संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
प्रथमोऽध्याय:

विश्वक्सेनासंहिता - प्रथमोऽध्याय:

विश्वक्सेना संहिता


विष्वक्सेन:---
अथात: संप्रवक्ष्यामि भूपरीक्षाविधिं परम् ।
कर्षयेच्छोधयेद्भूमिं प्रागुदक्प्रवणां शुभाम् ॥१॥
अस्थिकेशादिरहितां कपालाङ्गरवर्जिताम् ।
सरीसृपाद्या व्याघ्राद्या ये चान्ये दुष्टजन्तव: ॥२॥
यस्यां भूमौ प्रदृश्यन्ते तां भूमिं वर्जयेत् सदा ।
आरम्भे श्वश्रृगालैश्च संकीर्णा बन्धुनाशिनी ॥३॥
पुरीषभूमि:सर्वेषां कर्तृर्दु:खप्रदा सदा ।
तुषभस्मास्थिकेशैश्च काष्ठलोष्टकपालकै: ॥४॥
क्रिमिकीटपतङ्गैश्च शर्करैश्च समन्विता ।
अशुभाश्रीकरी भूमि: तस्माद्यत्नात् परीक्षयेत् ॥५॥
एवं दुर्लक्षणैश्चान्यैर्युक्तां यत्नेन वर्जयेत् ।
ब्राह्मणस्य सिता भूमि: रक्ता वै क्षत्रियस्य तु ॥६॥
पीतवर्णा तु वैश्यस्य कृष्णा शूद्रस्य कीर्तिता ।
ब्राह्मणी घृतगन्धा स्यात् क्षत्रिया रक्तगन्धिनी ॥७॥
मूत्रगन्धा तु या वेश्या शूद्रा विष्ठानुगन्धिनी ।
मधुरा ब्राह्मणी प्रोक्ता कषाया क्षत्रिया स्मृता ॥८॥
रि(ति?)क्ता वैश्या तु कटुका शूद्रा चेति प्रकीर्तिता ।
एवं परीक्ष्य यत्नेन वर्णगन्धरसादिभि: ॥९॥
खातयेद्रत्निमात्रं तु पांसुमुद्धृत्य पूरयेत् ।
पांसुरप्यधिको यत्र सा भूमि: सर्वकामदा ॥१०॥
उत्तमा यत्र वै पांसु: समो ह्यर्धफलप्रदा ।
मध्या पांसुर्यत्र नृन सारिष्टा फलदाधमा ॥११॥
तृ(उ?)प्तानि सर्वबीजानि प्ररोहन्ति हि यत्र वै ।
त्रिरात्राभ्यन्तरेणैव सा भूमिश्चोत्तमा मता ॥१२॥
मध्यमा पञ्चरात्रेण अधमा सप्तरात्रिका ।
यस्यां तु न प्ररोहन्ति तां प्रयत्नेन वर्जयेत् ॥१३॥
सस्यानां फलकाले तु गवां तृप्तिं च कारयेत् ।
ततस्तु लोकपालांस्तु पूजयेत् साधकोत्तम: ॥१४॥
अन्नैरपूपैर्लाजैस्तु मध्यरात्रे शचीपते ।
एवं बलिं प्रकुर्वीत पृथग्वा समयोगत: ॥१५॥
तत्क्षेत्रं खातयेत्पश्चात् चतुरश्रं समन्तत: ।
पुरुषद्वयं खनित्वा तु तदर्धं वापि खातयेत् ॥१६॥
पुरुषार्धप्रमाणं वा खड्गमानप्रमाणत: ।
एवं क्षितिं खनित्वा तु तन्मध्ये से च(पूर?)येज्जलम् ॥१७॥
तन्मध्ये तु विधिं पूज्य ब्रह्मबीजेन मन्त्रवित् ।
गन्धपुष्पैरलंकृत्य घण्टाशब्दसमन्वितम् ॥१८॥
शङ्खादिघोषसंयुक्तं वीणावेणुसमन्वितम् ।
एवं विधिं समभ्यर्च्य अधिवासनमारभेत् ॥१९॥
तस्य दक्षिणपार्श्वे तु पश्चिमे चोत्तरेऽपि वा ।
वस्वादीनां तु तन्मध्ये मण्डपं कल्प्य साधक: ॥२०॥
पूर्णकुम्भं न्यसेन्मध्ये पक्वबिम्बफलाकृतिम् ।
द्रोणद्वयेन संपूर्णं त्रिसूत्रै:समलंकृतम् ॥२१॥
गन्धतोयेन संपूर्य गन्धपुष्पसमन्वितम् ।
द्रोणाष्टशालीनास्तीर्य पद्ममष्टदलं लिखत् ॥२२॥
कर्णिकायां न्यसेत्कुम्भं वस्त्रयुग्मेन वेष्टितम् ।
नवरत्नसमायुक्तं सौवर्णायुधपञ्चयुक्  ॥२३॥
वासुदेवस्?य मन्त्रेण स्थापयेद्देशिकोत्तम्: ।
सर्वायुधसमायुक्तं सर्वदेवावृतं तत: ॥२४॥
हिरण्यं सर्वभूतज्ञं सर्वभूतहृदि स्थितम् ।
आत्मानमन्तरात्मानं परमात्मानमव्ययम् ॥२५॥
नारायणमणीयांसं सृष्टिसंहारविक्रमम् (कारणम्?) ।
एवं हि पुरुषं विष्णुं ध्यायेत् कुम्भोदमध्यमे ॥२६॥
एवं ध्यात्वा समभ्यर्च्य गन्धाद्यै:सुमनोरमै: ।
प्रत्येकं द्रोणशाल्यूर्ध्वे विद्येशान् परितो न्यसेत् ॥२७॥
पूर्ववद्द्रव्यसंयुक्तान् घटेष्वभ्यर्च्य साधक: ।
स्वै: स्वैर्मन्त्रैश्च गन्धाद्यैरुपचारैर्मनोहरै: ॥२८॥
एवं संपूज्य विद्येशान् होमसंस्कार(कर्म स?)मारभेत् ।
कुम्भस्य पूर्वदिग्देशे कुण्डं च चतुरश्रकम् ॥२९॥
वृत्तं वा शिल्पिना कुर्यात् स्थण्डिले वा समाचरेत् ।
प्रासादारम्भकाले तु मध्यरात्रे शचीपते ॥३०॥
शङ्खतूर्यादिसंयुक्तं स्वस्तिसूक्तसमन्वितम् ।
सर्वविघ्नोपशमनं पालाशं गृह्य देशिक: ॥३१॥
अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा ।
नारसिंहेन मन्त्रेण मध्यमे जुहुयात् सकृत् ॥३२॥
ओदुम्बरसमिद्भिर्वा[प्य]ष्टाविंशतिसंख्यया ।
प्रत्येकं मूलमन्त्रेण तथैवाज्यं समाचरेत् ॥३३॥
चरुं पुरुषसूक्तेन षोडशाहुतिमुत्तमाम् ।
जुहुयात् कुण्डमध्ये तु सर्वसंपत्सुखावहम् ॥३४॥
एवं कृत्वा विधानेन पूर्णाहुतिमथाचरेत् ।
स्रुचा मूलेन मन्त्रज्ञो द्वादशाक्षरसंज्ञया ॥३५॥
कुडुबं वा तदर्धं वा तस्यार्धं वा शचीपते ।
कपिलाज्यमथाज्यं वा संगृह्य जुहुयात् क्रियाम्(क्रमात्?) ॥३६॥
परिधिप्रभृतीन् दग्ध्वा दक्षिणामाददेत्तत: ।
दक्षिणान्ते श्?ाचीनाथ शङ्खाद्यैर्घोषयेत् क्रमात् ॥३७॥
नृत्तगीतादिसंयुक्तं सुपुण्याहपुर:सरम् ।
वेदाध्ययनसंयुक्तमधिवासनमाचरेत् ॥३८॥
एवं समाप्य होमान्तं पूर्वरात्रेऽधिवासयेत् ।
प्रभातायां तु शर्वर्यां स्नात्वाचार्य: समाहित: ॥३९॥
पूर्ववत् पूजयेत् कुम्भान् प्रोक्षयेत् क्षितिमध्यमे ।
स्वै: स्वैर्मन्त्रैस्तु मतिमान् सीमायां सर्वदिक्षु च ॥४०॥
भूतक्रूरबलिं दद्यात् अष्टदिक्षु समन्तत: ।
दिग्बन्धं कारयेत् पश्चात् अस्त्रमन्त्रेण मन्त्रवित् ॥४१॥
कुम्भोदकादशेषं तु क्षितिमध्ये नयेत् क्रमात् ।
ततोऽवटं क्रमात् पूर्य मृद्भि: सिकतसंयुतम् ॥४२॥
कारयेनमुद्गरै:सम्यक् वैष्णवैर्वेदपारगै: ।
सूत्रशङ्कून् खनित्वा तु चैत्रे मासे शुभे दिने ॥४३॥
सूत्रेण सूत्रयेत् पश्चाच्छिल्पिना कुशलेन वै ।
प्रासादं कारयेत् पश्चात् आचार्य: शिल्पिभि: सह ॥४४॥
साधको मन्त्रयोग्यस्तु स्थपति:कर्मयोग्यत: (क:?) ।
यदिदं भूमिशुद्ध्यर्थं प्रोक्षणं परमं शुभम् ॥४५॥
एवं संक्षेपत: प्रोक्तं प्रासादार्थं शचीपते ।
अनेनैव विधानेन य: कुर्यात् पुण्यकर्मभाक् ॥४६॥
सर्वपापविनिर्मुक्त: स याति परमां गतिम् ।
राष्ट्रवृद्धिकरं पुण्यमायुरारोग्यवर्धनम् ॥४७॥
धनधान्यानि वर्धन्ते राजराष्ट्रादि वर्धते ।
आचार्यं पूजयेत् पश्चात् वस्त्रैराभरणैरपि ॥४८॥
शिल्पिनं पूजयेत् तत्र वस्त्रै: कनककुण्डलै: ।
दैवज्ञं पूजयेत् पश्चात् नववस्त्राङ्गुलीयकै: ॥४९॥
सदस्यान् पूजयेत् पश्चात् मुखवासनपूर्वकम् ।
एवंक्रमेण संपूज्य वस्त्राभरणसंयुतम् ॥५०॥
ततस्तु कारयेद्गेहं शिल्पिना कुशलेन तु ।
सुमुहूर्ते सुलग्ने तु बालस्थानमथारभेत् ॥५१॥
बालस्थानं पुराकल्प्य पश्चान्मूलालयं क्रमात् ।
कारयेत्तु विशेषेण रत्नन्याससमन्वितम् ॥५२॥
हस्तमात्रं खनित्वा तु ब्रह्मस्थाने शचीपते ।
सहस्रं शतनिष्कं वा तस्यार्धं वार्धमेव च ॥५३॥
विन्यसेत् क्षितिमध्ये तु तप्तकाञ्चनमुत्तमम् ।
मरकतादीनि रत्नानि संगृह्यास्त्रेण साधक: ॥५४॥
ब्रह्मादीशावसानं तु विन्यसेत् स्वस्वमन्त्रत: ।
मध्यरात्रे सुगुप्तेन यजमानेन संयुत: ॥५५॥
शङ्खादिघाषसंयुक्तं गर्भाधानं समाचरेत् ।
ताम्रेण फेलकां कृत्वाऽवटमाच्छाद्य पूरयेत् ॥५६॥
शिलाभिरिष्टकाभिर्वा तु प्रच्छाद्यावटं क्रमात् ।
गन्धपुष्पादिनाभ्यर्च्य घण्टाशब्दसमन्वितम् ॥५७॥
ब्रह्मबीजेन तत्सर्वं साधयेत् साधकोत्तम: ।
पश्चाद्देवीं समभ्यर्च्य श्रियार्थं परमां शुभाम् ॥५८॥
वासुदेवस्य (वं स्व?) मन्त्रेण पश्चात् संपूजयेत् क्रमात् ।
एवं संक्षेपत: प्रोक्ता भूपरीक्षा ह्यनुत्तमा ॥५९॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां भूपरीक्षाविधिर्नाम
प्रथमोऽध्याय: ।

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP