संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
त्रयस्त्रिंशोऽध्याय:

विश्वक्सेनासंहिता - त्रयस्त्रिंशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
अथात: संप्रवक्ष्यामि द्रव्यशुद्धिविधिं परम् ।
रत्नानि हेमवस्ताणि भूषणादींश्च ताम्रजान् ॥१॥
अन्नं तोयं दधिक्षीरे घृतं मधुगुलादय: ।
मधुपर्कश्च पुष्पाणि मुखवासोपहारकम् ॥२॥
एवमादीनि चान्यानि देवेशोय निवेदयेत् ।
निवेदितानि वस्तूनि शुद्धाशुद्धानि वै शृणु ॥३॥
अन्नादीनुपहारांस्तान् वर्जयेन्मुनिसत्तम ।
रत्?नादिलोहजान्ताश्च शुद्धा एव न संशय: ॥४॥
रत्नानि हेमवस्त्राणि भूषणानि च (-दींश्च?) लोहजान् ।
निवेदितानि शुद्ध्यन्ते क्षालयेन्मन्त्रपूर्वकम् ॥५॥
अस्तराजेन मन्त्रेण क्षालयेत्तान् पुनस्त्रिधा ।
तथैव ताम्रकलशान् वस्त्रेण परिवेष्टयेत् ॥६॥
मन्त्रमाहात्म्यमात्रेण शुद्ध्यन्ते नात्र संशय: ।
अन्नं तोयं दधिक्षीरं घृतं मधु गुलं तथा ॥७॥
मधुपर्कोऽथ पुष्पं च मुखवासोपहारकम् ।
निर्माल्यमिति विज्ञेयं मम प्रीतिकरं शुभम् ॥८॥
ताम्बूलं मधुपर्कं च नैवेद्यान्नं तथैव च ।
यद्भुक्तं तद्विना ब्रह्मन् आचार्याय प्रदापयेत् ॥९॥
तुर्यभाग्र हि संगृह्य ममाग्रे स्?थापयेत् क्रमात् ।
गन्धपुष्पादिनाभ्यर्च्य मामुद्दिश्य निवेदयेत् ॥१०॥
तन्निर्माल्यं च तद्भुक्तं वैष्णवानां तु दापयेत् ।
एवं संक्षेपत: प्रोक्त: द्रव्यशुद्धिर्मया मुने ॥११॥
अथात: संप्रवक्ष्यामि स्रुक्स्रुवाद्यधिदैवतम् ।
स्रुक्स्रुवं (-वौ?) चैव दर्वी च पृथिवीदेवता स्मृता ॥१२॥
उदकुम्भश्चन्द्रदैवत्य:(?) प्रणीता वरुणदेवता ।
जिह्वश्च स्वर्गदैवत्य:(?) अन्तरिक्षं चरुस्तथा ॥१३॥
गन्धर्वो गन्धदैवत्य:(?) पुष्पं शुक्राधिदैवतम् ।
अक्षता लक्ष्मीदैवत्या(?) धूपं चार्घ्याधिदैवतम् ॥१४॥
दीपस्य भास्करं विद्यान्मूलं सश्चन्द्रदेवता(?) ।
विहरी वासुदेवत्या(?) समिधो ब्रह्मदेवता ॥१५॥
आज्यं तु रुद्रदैवत्यं(?) अन्नं रुद्राधिदैवतम् ।
इध्मप्रव्रश्चनं (-ने?) [चैव ?] पितृवर्गा यथाक्रमम् ॥१६॥
गव्यवस्तूनि सर्वाणि गणेशस्तत्र देवता ।
स्वरे सरस्वती देवी प्रणवे सर्वशक्तय: ॥१७॥
सर्वेषामेव वस्तूनां रसरूपं तु वैष्णवम् ।
स्मृतं चेदस्मृतं चेत्तु सर्वं नारायणात्मकम् ॥१८॥
कलशे देवता वक्ष्ये श्रृणु नारद तत्त्वत: ।
वक्त्रं वागीश्वरी देवी कर्णं लक्ष्मीस्तथैव च ॥१९॥
पार्श्वयोश्च तथा शान्ती पृष्ठे च पृथिवी स्मृता ।
तथैव पूर्णकुम्भं तु संस्मरेदधिदैवतम् ॥२०॥
एव संक्षेपत: प्रोक्तं स्रुक्स्रुवाद्यविदैवतम् ।
नित्ये नैमित्तिके चास्मिन् विष्णुयागेषु सर्वश: ॥२१॥
ज्ञात्वा तत्राधिदैवं तु साधक: संप्रयोजयेत् ।
कारयेद्विष्णुयागेषु मन्त्राणामधिदैवतम् ॥२२॥
अज्ञानात् कुरुते मोहात् सा कृताप्यकृता भवेत् ।
तस्मात् सर्वप्रयत्नेन साधक: परमार्थवित् ॥२३॥
संज्ञात्वा तेषु कार्येषु कारयेन्मन्त्रवित्तम: ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [द्रव्यशुद्ध्यादिविधिर्नाम]
त्रयस्त्रिंशोऽध्याय:

N/A

References : N/A
Last Updated : January 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP