिसर्वाणि चास्मिन् पूर्ववदाचरेत् ।
शिल्पिनं पूजयित्वा तु दारुं छिद्य (त्वा?) पनु: पुन: ॥८३॥
तेनैव (तैरेव?) वैष्णवैर्युक्तो मूलमूर्तिमनुस्मरन् ।
अन्यथा फलमाप्नोति ग्रामनाशो धनक्षय: ॥८४॥
स्थाननाशो भवेत्तत्र संभवेन्नात्र संशय: ।
एवं दारुमयं गृह्य पुन:संस्कारवत् क्रमात् ॥८५॥
शिल्पशास्त्रानुसारेण कारयेन्मूलमुत्तमम् ।
आचार्यं पूजयेत् पश्चात् हेमवस्त्राङ्गुलीयकै: ॥८६॥
तथैव शिल्पिनं पूज्य शिलाग्रहणमारभेत् ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां
दारुसंग्रहणविधिर्नाम तृतीयोऽध्याय: ।

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP