संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
सप्तदशोऽध्याय:

विश्वक्सेनासंहिता - सप्तदशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
अथात: संप्रवक्ष्यामि जङ्गमस्थापनं परम् ।
अप्रधानं च बिम्बं तु जङ्गमं बिम्बमुत्तमम् ॥१॥
पृथक् चेत् सर्वकर्माणि बिम्बशुद्ध्यर्थमेव च ।
कारयेन्मुनिशार्दूल स्नानादिप्रतिमाक्रियाम् ॥२॥
स्नानोत्सवादिकार्यार्थं* कालेऽस्मिन् वर्तते सति*(?) ।
जलवासं क्रमात् कृत्वा मण्डपे चाधिवासनम् ॥३॥
कृत्वा तु पूर्ववद्धोमं तिलहोमं विना द्विज ।
स्नपनं विधिवत् कृत्वा रत्नन्यासं विना मुने ॥४॥
मन्त्रन्यासं विना तस्मिन् तत्त्वन्यासं समाचरेत् ।
मध्यसूत्रं परित्यज्य प्रासादे परमेष्ठिना ॥५॥
पौरुषं सूक्तमुच्चार्य स्थापयेन्मतिमान् पृथक् ।
मूर्तीनां स्थानभेदस्तु बिम्बाध्याये प्रदर्शित: ॥६॥
तत्तत्स्थाने स्वमन्त्रेण संस्थाप्यार्चादि नारद ।
यद्रुपं मूलबेरस्य यच्चिह्नैश्चिह्नितं पुरा ॥७॥
या मूर्ति: स्थापिता पूर्वं मूलार्चेति महात्मभि: ।
यथा चायुधविन्यास: कथं(कृतो?)बुद्धिमतां वरै: ॥८॥
कर्मार्चादिषु बेरेषु तत्सर्वं कारयेत्तथा ।
न विधि: शयितस्यैष: स्थापनादि प्रकीर्तितम् ॥९॥
शयितस्य तु कर्मार्चा स्थानकं त्वासनं तु वा ।
संस्थाप्य वासुदेवाख्यं न संकर्षणमिष्यते ॥१०॥
तथा संकर्षणं स्थाप्य प्रद्युम्नं नार्चयेत् सुधी: ।
प्रद्युम्नस्थापनार्चायां कर्मार्चा नानिरुद्धका ॥११॥
कर्मार्चा सर्वथा कार्या मूलबिम्बानुसारिणी ।
विशेषश्चात्र संप्रोक्त: शेषं पूर्ववदाचरेत् ॥१२॥
एवं संक्षेपत: प्रोक्तं जङ्गमस्थापनं मुने ।
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥१३॥
स्थापनं संप्रवक्ष्यामि चित्राभासार्धचित्रके ।
आभासं त्रिविधं प्रोक्तं भित्तौ च फलके पटे ॥१४॥
अर्धचित्रं तथा भित्तौ शिलायां दारुकेऽपि च(?) ।
विद्यते यदि कर्मार्चाप्येतेषां(स्यादेषां?)लोहजाकृति: ॥१५॥
कर्मार्चायां तु सकलां क्रियां कृत्वा तु पूर्ववत् ।
मूलार्चायां तु कर्तव्यो मन्त्रन्यासो द्विजोत्तम ॥१६॥
अधिवासनकुम्भस्थतोयेन प्रोक्षयेद्बुध: ।
तत: पुरुषसूक्तेन पञ्चोपनिषदैरपि ॥१७॥
अत्रैव षोडशन्यासो नेष्यते तन्त्रपारगै: ।
फलके च पटे चैव विशेषं कथयाम्यहम् ॥८॥
मण्डपं पूर्ववत् कृत्वा वेदिं कृत्वा तु पूर्ववत् ।
कृत्वा सुलोचने दिव्ये श्?ायने संनिवेशयेत् ॥१९॥
जलाधिवासनं चैव नेष्यते स्नपनं बुधै: ।
मूर्तिहोमं तत: कृत्वा दिशाहोमविवर्जितम् ॥२०॥
विद्येशानपि संपूज्य वेदिकाकलशेष्?वथ ।
प्रलयं च निसर्गं च क्रमात् कृत्वा तु देशिक: ॥२१॥
प्रोक्षयेत् स्वेन मन्त्रेण ब्रह्मकुम्भस्थवारिणा ।
युक्त्या युक्तिविशे?षेण शेषं पूर्ववदाचरेत् ॥२२॥
भित्तिस्थप्रतिमायां तु स्थानं कथयाम्यहम् ।
*भित्तौ सम्यक्पटे चित्रे वर्णालंकारभूषिते* ॥२३॥
*आभासे चार्धचित्रे वा पटे सम्यक्सुलोचने*(?) ।
देवस्य पुरत: कृत्वा मण्डपं सपरिच्छदम् ॥२४॥
वेदिकां तत्र कुर्वीत पूर्वोक्तेन विधानत: ।
द्विकरां त्रिकरां वापि शिल्पिना कुशलेन तु ॥२५॥
ततस्तु वेदिकामध्ये विन्यसेच्छालिसंचयम् ।
शालिमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् ॥२६॥
ततस्तु द्रोणसंपूर्णं ब्रह्मकुम्भं सुवर्चसम् ।
वस्त्रपूतैर्जलै: पूर्णं सकूर्चं सापिधानकम् ॥२७॥
ससूत्रं वस्त्रयुग्मेन वेष्टितं रत्नसंयुतम् ।
अष्टशक्तिसमोपेतं सौवर्णायुधपञ्चयुक् ॥२८॥
अश्वत्थपल्लवैर्युक्तं गन्धपुष्पाक्षतार्चितम् ।
तत्कुम्भं प्रणवेनैव पद्ममध्ये तु विन्यसेत् ॥२९॥
तत: पद्मदलेष्वष्टघटांस्तु परितो न्यसेत् ।
पूर्ववत्तोयसंपूर्णान् सहिरण्यान् सवस्त्रकान् ॥३०॥
सपिधानान् सकूर्चांस्तु मुखे चाश्वत्थपल्लवान् ।
अर्चयेद्गन्धपुष्पैश्च दीपैरन्यैर्विचित्रकै: ॥३१॥
अर्चयेन्मूलमन्त्रेण नारायणमनामयम् ।
विश्णुमक्लिष्टकर्माणं परमं मध्यमे घटे ॥३२॥
वासुदेवं न्यसेत् पूर्वे संकर्षणं तु दक्षिणे ।
प्रद्युम्नं पश्चिमे न्यस्य अनिरुद्धं तु चोत्तरे ॥३३॥
आग्नेय्यां विन्यसेल्लक्ष्मीं नैरृत्यां तु सरस्वतीम् ।
वायव्ये तु रतिं न्यस्य शान्तिमीशानगोचरे ॥३४॥
एवं न्यस्य विधानेन गन्धपुष्पादिभिर्यजेत् ।
अथवात्र मुनिश्रेष्ठ परित: कलशान् न्यसेत् ॥३५॥
तन्मध्ये चानयेदष्टविद्येशान् साधकोत्तम: ।
वाराहं पूर्वभागे तु नारसिंहं तु दक्षिणे ॥३६॥
श्रीधरं पश्चिमे देशे उत्तरे हयशीर्षकम् ।
आग्नेये भार्गवं रामं नैरृत्यां राममेव च ॥३७॥
वामनं चापि वायव्ये वासुदेवं तथेशके ।
स्वनाम्ना पूजयित्वैतान् कलशेषु पृथक् पृथक् ॥३८॥
एवं संपूजयित्वा तु होमकर्म समाचरेत् ।
पूर्वादि चोत्तरान्तं तु कुण्डानि परिकल्पयेत् ॥४०॥
वारुणे वृत्तकुण्डे तु प्रद्युम्नं तु यजेद्बुध: ।
उत्तरे पद्मकुण्डे तु अनिरुद्धमथो यजेत् ॥४१॥
पालाशं खादिरं चैव बैलवमौदुम्बरं त?था ।
अष्टोत्तरशत हुत्वा पूर्वादि च पृथक् क्रमात् ॥४२॥
समिदाज्यचरून् लाजान् जुहुयुर्मूर्तिपा: क्रमात् ।
अथवात्र मुनिश्रेष्ठ पूर्वाग्नौ साधकात्तम: ॥४३॥
समिदाज्येन चरुणा होममेकेन(?)चाप्यलम् ।
कुण्डे वा स्थण्डिले वापि आचार्यो जुहुयाद्बुध: ॥४४॥
रात्रौ होम: प्रकर्तव्य: जलसंप्रोक्षणं दिवा ।
न कुर्यात् प्रोक्षणं रात्रौ न दिवा होममाचरेत् ॥४५॥
तस्मात् सर्वप्रयत्नेन रात्रौ होमं तु कारयेत् ।
मुहूर्ते समनुप्राप्ते ब्राह्मणानामनुज्ञया ॥४६॥
कुम्भस्थितेन तोयेन प्रोक्षयेत् परमेष्ठिना ।
आवाहयेत्ततो देवं नारायणमनामयम् ॥४७॥
शङ्खचक्रधरं देवं पीताम्बरधरं हरिम् ।
यद्रुपं चिन्तितं भित्तौ तथा ध्यायेज्जगद्गुरुम् ॥४८॥
एवं कृत्वा महाविष्णुं प्रोक्षयेद्गन्?धवारिणा ।
तत: पुरुषसूक्तेन प्रोक्षयेत् प्रतिमां पुन: ॥४९॥
पूजयेदर्घ्यपाद्यैश्च चरुभिर्विविधैरपि ।
यथावित्तानुसारेण(?) दद्यादाचार्यदक्षिणाम् ॥५०॥
एवं संक्षेपत: प्रोक्तं स्थापनं भित्तिसंश्रितम् ।
तत:सुपीठिकां कृत्वा पीठस्य(पीठं च?)परित:क्रमात् ॥५१॥
संकल्प्य परिवारांश्च तत्रावाह्य तु पूजयेत् ।
दिने दिने मुनिश्रेष्ठ त्रिसन्ध्यैकमथापि वा ॥५२॥
एवं संक्षेपत: प्रोक्तो (क्ता?)भित्तिबिम्बस्य संस्थिति: ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [जङ्गमबिम्बादिस्थापनविधिर्नाम]
सप्तदशोऽध्याय:॥

N/A

References : N/A
Last Updated : January 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP