संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
अष्टादशोऽध्याय:

विश्वक्सेनासंहिता - अष्टादशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
अथात: संप्रवक्ष्यामि देवीनां स्थापनं परम् ।
तयोर्विवाहं होमं च श्रृणु गुह्यमनुक्रमात् ॥१॥
देवं पूर्वं प्रतिष्ठाप्य तत्काले प्रोक्षयेन्मुने ।
श्रियादीनां(?)स्वमन्त्रेण महाकुम्भस्थवारिणा ॥२॥
पृथक् चेन्मुनिशार्दूल देवीस्थापनमाचरेत् ।
मण्डपं पूर्ववत् कृत्वा दशहस्तसमन्वितम् ॥३॥
वेदिकां पूर्ववत् कृत्वा मण्डपस्थानुरूपत: ।
हस्तमात्रं तदर्धं वा कुण्डानि परित: क्रमात् ॥४॥
कारयेत्तद्विधानेन शिल्पिभि: सह साधक: ।
चतुरश्राणि सर्वाणि कीर्तितानि श्रिय: क्रमात् ॥५॥
भूमेर्वृतानि(?)कुण्डानि तदङ्गा?नां तथैव च ।
शान्तिं लक्ष्मीं च वाग्देवीं रतिं पूर्वादि चाग्निषु ॥६॥
श्वेतां पद्मोत्पलश्यामां ध्यात्वा तु जुहुयात् क्रमात् ।
लक्ष्मीं सरस्वती चैव रति: प्रीतिस्थथैव च ॥७॥
कीर्ति: शान्तिस्तथा तुष्टि: पुष्टिश्चैव यथादिशम् ।
पूर्वादिकलशानां तु वेदिकायां तु देवता: ॥८॥
महामुम्भं तु संस्थाप्य तच्छक्तिं मध्यमे नयेत् ।
सर्वशक्तिसमोपेतां सर्वाङ्गां सर्वकारिणीम् ॥९॥
संपूजयेत् स्वमन्त्रेण गन्धाद्यै:सुमनोरमै: ।
ध्वजानां तोरणानां च कलशानां च देवता: ॥१०॥
पूर्वोक्ता: पूजनीयाश्च क्रमेणैवात्र चैव हि ।
तोरणद्वारकलशान् वेदिकाकलशानपि ॥११॥
पालिकावेदिकायां तु तथा चैवाष्टमङ्गलान्(?) ।
वस्त्रै: क्रमेण संछाद्य गन्धपुष्पैश्च पूजयेत् ॥१२॥
तत्तत्स्वरूपं सौवर्णं कलशेषु विनिक्षिपेत् ।
स्नपनं शयनं चैव अधिवासनमेव च ॥१३॥
पूर्वोक्तं सकलं कुर्याद्देवीमावाह्य यत्नत: ।
पूजां च महतीं कुर्यात् काले प्राप्ते सुशोभने ॥१४॥
विशेषमत्र वक्ष्यामि सर्वलोकशुभप्रदम् ।
सर्वेषां भक्तिजननमायु:श्रीकीर्तिवधनम् ॥१५॥
कर्तॄणां पुष्टिजननं ग्रामस्यैव विशेषत: ।
सर्वदु:खहरं पुंसां सर्वकामफलप्रदम् ॥१६॥
क्रमाद्वैवाहिकं होमं कारयेत्तन्त्रपारग: ।
वैष्णव्य: शक्तय: प्रोक्ता मानुष्यो याश्च शक्तय: ॥१७॥
तासां वै यत्र शक्तीनां पूर्वा लक्ष्म्या:परा क्षिति:(ते:?) ।
भूमेरंशावतारं तत्(-रस्तु?)पुष्टिर्नाम महामुने ॥१८॥
क्षितिं वाप्यथवा पुष्टिं सव्यपार्श्वे तु योजयेत् ।
देव्योर्विवाहमेकस्मिन् काले तु समुपस्थिते ॥१९॥
लक्ष्म्या: पूर्वं ततो भूमे: कारयित्वा विचक्षण: ।
लग्नस्यातिक्रमे कृत्वा जलदानं यथाविधि ॥२०॥
तस्मिन् क्रमेण शेषं तु साधक: साधयेत् पुन: ।
कारयेत् क्रमयोगेन चैकस्मिन् स्थण्डिले पुन: ॥२१॥
वस्त्रयुग्मेन देवेशं देवीं चैव यथाक्रमम् ।
भूषणैश्चैव विविधैरलंकृत्य प्रयत्नत: ॥२२॥
देवीं देवासने नीत्वा होमकर्म समारभेत् ।
पुण्याहं कारयित्वा तु ब्राह्मणै: स्वस्तिसंयुतम् ॥२३॥
सर्वोपचारसंयुक्तं जलदानं तु कारयेत् ।
स्थण्डिलं पुरत: कृत्वा देवस्य पुरत: स्थित: ॥२४॥
विज्ञाप्यैवं कृतानुज्ञो होमं कुर्याद्विचक्षण: ।
पञ्चविंशतिमादाय समिधोऽक्तास्तु सर्पिषा ॥२५॥
अष्टाक्षरेण मन्त्रेण स्वाहान्तेन सकृत् क्षिपेत् ।
आज्याहुतिशतं हुत्वा गायत्र्या विष्णुसंज्ञया ॥२६॥
आचार्योऽग्निं परिक्रम्य यथा राज्ञां पुरोहित: ।
तथा लाजैस्तु जुहुयात् प्रणवेनाहुतित्रयम् ॥२७॥
मध्ये मध्ये परिक्रम्य पावकं पावनं हरे: ।
शान्तिहोमं तु कुर्वीत सर्पिषां प्रणवेन तु ॥२८॥
प्रत्येकैकं मुनिश्रेष्ठ षोडशाहुतिमुत्तमम् ।
होमं समाप्य विधिवत् नृत्तगेयादि कारयेत् ॥२९॥
एवं वैवाहिकं कृत्वा पूजयेत् पुरुषोत्तमम् ।
अनेनैव विधानेन प्रतिष्ठामात्रया(?)पि वा ॥३०॥
देवेन सह संयोज्य पूजयेत् तन्त्रवित्तम: ।
लोहबिम्बस्य देवीनां संप्रोक्तं मुनिसत्तम ॥३१॥
लक्ष्म्यादिक्रमयोगेन पूजयेत्तु दिने दिने ।
सर्वासामेव देवीनां एष एव विधिर्भवेत् ॥३२॥
मूलबेरस्य देवीनां प्रतिष्ठामात्रया(-म?) प्यलम् ।
विवाहादिक्रमस्तत्र नेष्यते मुनिसत्तम ॥३३॥
स्वबीजैरेव कर्तव्यं स्थापनं मुनिसत्तम ।
मेधा सरस्वतीदुर्गेत्येवमादिषु मूर्तिषु ॥३४॥
स्वै: स्वैर्मन्त्रैस्तु संस्थाप्य पूजयेत्तु विधानत: ।
एवं संक्षेपत: प्रोक्त: देवीनां स्थापनक्रम: ॥३६॥
एवं य: कारयेद्भक्त्या शक्तीनां स्थापनं परम् ।
आयुरैश्वर्यपुत्रादीन् सर्वान् कामानवाप्नुयात् ॥३७॥
इह लोके सुखं लब्ध्वा परलोके तथैव च ।
राज्यलक्ष्मीं परां प्राप्य पुन: प्राज्ञो भविष्यति ॥३८॥
अत्र कश्चिद्विशेषोऽस्ति श्रीवत्सस्य हरिप्रियम् ।
लक्षणं स्थानभेदं च मन्त्रमाराधनं तथा ॥३९॥
एवमादीनि चान्यानि विशेषाणि(!)महामुने ।
संक्षेपत: प्रवक्ष्यामि श्रृणु गुह्यमनुत्तमम् ॥४०॥
सर्वसंपत्समृद्ध्यर्थं सर्वकामशुभप्रदम् ।
सुवर्णरजतेनापि तथा ताम्रमयेन तु ॥४१॥
उत्तमदिक्रमेणैव कारयेत् फलकास्पदम् ।
षडङ्गुलं तथायामं तस्य विस्तारमेव च ॥४२॥
पञ्चाङ्गुलायतं वापि तन्मध्ये तत्समं भवेत् ।
द्व्यङ्गुलं तस्य विस्तारं मौलेरेकाङ्गुलं तु वा ॥४३॥
एवं ज्ञात्वा मुनिश्रेष्ठ कुर्यादास्पदमुत्तमम् ।
एवं हि लक्षणं प्रोक्तं उत्तमं फलकाकृते: ॥४४॥
एकाङ्गुलविहीनं तु मध्यमं परिपठ्यते ।
द्व्यङ्गुलं तद्विहीनं तु कनीयसमुदाहृतम् ॥४५॥
त्र्यङ्गुल(-लेन?)विहीनं तत् कुर्यात्तस्याधमाधमम् ।
मध्यमाधमकार्येऽस्मिन् अधमाधममेव च ॥४६॥
तस्यानुरूपत: कुर्यात् विस्तारं मुनिसत्तम ।
तन्मध्ये चिन्तचित्वा तु साधक: परमार्थवित् ॥४७॥
साधयेत् कमलां देवीं तप्तकाञ्चनसंनिभाम् ।
सर्वलक्षणसंयुक्तां पद्मासनसमन्विताम् ॥४८॥
पद्महस्तां श्रियं देवीं पद्मनाभप्रियां शुभाम् ।
मणिमौक्तिकसंयुक्तां सर्वाभरणभूषिताम् ॥४९॥
एवं संचिन्त्य तां देवीं श्रियं त्रैलोक्यनायकीम् ।
हरेर्वक्षसि पार्श्वे तु दक्षिणे मुनिसत्तम ॥५०॥
स्थापयेत्तां श्रियं देवीं जगत्संरक्षणार्थकम् ।
सर्वसंपत्समृद्ध्यर्थमिति शास्त्रस्य निश्चय: ॥५१॥
जलाधिवासने चास्मिन् विशेषं कथयामि ते ।
भारद्वयेन संपूर्णं जलभाजनमुत्तमम् ॥५२॥
संगृह्य मुनिशार्दूल तस्मिन् पात्रेऽधिवासयेत् ।
पूर्वोक्तजलमानीय पूरयित्वा तु भाजनम् ॥५३॥
गन्धपुष्पैस्तु संपूज्य संस्मरेदमृतार्णवम् ।
तन्मध्ये पूर्ववत् कुर्यात् जलवासं विधानत: ॥५४॥
एतत् क्रमेण वा कुर्यात् अच्युतस्य महामुने ।
*दर्पणे संस्थिते बेरे चित्रादीनां विशेषत:* ॥५५॥
*ह्रस्तं लोहजबिम्बस्य मुने स्वार्थपरार्थयो:* ।
कारयेज्जलवासं तत् कनीयसमुदाहृतम् ॥५६॥
जलाधिवासने प्रोक्तो विशेषो मुनिसत्तम ।
द्विप्रकारं मया प्रोक्तं यथायोगं समाचरेत् ॥५७॥
मूलबेरात्तु तां देवीमावाह्यात्रैव योजयेत् ।
मूलमन्त्रेण मतिमान् कुम्भतोयेन हस्तयो: ॥५८॥
संयोज्यात्रैव मन्त्रेण साधक: परमार्थवित् ।
मन्त्रकोशे मया प्रोक्तस्तन्त्रेऽस्मिन् मुनिसत्तम ॥५९॥
संप्रोक्तं परमं मन्त्रं गुह्यद्गुह्यं वरप्रदम् ।
तेनैव प्रोक्षयेद्देवीं महाकुम्भस्थवारिणा ॥६०॥
तद्देहे न्यासमार्गेण विन्यसेत्तन्त्रवित्तम: ।
पञ्चविंशतितत्त्वानि तत्पञ्चाक्षरमेव च ॥६१॥
शङ्खचक्राब्जमुद्रां तु दर्शयेत्तन्त्रवित्तम: ।
ततस्त्वाराधयेद्देवीमर्ध्याद्यष्टोपचारकै: ॥६२॥
अर्घ्यं पाद्यं तथाचामं गन्धपुष्पं तथैव च ।
धूपदीपं निवेद्यं च पायसं गुलसंयुतम् ॥६३॥
एवमुक्तप्रकारेण घण्टादुन्दुभिसंयुतम् ।
कारयेद् बलिदानं तु सर्वकामप्रदं शुभम् ॥६४॥
बिल्वपत्राक्षतैर्युक्तं पद्मं पालाशमुत्पलम् ।
करवीरादिसंयुक्तं पूजयेत् कमलालयाम् ॥६५॥
दिने दिने मुनिश्रेष्ठ एवमेव समर्चयेत् ।
पायसान्नंग गुलोपेतं बिल्वपत्राङ्कुरैर्युतम् ॥६६॥
चन्दनोदकसंयुक्तं बलिद्रव्यमिहोच्यते ।
एवमुक्तप्रकारेण घण्टादुन्दुभिसंयुतम् ॥६७॥
कारयेद्बलिदानं तु सर्वकर्म(-काम ?) प्रदं शुभम् ।
*बिल्वमूलस्य पालाशं मूलाश्वत्थस्य वा मुने ॥६८॥
चतुरश्रं तु वृत्तं वा पीठं कृत्वा तु मन्त्रवित् ।
तन्मध्ये पूजयेल्लक्ष्मीं लक्ष्मयै नम इति ब्रुवन् ॥६९॥
प्रणवादिसमायुक्तं पञ्चाक्षरमिति स्मृतम् ।
तस्याग्रे तु बलिं कुर्यात् पूवोक्तेन विधानत: ॥७०॥
गन्धपुष्पसमायुक्तं धूपदीपसमन्वितम् ।
एवं संपूजयित्वा तु मुखवासं प्रदापेयत् ॥७१॥
बल्यन्ते तु मुनिश्रेष्ठ श्रीसूक्तं तु पठेत् त्रिधा ।
श्रीमन्त्रं तत्स्तुतिं वापि पठेत्तन्त्रविचक्षण: ॥७२॥
तत: पञ्चमहाशब्दं घोषयेच्च पुन: पुन: ।
पूर्ववत् पूजयेद्देवीं सायाह्ने मुनिसत्तम ॥७३॥
पूजान्ते कारयेद्धोमं समिदाज्यचरूनपि ।
बिल्वाद्यन्यतमस्याथ पद्मकुण्डे यथेच्छया ॥७४॥
संकल्प्यैकं मुनिश्रेष्ठ तन्मध्ये होममाचरेत् ।
बिल्वपालाशसमिध: प्रत्येकं षोडशाहुती: ॥७५॥
जुहुयान्मूलमन्त्रेण कपिलाज्येन होमयेत् ।
तथैव पायसं ब्रह्मन् जुहुयात् षोडशाहुती: ॥७६॥
तथैव बिल्वपत्रैश्च पद्मैरेकदलैरपि ।
साक्षतै: करवीरैस्तु जुहुयात्तु पुन: पुन: ॥७७॥
होमं कृत्वा तु विधिवत् कुण्डाद्देवीं समुद्धरेत् ।
तद्धोम: परमो गुह्य: ग्रामराज्ञोर्विवृद्धिकृत् ॥७८॥
सर्वरोगविनिर्मुक्तं(-र्मोक्ता?)सर्वकामप्रद: शुभ: ।
तस्मात् सर्वप्रयत्नेन रात्रौ होमं समाचरेत् ॥७९॥
होमान्ते दक्षिणां दद्यात् यथावित्तामुसारत:(?) ।
आचार्यं पूजयेत् पश्चाद्धेमवस्त्राङ्गुलीयकै: ॥८०॥
ब्राह्मणान् पूजयेत् पश्चाद्दैवज्ञमनुपूजयेत् ।
उक्तलक्षणहीनेन यदि कुर्यात् प्रमादत: ॥८१॥
ग्रामराज्ञोश्च राष्ट्रस्य यजमानस्य नाशनम् ।
न फलन्ति क्रियास्तत्र नात्र कार्या विचारणा ॥८२॥
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।
इति संक्षेपत: प्रोक्तमात्मार्थस्य परस्य च ॥८३॥
विशेषश्चात्र संप्रोक्त: शेषं पूर्वावदाचरेत् ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [देवीस्थापनादिविधिर्नाम]
अष्टादशोऽध्याय: ।

N/A

References : N/A
Last Updated : January 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP