संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
एकत्रिंशोऽध्याय:

विश्वक्सेनासंहिता - एकत्रिंशोऽध्याय:

विश्वक्सेनासंहिता


नारद:---
पवित्रारोपणे पुष्पयागे प्रति-
ष्ठाद्युत्सवे दीक्षाविधानादिकाले ।
यदुक्तं पुरा देवास (देवसे?) नेश वर्णै:
कथं मण्डलं वर्तिते तत्र काले ॥१॥
विष्वक्सेन:---
मुने देशकालोक्तवर्णादिहीने
यथा कर्तृरिच्छानुरूपं तु कार्या ।
क्रिया साधकैस्ते प्रवक्ष्याम्युपायं
मुने तत्त्वतस्तच्छृणुष्वादिगुप्तम् ॥२॥
सरोजं त्वनामिकया साधक:
संविलिप्ते स्वहस्तविस्तारदीर्घे ।
शुचौ भूतले द्रोणशाल्यक्षतसं-
कीर्णे सकर्णिकाष्टपत्रं यथेच्छतम् ॥३॥
नारद:---
श्रुत्वानन्दनभेदादनन्तार्चनादि-
क्रिया वाहिनीनाथ युष्मत्प्रसादात् ।
गुरो मूलमन्त्रप्रभावं मनीषा
मम श्रोतुमासीज्जगत्कारणस्य ॥४॥
विष्वक्सेन:---
श्रृणुष्व प्रभावोऽस्य पद्मासने-
नाप्यचिन्त्यश्रुतौ बन्धमूलस्य ।
अष्टाक्षरस्येयमीदृक् तथा
येनाभिभाषितु: शक्तिर्मुने भो ॥५॥
तथा प्रसादाद्यथा देवदेव:
स्वयं भ्रान्तिनाशाय भक्तार्तिहारी ।
यदाज्ञप्तवान् मूलविद्याप्रभावं
मुने वैष्णवत्वात्तवाहं ब्रवीमि ॥६॥
स्वार्थे परार्थेऽर्चकस्त्वर्चनायै
सुप्ततद्द्वयं पूतदेशे निषण्ण: ।
ततोपायतया भक्तितत्त्वार्णबीज-
च्छन्दोमुनिक्षेत्रदेवे च मानवा: ॥७॥
स्वयं वा यथाशक्तिजप्त्वाङ्गुलीभि:
समस्ताभिरामृष्टदृग्देशदेह: ।
भवेद्धूतपाप: *कृतार्थेर्थाधी*
स्वयं देववत् पूजितश्चैव भक्तै: ॥८॥
आवाहनाद्यर्चनाङ्गेन युक्ता
वियुक्तपापा मूलमन्त्रप्रभावात् ।
विरिञ्चात्मजार्चा कृता प्रीतिकारि-
ण्यनन्तस्य विष्णोरशेषाण्डयोने: ॥९॥
[नारद:---]
आवाहनं नाम मन्त्रेण लक्ष्मी-
धरस्याभिमुखस्य क्रियासङ्गस्य ।
मन्त्रात्मनो मन्त्रकर्तु: प्रतीते-
ष्वनेनैव संस्थापनादि प्रियास्य ॥१०॥
हरिर्जङ्गमेश्वरतस्तानि काले
स्थितो नित्यमाहूतये यत्तदा किम् ।
कथं मूलबेरस्थितो वासुदेवो
नरेण तु काचोत्सवादिप्रतीते: ॥११॥
वदानीकिनीनाथ गुह्यं परिष्ठं
गुरो संशयं भक्तिमानित्यमुष्मिन् ।
[विष्वक्सने:]---
प्रश्नं त्वदन्य: कथं प्रष्टुमीष्टे
मुनेऽनेन तुष्ट: प्रवक्ष्यामि तुभ्यम् ॥१२॥
हरे: पूजनाङ्गोपचारे यत्त-
त्वावाहनं त्वत्सद्भावहेतो: ।
मुने यौगपद्येन सांनिध्यमस्मिन्
क्रमेणेति वा संशय: प्रादुरासीत् ॥१३॥
एकप्रदीपोत्थिता दीपमाला
दापे यथा यौगपद्येन देव: ।
तथा वासुदेवो लि?खेत्तु प्रतीके
मुने संनिधिं दास्यतीति प्रतीति: ॥१४॥
अथान्यो महाभोगयोगप्रदायी
प्रजानां तथा वृद्धिदो मुक्तिदश्च ।
परं मूलमन्त्रेण संस्मृत्य पञ्चा-
ङ्गुलं हृदि स्पृश्य बिम्बस्य मुद्राम् ॥१५॥
प्रदृश्याङ्गुलिसंज्ञितां पादमूले
प्रणम्याक्षतं वापि पुष्पं प्रकीर्य ।
मुने विद्ययाष्टार्णयैवाथ चार्घ्यं
पुन: पाद्याचमनं गन्धपुष्पम् ॥१६॥
ततो धूपदीपं प्रदायाथ भूतान्नं
निवेद्यान्तरावरणं कल्प्य सम्यक् ।
तथावरणानां यथापूर्वमर्घ्या-
द्यनेनैव मन्त्रेण पुष्पं प्रदाय ॥१७॥
निवेद्याथ ताम्बूलिकामच्युताय
प्रदीप्यो बलिं होममन्ते विधाय ।
समस्ताधिक: सर्वसिद्धिप्रदायी
नृपादिप्रियो योगसिद्धिं लभेत ॥१८॥
नारद:---
एक: प्रधान: कथं पूज्यते स्वे-
पदे चावृतासने वासुदेव: ।
गुरो विष्णुसेनापते वक्तुमर्ह-
स्यशेषेण मे संशयच्छेदनाय ॥१९॥
विष्वक्सेन:---
यथा पावकस्थानभेदात् क्रियैको
मखेष्विज्यते वासुदवो द्विजेन्द्रै: ।
तथा विष्टरे स्वे पदे च वृताव-
प्यनन्तोच्यते स्थानभेदेन भेद: ॥२०॥
इति श्रीपञ्चरात्रे विष्वक्सेनसंहितायां [मण्डलादिविधिर्नाम]
एकत्रिंशोऽध्याय:

N/A

References : N/A
Last Updated : January 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP