संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
एकविंशोऽध्याय:

विश्वक्सेनासंहिता - एकविंशोऽध्याय:

विश्वक्सेनासंहिता


नारद:---
भगवन्ननयार्चनया सदृशं
परमाप्तिकरं न हि पुंस इति ।
अतिचापलगद्गदापि (-दयापि?) गिरा
*स्तुतिरस्ति किमभियत् स्वपराम्(?)* ॥१॥
विष्वक्सेन:---
श्रृणु नारद मूर्तिनुतिं परमां
परमेण ममाभिहितां गुरुणा ।
तव भक्तिमत: कथयिष्यामि (-याम्यधुना?)
इह (त्विह?) तृप्यति को हि शुभेषु नर: ॥२॥
विनतासुतवाहनमादरत-
स्त्रिदशं कनकाङ्गदमष्टभुजम् ।
धवलाद्रिनिभं द्विपदं सुमुखं
परमात्मगुरुं प्रणतोऽस्मि सदा ॥३॥
जलजारिगदाम्बुजहस्तधरं
सकलाभरणं तुहिनाद्रिमुषम् ।
चतुराननसेवितपादयुगं
परनामधरं प्रणतोऽस्मि सदा ॥४॥
तरुणार्कनिभं त्रिदशेध्य (-ड्य?) पदं
सुकुमारदृशं मुसलप्रहरम् ।
अरुणाम्बरमप्रतिमं हलिनं
शशिवक्त्रसमं प्रणतोऽस्मि सदा ॥५॥
चतुरङ्ग(?)सुपीवरदीर्घभुजं
*हरिवर्णकृताञ्जलिनोपकृतम्*(?) ।
*गरुडेन च दक्षिणतोऽम्बुज-
योत्तरत: प्रहरं प्रणतोऽस्मि सदा*(?) ॥६॥
अत्र कश्चिद्विशेषोऽस्ति मू?र्तीनामर्चनाविधौ ।
मत्स्यादिदशमूर्तीनामिह लोके फलं लभेत् ॥७॥
तत्फलं ते प्रवक्ष्यामि अधुना श्रृणु नारद ।
आयुरारोग्यदं(-कं?) चैव सायुज्यं लभते ध्रुवम् ॥८॥
उक्तक्रमेण(?)यो मत्स्यं भक्तिपूर्वं समर्चयेत् ।
सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति ॥९॥
कूर्मं भक्त्या समाराध्य नरो निर्धूतकल्मष: ।
सर्वान् कामाननुप्राप्य विष्णुसायुज्यमाप्नुयात् ॥१०॥
भक्त्या वराहमभ्यर्च्य क्रमेणानेन बुद्धिमान् ।
पापरोगविनिर्मुक्त: स याति परमां गतिम् ॥११॥
नारसिंहं समाराध्य भक्त्या परमया युत: ।
समस्तकामसंसिद्धो जयलक्ष्मीं समृच्छति ॥१२॥
भक्त्यार्च्य वामनं ज्ञानी विष्णुसालोक्यमश्नुते ।
भार्गवं राममाराध्य विष्णुसारूप्यमाप्नुयात् ॥१३॥
अर्च्य दाशरथिं राममायु: कीर्तिं सुखं यश: ।
अवाप्य काममखिलं विष्णुलोके महीयते ॥१४॥
बलरामं समाराध्य बलारोग्यधनं लभेत् ।
कृष्णमभ्यर्च्य सकलं इष्टमिष्टफलं लभेत् ॥१५॥
ज्ञानमूर्तिं च कल्किं तु(?) लक्ष्म्यायु: कीर्तिमेव च ।
अवाप्य विष्णुसालोक्यं मोदते विष्णुपार्षदै: ॥१६॥
दशमूर्त्यर्चनं पुण्यं गुह्याद्गुह्यतरं मुने ।
साधकानां हितार्थाय तव भक्तस्य धीमत: ॥१७॥
फलश्रुतिर्मया प्रोक्ता मत्स्यादीनां विशेषत: ।
तन्त्राणां परमं गुह्यं विनियोगमत: श्रृणु ॥१८॥
उक्तं च नोपदेष्टव्यमभक्ताय कदाचन ।
न मानिने डंभिने च नास्तिकाय शठाय च ॥१९॥
न चाशुश्रूषवे दद्यात् शुचये च कृपालवे ।
देवतागुरुभक्ताय न हि चेद्गुरुदोषभाक् ॥२०॥
जानकीं रुक्मिणीं लक्ष्म्या पुष्ट्या भामां तु विद्यया ।
लक्ष्मणं भरतं वापि शत्रुघ्नं च महामुने ॥२१॥
प्रणवादिस्वनाम्नैव चतुर्थ्यन्तं नमोऽयुजा ।
अर्चयेत मुनिच्छन्दो दैवं राघवमन्त्रवित् ॥२२॥
सर्वेषां परिवाराणां मन्त्रमेवं प्रयोजयेत् ।
आभिर्होम: प्रयोक्तव्य: स्वाहान्तं सकलं मुने ॥२३॥
अभ्?यन्तरोपचारेण(-षु?) आगच्छान्तं मुखीकृतौ ।
क्षमस्वान्तं विसर्गे तु नमोऽन्तं चान्मकर्मणि ॥२४॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [मत्स्याद्यर्चनफलकथनं नाम]
एकविंशोऽध्याय:॥

N/A

References : N/A
Last Updated : January 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP