संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
एकोनत्रिंशोऽध्याय:

विश्वक्सेनासंहिता - एकोनत्रिंशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
राघवस्यैव वक्ष्यामि तथा जन्मदिनक्रियाम् ।
ऋक्षे पुनर्वसौ कार्यं चैत्रे नावमिके तिथौ ॥१॥
माघमासेऽथवा ब्रह्यन् राघवोत्सवमुत्तमम् ।
कृत्वाङ्कुरार्पणं पूर्वं ततश्चोत्सवमाचरेत् ॥२॥
स्नपनं विधिवत् कृत्वा सायाह्ने राघवस्य तु ।
आचार्यं पूजयेत् पश्चात् वस्त्रहेमाङ्गुलीयकै: ॥३॥
गोदानं भूमिदानं च सुवर्णं रजतं तथा ।
पश्वाज्यतिलदानं च गोग्रासं च यथाविधि ॥४॥
कौतुकं बन्धयेत् पश्चात् सुपुण्याहपुर:सरम् ।
होमं चैव विधानेन कारयेत् साधकोत्त्म: ॥५॥
समिधो मूलमन्त्रेण प्रणवेनाज्यमेव च ।
प्रत्येकमष्टाविंशश्च चरुहोममथाचरेत् ॥६॥
षोडशर्चं च पुंसूक्तमतो देवा: षडर्चकम् ।
पञ्चोपनिषदं चैव विष्णोर्नुकमिति त्र्यृचा ॥७॥
द्वादशाक्षरमन्त्रेण वौषडन्तेन होमयेत् ।
एतान्(?)पूर्णाहुतिं हुत्वा होमशेषं समापयेत् ॥८॥
ततो होमावसाने तु पुण्याहं कारयेत् क्रमात् ।
ततस्तु दापयेत्तत्र होमपुण्याहदक्षिणाम् ॥९॥
आत्मन्यारोपयेदग्निमात्मानं चार्पयेद्धरौ ।
राघवं पूजयेत् पश्चात् राममन्त्रेण मन्त्रवित् ॥१०॥
हविर्निवेदयेत् पश्चात् पञ्चधा परमेष्ठिना ।
ओदनं कृसरं गौल्यं पायसं दधिसक्तुकम् ॥११॥
पानीयं च सुगन्धाढ्यं मुखवासं च दापयेत् ।
विविधानि च भक्ष्याणि विविधानि फलानि च ॥१२॥
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ।
गेयनृत्तविनोदाद्यै रात्रिशेषं समापेयत् ॥१३॥
प्रभातायां तु शर्वर्यामलंकारं तु दापयेत् ।
अलंकृत्य जनान् सर्वान् विष्णुप्रियतमान् समान् ॥१४॥
तैलैश्चन्दनपङ्कैश्च अङ्गरागैश्च सर्वश: ।
हरिद्राचूर्णपुष्पैश्च वस्त्रैर्नानाविधैस्तथा ॥१५॥
जलयुक्ताश्च शतशो जलमिश्रैरितस्तत: ।
अन्योन्यं चिक्षु(-क्षि?)पु: सर्वे नृत्तगीतसमन्विता: ॥१६॥
चित्रध्वजवितानैश्च चामरस्तालवृन्तकै: ।
शङ्खदुन्दुभिनिर्घोषै: क्ष्वेलितास्फोटितैरपि ॥१७॥
नृत्तगेयैश्च वाद्यैश्च भक्तैर्भागवतैस्तथा ।
जयशष्दरवैश्चैव युक्तं कुर्यान्महोत्सवम् ॥१८॥
तैलगन्धजलैर्युक्तं रजनीचूर्णसंयुतम् ।
ग्रामं परिभ्रमीकृत्य गच्छेयु: पुनरालयम् ॥१९॥
स्नापयेद्देवदेवं तं यथाविभवविस्तरम् ।
वस्त्राभरणगन्धाद्यैरलंकृत्य प्रयत्नत: ॥२०॥
महाहविर्निवेद्याथ भक्तानां चैव पूजनम् ।
एवं य: कारयेद् भक्त्य चोत्सवं राजजन्मनि ॥२१॥
स याति विष्णुसालोक्यं* क्रमात् पारिषदेश्वर:* ।
इति श्रीपाञ्चारात्रे विष्वक्सेनसंहितायां श्रीरामजन्मोत्सव-
विधिर्नाम एकोनत्रिंशोऽध्याय:

N/A

References : N/A
Last Updated : January 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP